Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mn̥h N1maṃh, mahsIU15радовать
Причастие настоящего времени
sg.
N

manhan

manhat

manhamānas

manhamānam

Acc

manhantam

manhat

manhamānam

I

manhatā

manhatā

manhamānena

D

manhate

manhate

manhamānāya

Abl

manhatas

manhatas

manhamānāt

G

manhatas

manhatas

manhamānasya

L

manhati

manhati

manhamāne

V

manhan

manhat

manhamāna

Дезидеративное Причастие настоящего времени
sg.
N

mimanhiṣan

mimankṣan

mimanhiṣat

mimankṣat

mimanhiṣamānas

mimankṣamānas

mimanhiṣamānam

mimankṣamānam

Acc

mimanhiṣantam

mimankṣantam

mimanhiṣat

mimankṣat

mimanhiṣamānam

mimankṣamānam

I

mimanhiṣatā

mimankṣatā

mimanhiṣatā

mimankṣatā

mimanhiṣamānena

mimankṣamānena

D

mimanhiṣate

mimankṣate

mimanhiṣate

mimankṣate

mimanhiṣamānāya

mimankṣamānāya

Abl

mimanhiṣatas

mimankṣatas

mimanhiṣatas

mimankṣatas

mimanhiṣamānāt

mimankṣamānāt

G

mimanhiṣatas

mimankṣatas

mimanhiṣatas

mimankṣatas

mimanhiṣamānasya

mimankṣamānasya

L

mimanhiṣati

mimankṣati

mimanhiṣati

mimankṣati

mimanhiṣamāne

mimankṣamāne

V

mimanhiṣan

mimankṣan

mimanhiṣat

mimankṣat

mimanhiṣamāna

mimankṣamāna

Каузативное Причастие настоящего времени
sg.
N

manhayan

manhayat

manhayamānas

manhayamānam

Acc

manhayantam

manhayat

manhayamānam

I

manhayatā

manhayatā

manhayamānena

D

manhayate

manhayate

manhayamānāya

Abl

manhayatas

manhayatas

manhayamānāt

G

manhayatas

manhayatas

manhayamānasya

L

manhayati

manhayati

manhayamāne

V

manhayan

manhayat

manhayamāna

Интенсивное Причастие настоящего времени
sg.
N

manmanhan

manīmanhan

māmanhan

manmanhat

manīmanhat

māmanhat

manmanhamānas

manīmanhamānas

māmanhamānas

manmanhamānam

manīmanhamānam

māmanhamānam

Acc

manmanhantam

manīmanhantam

māmanhantam

manmanhat

manīmanhat

māmanhat

manmanhamānam

manīmanhamānam

māmanhamānam

I

manmanhatā

manīmanhatā

māmanhatā

manmanhatā

manīmanhatā

māmanhatā

manmanhamānena

manīmanhamānena

māmanhamānena

D

manmanhate

manīmanhate

māmanhate

manmanhate

manīmanhate

māmanhate

manmanhamānāya

manīmanhamānāya

māmanhamānāya

Abl

manmanhatas

manīmanhatas

māmanhatas

manmanhatas

manīmanhatas

māmanhatas

manmanhamānāt

manīmanhamānāt

māmanhamānāt

G

manmanhatas

manīmanhatas

māmanhatas

manmanhatas

manīmanhatas

māmanhatas

manmanhamānasya

manīmanhamānasya

māmanhamānasya

L

manmanhati

manīmanhati

māmanhati

manmanhati

manīmanhati

māmanhati

manmanhamāne

manīmanhamāne

māmanhamāne

V

manmanhan

manīmanhan

māmanhan

manmanhat

manīmanhat

māmanhat

manmanhamāna

manīmanhamāna

māmanhamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

mimanhaysan

mimanhaysat

mimanhaysamānas

mimanhaysamānam

Acc

mimanhaysantam

mimanhaysat

mimanhaysamānam

I

mimanhaysatā

mimanhaysatā

mimanhaysamānena

D

mimanhaysate

mimanhaysate

mimanhaysamānāya

Abl

mimanhaysatas

mimanhaysatas

mimanhaysamānāt

G

mimanhaysatas

mimanhaysatas

mimanhaysamānasya

L

mimanhaysati

mimanhaysati

mimanhaysamāne

V

mimanhaysan

mimanhaysat

mimanhaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

manmanhayan

manīmanhayan

māmanhayan

manmanhayat

manīmanhayat

māmanhayat

manmanhayamānas

manīmanhayamānas

māmanhayamānas

manmanhayamānam

manīmanhayamānam

māmanhayamānam

Acc

manmanhayantam

manīmanhayantam

māmanhayantam

manmanhayat

manīmanhayat

māmanhayat

manmanhayamānam

manīmanhayamānam

māmanhayamānam

I

manmanhayatā

manīmanhayatā

māmanhayatā

manmanhayatā

manīmanhayatā

māmanhayatā

manmanhayamānena

manīmanhayamānena

māmanhayamānena

D

manmanhayate

manīmanhayate

māmanhayate

manmanhayate

manīmanhayate

māmanhayate

manmanhayamānāya

manīmanhayamānāya

māmanhayamānāya

Abl

manmanhayatas

manīmanhayatas

māmanhayatas

manmanhayatas

manīmanhayatas

māmanhayatas

manmanhayamānāt

manīmanhayamānāt

māmanhayamānāt

G

manmanhayatas

manīmanhayatas

māmanhayatas

manmanhayatas

manīmanhayatas

māmanhayatas

manmanhayamānasya

manīmanhayamānasya

māmanhayamānasya

L

manmanhayati

manīmanhayati

māmanhayati

manmanhayati

manīmanhayati

māmanhayati

manmanhayamāne

manīmanhayamāne

māmanhayamāne

V

manmanhayan

manīmanhayan

māmanhayan

manmanhayat

manīmanhayat

māmanhayat

manmanhayamāna

manīmanhayamāna

māmanhayamāna