Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mn̥th N1math, manthsIU1,93,5трясти
Perfect Tense
P.A.
sg.du.pl.
1

mamantha

mamathva

menthva

mamathma

menthma

2

mamanthitha

mamanttha

mamathathur

menthathur

mamatha

mentha

3

mamantha

mamathatur

menthatur

mamathus

menthus

sg.du.pl.
1

mamathe

menthe

mamathvahe

menthvahe

mamathmahe

menthmahe

2

mamathāthe

menthāthe

mamaddhve

menddhve

3

mamathe

menthe

mamathāte

menthāte

mamathire

menthire

Optative Perfect Tense
P.A.
sg.du.pl.
1

mamathyāyam

mamathyāva

mamathyāma

2

mamathyās

mamathyātam

mamathyāta

3

mamathyāt

mamathyātām

mamathyāyur

sg.du.pl.
1

mamathīya

mamathīvahi

mamathīmahi

2

mamathīthās

mamathīyāthām

mamathīdhvam

3

mamathīta

mamathīyātām

mamathīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

mamanthāni

mamanthāva

mamanthāma

2

mamaddhi

mamathitam

mamattam

mamathita

mamatta

3

mamanthitu

mamanttu

mamathitām

mamattām

mamathantu

sg.du.pl.
1

mamanthai

mamanthāvahai

mamanthāmahai

2

mamathiṣva

mamatsva

mamathāthām

mamaddhvam

3

mamathitām

mamattām

mamathātām

mamathata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

mamantham

mamanthāmi

mamanthāva

mamanthāvas

mamanthāma

mamanthāmas

2

mamanthas

mamanthasi

mamanthatam

mamanthathas

mamanthata

mamanthatha

3

mamanthat

mamanthati

mamanthatām

mamanthatas

mamanthānta

mamanthānti

sg.du.pl.
1

mamanthe

mamanthāi

mamanthāvahi

mamanthāvahe

mamanthāmahi

mamanthāmahe

2

mamanthathās

mamanthase

mamanthāthām

mamanthāthe

mamanthadhvam

mamanthadhve

3

mamanthata

mamanthate

mamanthātām

mamanthāte

mamanthāta

mamanthāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

mamantham

amamantham

mamathva

amamathva

mamathma

amamathma

2

mamanthis

maman

amamanthis

amaman

mamathitam

mamattam

amamathitam

amamattam

mamathita

mamatta

amamathita

amamatta

3

mamanthit

maman

amamanthit

amaman

mamathitām

mamattām

amamathitām

amamattām

mamathanta

amamathanta

sg.du.pl.
1

mamathi

amamathi

mamathvahi

amamathvahi

mamathmahi

amamathmahi

2

mamathithās

mamatthās

amamathithās

amamatthās

mamathāthām

amamathāthām

mamaddhvam

amamaddhvam

3

mamathita

mamatta

amamathita

amamatta

mamathātām

amamathātām

mamathata

amamathata

mamathran

amamathran

Активное причастие
sg.
N

mamathvās

mamathvas

mamathānas

mamathānam

Acc

mamathvāsam

mamathvas

mamathānam

I

mamathuṣā

mamathuṣā

mamathānena

D

mamathuṣe

mamathuṣe

mamathānāya

Abl

mamathuṣas

mamathuṣas

mamathānāt

G

mamathuṣas

mamathuṣas

mamathānasya

L

mamathuṣi

mamathuṣi

mamathāne

V

mamathvas

mamathvas

mamathāna