Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mn̥th N1math, manthsIU1,93,5трясти
Future Tense
P.A.
sg.du.pl.
1

manthiṣyāmi

mantsyāmi

manthiṣyāvas

mantsyāvas

manthiṣyāmas

mantsyāmas

2

manthiṣyasi

mantsyasi

manthiṣyathas

mantsyathas

manthiṣyatha

mantsyatha

3

manthiṣyati

mantsyati

manthiṣyatas

mantsyatas

manthiṣyānti

mantsyānti

sg.du.pl.
1

manthiṣyāi

mantsyāi

manthiṣyāvahe

mantsyāvahe

manthiṣyāmahe

mantsyāmahe

2

manthiṣyase

mantsyase

manthiṣyāthe

mantsyāthe

manthiṣyadhve

mantsyadhve

3

manthiṣyate

mantsyate

manthiṣyāte

mantsyāte

manthiṣyāte

mantsyāte

Desiderative Future Tense
P.A.
sg.du.pl.
1

mimathikṣyāmi

mimattsyāmi

mimanthikṣyāmi

mimanttsyāmi

mimathikṣyāvas

mimattsyāvas

mimanthikṣyāvas

mimanttsyāvas

mimathikṣyāmas

mimattsyāmas

mimanthikṣyāmas

mimanttsyāmas

2

mimathikṣyasi

mimattsyasi

mimanthikṣyasi

mimanttsyasi

mimathikṣyathas

mimattsyathas

mimanthikṣyathas

mimanttsyathas

mimathikṣyatha

mimattsyatha

mimanthikṣyatha

mimanttsyatha

3

mimathikṣyati

mimattsyati

mimanthikṣyati

mimanttsyati

mimathikṣyatas

mimattsyatas

mimanthikṣyatas

mimanttsyatas

mimathikṣyānti

mimattsyānti

mimanthikṣyānti

mimanttsyānti

sg.du.pl.
1

mimathikṣyāi

mimattsyāi

mimanthikṣyāi

mimanttsyāi

mimathikṣyāvahe

mimattsyāvahe

mimanthikṣyāvahe

mimanttsyāvahe

mimathikṣyāmahe

mimattsyāmahe

mimanthikṣyāmahe

mimanttsyāmahe

2

mimathikṣyase

mimattsyase

mimanthikṣyase

mimanttsyase

mimathikṣyāthe

mimattsyāthe

mimanthikṣyāthe

mimanttsyāthe

mimathikṣyadhve

mimattsyadhve

mimanthikṣyadhve

mimanttsyadhve

3

mimathikṣyate

mimattsyate

mimanthikṣyate

mimanttsyate

mimathikṣyāte

mimattsyāte

mimanthikṣyāte

mimanttsyāte

mimathikṣyāte

mimattsyāte

mimanthikṣyāte

mimanttsyāte

Causative Future Tense
P.A.
sg.du.pl.
1

mathaysyāmi

manthaysyāmi

mathaysyāvas

manthaysyāvas

mathaysyāmas

manthaysyāmas

2

mathaysyasi

manthaysyasi

mathaysyathas

manthaysyathas

mathaysyatha

manthaysyatha

3

mathaysyati

manthaysyati

mathaysyatas

manthaysyatas

mathaysyānti

manthaysyānti

sg.du.pl.
1

mathaysyāi

manthaysyāi

mathaysyāvahe

manthaysyāvahe

mathaysyāmahe

manthaysyāmahe

2

mathaysyase

manthaysyase

mathaysyāthe

manthaysyāthe

mathaysyadhve

manthaysyadhve

3

mathaysyate

manthaysyate

mathaysyāte

manthaysyāte

mathaysyāte

manthaysyāte

Causative-desiderative Future Tense
P.A.
sg.du.pl.
1

mimathaytsyāmi

mimanthaytsyāmi

mimathaytsyāvas

mimanthaytsyāvas

mimathaytsyāmas

mimanthaytsyāmas

2

mimathaytsyasi

mimanthaytsyasi

mimathaytsyathas

mimanthaytsyathas

mimathaytsyatha

mimanthaytsyatha

3

mimathaytsyati

mimanthaytsyati

mimathaytsyatas

mimanthaytsyatas

mimathaytsyānti

mimanthaytsyānti

sg.du.pl.
1

mimathaytsyāi

mimanthaytsyāi

mimathaytsyāvahe

mimanthaytsyāvahe

mimathaytsyāmahe

mimanthaytsyāmahe

2

mimathaytsyase

mimanthaytsyase

mimathaytsyāthe

mimanthaytsyāthe

mimathaytsyadhve

mimanthaytsyadhve

3

mimathaytsyate

mimanthaytsyate

mimathaytsyāte

mimanthaytsyāte

mimathaytsyāte

mimanthaytsyāte

Causative-intensive Future Tense
P.A.
sg.du.pl.
1

manmathaysyāmi

manīmanthaysyāmi

māmathaysyāmi

manmanthaysyāmi

manīmathaysyāmi

māmanthaysyāmi

manmathaysyāvas

manīmanthaysyāvas

māmathaysyāvas

manmanthaysyāvas

manīmathaysyāvas

māmanthaysyāvas

manmathaysyāmas

manīmanthaysyāmas

māmathaysyāmas

manmanthaysyāmas

manīmathaysyāmas

māmanthaysyāmas

2

manmathaysyasi

manīmanthaysyasi

māmathaysyasi

manmanthaysyasi

manīmathaysyasi

māmanthaysyasi

manmathaysyathas

manīmanthaysyathas

māmathaysyathas

manmanthaysyathas

manīmathaysyathas

māmanthaysyathas

manmathaysyatha

manīmanthaysyatha

māmathaysyatha

manmanthaysyatha

manīmathaysyatha

māmanthaysyatha

3

manmathaysyati

manīmanthaysyati

māmathaysyati

manmanthaysyati

manīmathaysyati

māmanthaysyati

manmathaysyatas

manīmanthaysyatas

māmathaysyatas

manmanthaysyatas

manīmathaysyatas

māmanthaysyatas

manmathaysyānti

manīmanthaysyānti

māmathaysyānti

manmanthaysyānti

manīmathaysyānti

māmanthaysyānti

sg.du.pl.
1

manmathaysyāi

manīmanthaysyāi

māmathaysyāi

manmanthaysyāi

manīmathaysyāi

māmanthaysyāi

manmathaysyāvahe

manīmanthaysyāvahe

māmathaysyāvahe

manmanthaysyāvahe

manīmathaysyāvahe

māmanthaysyāvahe

manmathaysyāmahe

manīmanthaysyāmahe

māmathaysyāmahe

manmanthaysyāmahe

manīmathaysyāmahe

māmanthaysyāmahe

2

manmathaysyase

manīmanthaysyase

māmathaysyase

manmanthaysyase

manīmathaysyase

māmanthaysyase

manmathaysyāthe

manīmanthaysyāthe

māmathaysyāthe

manmanthaysyāthe

manīmathaysyāthe

māmanthaysyāthe

manmathaysyadhve

manīmanthaysyadhve

māmathaysyadhve

manmanthaysyadhve

manīmathaysyadhve

māmanthaysyadhve

3

manmathaysyate

manīmanthaysyate

māmathaysyate

manmanthaysyate

manīmathaysyate

māmanthaysyate

manmathaysyāte

manīmanthaysyāte

māmathaysyāte

manmanthaysyāte

manīmathaysyāte

māmanthaysyāte

manmathaysyāte

manīmanthaysyāte

māmathaysyāte

manmanthaysyāte

manīmathaysyāte

māmanthaysyāte

Intensive Future Tense
P.A.
sg.du.pl.
1

manmanthiṣyāmi

manmantsyāmi

manīmanthiṣyāmi

manīmantsyāmi

māmanthiṣyāmi

māmantsyāmi

manmanthiṣyāvas

manmantsyāvas

manīmanthiṣyāvas

manīmantsyāvas

māmanthiṣyāvas

māmantsyāvas

manmanthiṣyāmas

manmantsyāmas

manīmanthiṣyāmas

manīmantsyāmas

māmanthiṣyāmas

māmantsyāmas

2

manmanthiṣyasi

manmantsyasi

manīmanthiṣyasi

manīmantsyasi

māmanthiṣyasi

māmantsyasi

manmanthiṣyathas

manmantsyathas

manīmanthiṣyathas

manīmantsyathas

māmanthiṣyathas

māmantsyathas

manmanthiṣyatha

manmantsyatha

manīmanthiṣyatha

manīmantsyatha

māmanthiṣyatha

māmantsyatha

3

manmanthiṣyati

manmantsyati

manīmanthiṣyati

manīmantsyati

māmanthiṣyati

māmantsyati

manmanthiṣyatas

manmantsyatas

manīmanthiṣyatas

manīmantsyatas

māmanthiṣyatas

māmantsyatas

manmanthiṣyānti

manmantsyānti

manīmanthiṣyānti

manīmantsyānti

māmanthiṣyānti

māmantsyānti

sg.du.pl.
1

manmanthiṣyāi

manmantsyāi

manīmanthiṣyāi

manīmantsyāi

māmanthiṣyāi

māmantsyāi

manmanthiṣyāvahe

manmantsyāvahe

manīmanthiṣyāvahe

manīmantsyāvahe

māmanthiṣyāvahe

māmantsyāvahe

manmanthiṣyāmahe

manmantsyāmahe

manīmanthiṣyāmahe

manīmantsyāmahe

māmanthiṣyāmahe

māmantsyāmahe

2

manmanthiṣyase

manmantsyase

manīmanthiṣyase

manīmantsyase

māmanthiṣyase

māmantsyase

manmanthiṣyāthe

manmantsyāthe

manīmanthiṣyāthe

manīmantsyāthe

māmanthiṣyāthe

māmantsyāthe

manmanthiṣyadhve

manmantsyadhve

manīmanthiṣyadhve

manīmantsyadhve

māmanthiṣyadhve

māmantsyadhve

3

manmanthiṣyate

manmantsyate

manīmanthiṣyate

manīmantsyate

māmanthiṣyate

māmantsyate

manmanthiṣyāte

manmantsyāte

manīmanthiṣyāte

manīmantsyāte

māmanthiṣyāte

māmantsyāte

manmanthiṣyāte

manmantsyāte

manīmanthiṣyāte

manīmantsyāte

māmanthiṣyāte

māmantsyāte