Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rn̥j N12 raj, rañjaIU1,43,5красить
Причастие настоящего времени
sg.
N

rañjan

rajyan

rañjat

rajyat

rañjamānas

rajyamānas

rañjamānam

rajyamānam

Acc

rañjantam

rajyantam

rañjat

rajyat

rañjamānam

rajyamānam

I

rañjatā

rajyatā

rañjatā

rajyatā

rañjamānena

rajyamānena

D

rañjate

rajyate

rañjate

rajyate

rañjamānāya

rajyamānāya

Abl

rañjatas

rajyatas

rañjatas

rajyatas

rañjamānāt

rajyamānāt

G

rañjatas

rajyatas

rañjatas

rajyatas

rañjamānasya

rajyamānasya

L

rañjati

rajyati

rañjati

rajyati

rañjamāne

rajyamāne

V

rañjan

rajyan

rañjat

rajyat

rañjamāna

rajyamāna

Дезидеративное Причастие настоящего времени
sg.
N

rirañkṣan

rirañkṣat

rirañkṣamānas

rirañkṣamānam

Acc

rirañkṣantam

rirañkṣat

rirañkṣamānam

I

rirañkṣatā

rirañkṣatā

rirañkṣamānena

D

rirañkṣate

rirañkṣate

rirañkṣamānāya

Abl

rirañkṣatas

rirañkṣatas

rirañkṣamānāt

G

rirañkṣatas

rirañkṣatas

rirañkṣamānasya

L

rirañkṣati

rirañkṣati

rirañkṣamāne

V

rirañkṣan

rirañkṣat

rirañkṣamāna

Каузативное Причастие настоящего времени
sg.
N

rañjayan

rañjayat

rañjayamānas

rañjayamānam

Acc

rañjayantam

rañjayat

rañjayamānam

I

rañjayatā

rañjayatā

rañjayamānena

D

rañjayate

rañjayate

rañjayamānāya

Abl

rañjayatas

rañjayatas

rañjayamānāt

G

rañjayatas

rañjayatas

rañjayamānasya

L

rañjayati

rañjayati

rañjayamāne

V

rañjayan

rañjayat

rañjayamāna

Интенсивное Причастие настоящего времени
sg.
N

ranrañjan

ranīrañjan

rārañjan

ranrañjat

ranīrañjat

rārañjat

ranrañjamānas

ranīrañjamānas

rārañjamānas

ranrañjamānam

ranīrañjamānam

rārañjamānam

Acc

ranrañjantam

ranīrañjantam

rārañjantam

ranrañjat

ranīrañjat

rārañjat

ranrañjamānam

ranīrañjamānam

rārañjamānam

I

ranrañjatā

ranīrañjatā

rārañjatā

ranrañjatā

ranīrañjatā

rārañjatā

ranrañjamānena

ranīrañjamānena

rārañjamānena

D

ranrañjate

ranīrañjate

rārañjate

ranrañjate

ranīrañjate

rārañjate

ranrañjamānāya

ranīrañjamānāya

rārañjamānāya

Abl

ranrañjatas

ranīrañjatas

rārañjatas

ranrañjatas

ranīrañjatas

rārañjatas

ranrañjamānāt

ranīrañjamānāt

rārañjamānāt

G

ranrañjatas

ranīrañjatas

rārañjatas

ranrañjatas

ranīrañjatas

rārañjatas

ranrañjamānasya

ranīrañjamānasya

rārañjamānasya

L

ranrañjati

ranīrañjati

rārañjati

ranrañjati

ranīrañjati

rārañjati

ranrañjamāne

ranīrañjamāne

rārañjamāne

V

ranrañjan

ranīrañjan

rārañjan

ranrañjat

ranīrañjat

rārañjat

ranrañjamāna

ranīrañjamāna

rārañjamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

rirañjaysan

rirañjaysat

rirañjaysamānas

rirañjaysamānam

Acc

rirañjaysantam

rirañjaysat

rirañjaysamānam

I

rirañjaysatā

rirañjaysatā

rirañjaysamānena

D

rirañjaysate

rirañjaysate

rirañjaysamānāya

Abl

rirañjaysatas

rirañjaysatas

rirañjaysamānāt

G

rirañjaysatas

rirañjaysatas

rirañjaysamānasya

L

rirañjaysati

rirañjaysati

rirañjaysamāne

V

rirañjaysan

rirañjaysat

rirañjaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

ranrañjayan

ranīrañjayan

rārañjayan

ranrañjayat

ranīrañjayat

rārañjayat

ranrañjayamānas

ranīrañjayamānas

rārañjayamānas

ranrañjayamānam

ranīrañjayamānam

rārañjayamānam

Acc

ranrañjayantam

ranīrañjayantam

rārañjayantam

ranrañjayat

ranīrañjayat

rārañjayat

ranrañjayamānam

ranīrañjayamānam

rārañjayamānam

I

ranrañjayatā

ranīrañjayatā

rārañjayatā

ranrañjayatā

ranīrañjayatā

rārañjayatā

ranrañjayamānena

ranīrañjayamānena

rārañjayamānena

D

ranrañjayate

ranīrañjayate

rārañjayate

ranrañjayate

ranīrañjayate

rārañjayate

ranrañjayamānāya

ranīrañjayamānāya

rārañjayamānāya

Abl

ranrañjayatas

ranīrañjayatas

rārañjayatas

ranrañjayatas

ranīrañjayatas

rārañjayatas

ranrañjayamānāt

ranīrañjayamānāt

rārañjayamānāt

G

ranrañjayatas

ranīrañjayatas

rārañjayatas

ranrañjayatas

ranīrañjayatas

rārañjayatas

ranrañjayamānasya

ranīrañjayamānasya

rārañjayamānasya

L

ranrañjayati

ranīrañjayati

rārañjayati

ranrañjayati

ranīrañjayati

rārañjayati

ranrañjayamāne

ranīrañjayamāne

rārañjayamāne

V

ranrañjayan

ranīrañjayan

rārañjayan

ranrañjayat

ranīrañjayat

rārañjayat

ranrañjayamāna

ranīrañjayamāna

rārañjayamāna