Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mn̥ N1manvIU3,4,81,3,4,5думать
Perfect Tense
P.A.
sg.du.pl.
1

mamāna

mamana

mamanva

menva

mamanma

menma

2

mamantha

mamāthur

menathur

mamā

mena

3

mamāna

mamātur

menatur

mamos

menus

sg.du.pl.
1

mamāi

mene

mamanvahe

menvahe

mamanmahe

menmahe

2

mamase

meniṣe

meṃṣe

mamāthe

menāthe

mamadhve

mendhve

3

mamāi

mene

mamāte

menāte

mamere

menire

Optative Perfect Tense
P.A.
sg.du.pl.
1

mamanyāyam

mamanyāva

mamanyāma

2

mamanyās

mamanyātam

mamanyāta

3

mamanyāt

mamanyātām

mamanyāyur

sg.du.pl.
1

mameya

mamevahi

mamemahi

2

mamethās

mameyāthām

mamedhvam

3

mameta

mameyātām

mameran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

mamanāni

mamanāva

mamanāma

2

mamadhi

mamatam

mamata

3

mamantu

mamatām

mamāntu

sg.du.pl.
1

mamanai

mamanāvahai

mamanāmahai

2

mamasva

mamāthām

mamadhvam

3

mamatām

mamātām

mamāta

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

mamanam

mamanāmi

mamanāva

mamanāvas

mamanāma

mamanāmas

2

mamanas

mamanasi

mamanatam

mamanathas

mamanata

mamanatha

3

mamanat

mamanati

mamanatām

mamanatas

mamanānta

mamanānti

sg.du.pl.
1

mamane

mamanāi

mamanāvahi

mamanāvahe

mamanāmahi

mamanāmahe

2

mamanathās

mamanase

mamanāthām

mamanāthe

mamanadhvam

mamanadhve

3

mamanata

mamanate

mamanātām

mamanāte

mamanāta

mamanāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

mamanam

amamanam

mamanva

amamanva

mamanma

amamanma

2

maman

amaman

mamatam

amamatam

mamata

amamata

3

maman

amaman

mamatām

amamatām

mamānta

amamānta

sg.du.pl.
1

mame

amame

mamanvahi

amamanvahi

mamanmahi

amamanmahi

2

mamathās

amamathās

mamāthām

amamāthām

mamadhvam

amamadhvam

3

mamata

amamata

mamātām

amamātām

mamāta

amamāta

mamaran

amamaran

Активное причастие
sg.
N

mamavās

mamavas

mamānas

mamānam

Acc

mamavāsam

mamavas

mamānam

I

mamosā

mamosā

mamānena

D

mamose

mamose

mamānāya

Abl

mamosas

mamosas

mamānāt

G

mamosas

mamosas

mamānasya

L

mamosi

mamosi

mamāne

V

mamavas

mamavas

mamāna