Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mn̥h N1maṃh, mahsIU15радовать
Future Tense
P.A.
sg.du.pl.
1

manhiṣyāmi

mankṣyāmi

manhiṣyāvas

mankṣyāvas

manhiṣyāmas

mankṣyāmas

2

manhiṣyasi

mankṣyasi

manhiṣyathas

mankṣyathas

manhiṣyatha

mankṣyatha

3

manhiṣyati

mankṣyati

manhiṣyatas

mankṣyatas

manhiṣyānti

mankṣyānti

sg.du.pl.
1

manhiṣyāi

mankṣyāi

manhiṣyāvahe

mankṣyāvahe

manhiṣyāmahe

mankṣyāmahe

2

manhiṣyase

mankṣyase

manhiṣyāthe

mankṣyāthe

manhiṣyadhve

mankṣyadhve

3

manhiṣyate

mankṣyate

manhiṣyāte

mankṣyāte

manhiṣyāte

mankṣyāte

Desiderative Future Tense
P.A.
sg.du.pl.
1

mimanhikṣyāmi

mimanksyāmi

mimanhikṣyāvas

mimanksyāvas

mimanhikṣyāmas

mimanksyāmas

2

mimanhikṣyasi

mimanksyasi

mimanhikṣyathas

mimanksyathas

mimanhikṣyatha

mimanksyatha

3

mimanhikṣyati

mimanksyati

mimanhikṣyatas

mimanksyatas

mimanhikṣyānti

mimanksyānti

sg.du.pl.
1

mimanhikṣyāi

mimanksyāi

mimanhikṣyāvahe

mimanksyāvahe

mimanhikṣyāmahe

mimanksyāmahe

2

mimanhikṣyase

mimanksyase

mimanhikṣyāthe

mimanksyāthe

mimanhikṣyadhve

mimanksyadhve

3

mimanhikṣyate

mimanksyate

mimanhikṣyāte

mimanksyāte

mimanhikṣyāte

mimanksyāte

Causative Future Tense
P.A.
sg.du.pl.
1

manhaysyāmi

manhaysyāvas

manhaysyāmas

2

manhaysyasi

manhaysyathas

manhaysyatha

3

manhaysyati

manhaysyatas

manhaysyānti

sg.du.pl.
1

manhaysyāi

manhaysyāvahe

manhaysyāmahe

2

manhaysyase

manhaysyāthe

manhaysyadhve

3

manhaysyate

manhaysyāte

manhaysyāte

Causative-desiderative Future Tense
P.A.
sg.du.pl.
1

mimanhaytsyāmi

mimanhaytsyāvas

mimanhaytsyāmas

2

mimanhaytsyasi

mimanhaytsyathas

mimanhaytsyatha

3

mimanhaytsyati

mimanhaytsyatas

mimanhaytsyānti

sg.du.pl.
1

mimanhaytsyāi

mimanhaytsyāvahe

mimanhaytsyāmahe

2

mimanhaytsyase

mimanhaytsyāthe

mimanhaytsyadhve

3

mimanhaytsyate

mimanhaytsyāte

mimanhaytsyāte

Causative-intensive Future Tense
P.A.
sg.du.pl.
1

manmanhaysyāmi

manīmanhaysyāmi

māmanhaysyāmi

manmanhaysyāvas

manīmanhaysyāvas

māmanhaysyāvas

manmanhaysyāmas

manīmanhaysyāmas

māmanhaysyāmas

2

manmanhaysyasi

manīmanhaysyasi

māmanhaysyasi

manmanhaysyathas

manīmanhaysyathas

māmanhaysyathas

manmanhaysyatha

manīmanhaysyatha

māmanhaysyatha

3

manmanhaysyati

manīmanhaysyati

māmanhaysyati

manmanhaysyatas

manīmanhaysyatas

māmanhaysyatas

manmanhaysyānti

manīmanhaysyānti

māmanhaysyānti

sg.du.pl.
1

manmanhaysyāi

manīmanhaysyāi

māmanhaysyāi

manmanhaysyāvahe

manīmanhaysyāvahe

māmanhaysyāvahe

manmanhaysyāmahe

manīmanhaysyāmahe

māmanhaysyāmahe

2

manmanhaysyase

manīmanhaysyase

māmanhaysyase

manmanhaysyāthe

manīmanhaysyāthe

māmanhaysyāthe

manmanhaysyadhve

manīmanhaysyadhve

māmanhaysyadhve

3

manmanhaysyate

manīmanhaysyate

māmanhaysyate

manmanhaysyāte

manīmanhaysyāte

māmanhaysyāte

manmanhaysyāte

manīmanhaysyāte

māmanhaysyāte

Intensive Future Tense
P.A.
sg.du.pl.
1

manmanhiṣyāmi

manmankṣyāmi

manīmanhiṣyāmi

manīmankṣyāmi

māmanhiṣyāmi

māmankṣyāmi

manmanhiṣyāvas

manmankṣyāvas

manīmanhiṣyāvas

manīmankṣyāvas

māmanhiṣyāvas

māmankṣyāvas

manmanhiṣyāmas

manmankṣyāmas

manīmanhiṣyāmas

manīmankṣyāmas

māmanhiṣyāmas

māmankṣyāmas

2

manmanhiṣyasi

manmankṣyasi

manīmanhiṣyasi

manīmankṣyasi

māmanhiṣyasi

māmankṣyasi

manmanhiṣyathas

manmankṣyathas

manīmanhiṣyathas

manīmankṣyathas

māmanhiṣyathas

māmankṣyathas

manmanhiṣyatha

manmankṣyatha

manīmanhiṣyatha

manīmankṣyatha

māmanhiṣyatha

māmankṣyatha

3

manmanhiṣyati

manmankṣyati

manīmanhiṣyati

manīmankṣyati

māmanhiṣyati

māmankṣyati

manmanhiṣyatas

manmankṣyatas

manīmanhiṣyatas

manīmankṣyatas

māmanhiṣyatas

māmankṣyatas

manmanhiṣyānti

manmankṣyānti

manīmanhiṣyānti

manīmankṣyānti

māmanhiṣyānti

māmankṣyānti

sg.du.pl.
1

manmanhiṣyāi

manmankṣyāi

manīmanhiṣyāi

manīmankṣyāi

māmanhiṣyāi

māmankṣyāi

manmanhiṣyāvahe

manmankṣyāvahe

manīmanhiṣyāvahe

manīmankṣyāvahe

māmanhiṣyāvahe

māmankṣyāvahe

manmanhiṣyāmahe

manmankṣyāmahe

manīmanhiṣyāmahe

manīmankṣyāmahe

māmanhiṣyāmahe

māmankṣyāmahe

2

manmanhiṣyase

manmankṣyase

manīmanhiṣyase

manīmankṣyase

māmanhiṣyase

māmankṣyase

manmanhiṣyāthe

manmankṣyāthe

manīmanhiṣyāthe

manīmankṣyāthe

māmanhiṣyāthe

māmankṣyāthe

manmanhiṣyadhve

manmankṣyadhve

manīmanhiṣyadhve

manīmankṣyadhve

māmanhiṣyadhve

māmankṣyadhve

3

manmanhiṣyate

manmankṣyate

manīmanhiṣyate

manīmankṣyate

māmanhiṣyate

māmankṣyate

manmanhiṣyāte

manmankṣyāte

manīmanhiṣyāte

manīmankṣyāte

māmanhiṣyāte

māmankṣyāte

manmanhiṣyāte

manmankṣyāte

manīmanhiṣyāte

manīmankṣyāte

māmanhiṣyāte

māmankṣyāte