Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rn̥j N12 raj, rañjaIU1,43,5красить
Present Tense
P.A.
sg.du.pl.
1

rañjāmi

rajyāmi

rañjāvas

rajyāvas

rañjāmas

rajyāmas

2

rañjasi

rajyasi

rañjathas

rajyathas

rañjatha

rajyatha

3

rañjati

rajyati

rañjatas

rajyatas

rañjanti

rajyanti

sg.du.pl.
1

rañje

rajye

rañjāvahe

rajyāvahe

rañjāmahe

rajyāmahe

2

rañjase

rajyase

rañjethe

rajyethe

rañjadhve

rajyadhve

3

rañjate

rajyate

rañjete

rajyete

rañjante

rajyante

Passive Present Tense
A.
sg.du.pl.
1

rajye

rajyāvahe

rajyāmahe

2

rajyase

rajyethe

rajyadhve

3

rajyate

rajyete

rajyante

Desiderative Present Tense
P.A.
sg.du.pl.
1

rirañkṣāmi

rirañkṣāvas

rirañkṣāmas

2

rirañkṣasi

rirañkṣathas

rirañkṣatha

3

rirañkṣati

rirañkṣatas

rirañkṣanti

sg.du.pl.
1

rirañkṣe

rirañkṣāvahe

rirañkṣāmahe

2

rirañkṣase

rirañkṣethe

rirañkṣadhve

3

rirañkṣate

rirañkṣete

rirañkṣante

Desiderative-passive Present Tense
A.
sg.du.pl.
1

rirañkṣye

rirañkṣyāvahe

rirañkṣyāmahe

2

rirañkṣyase

rirañkṣyethe

rirañkṣyadhve

3

rirañkṣyate

rirañkṣyete

rirañkṣyante

Causative Present Tense
P.A.
sg.du.pl.
1

rañjayāmi

rañjayāvas

rañjayāmas

2

rañjayasi

rañjayathas

rañjayatha

3

rañjayati

rañjayatas

rañjayanti

sg.du.pl.
1

rañjaye

rañjayāvahe

rañjayāmahe

2

rañjayase

rañjayethe

rañjayadhve

3

rañjayate

rañjayete

rañjayante

Causative-passive Present Tense
A.
sg.du.pl.
1

rañjayye

rañjayyāvahe

rañjayyāmahe

2

rañjayyase

rañjayyethe

rañjayyadhve

3

rañjayyate

rañjayyete

rañjayyante

Causative-desiderative Present Tense
P.A.
sg.du.pl.
1

rirañjaysāmi

rirañjaysāvas

rirañjaysāmas

2

rirañjaysasi

rirañjaysathas

rirañjaysatha

3

rirañjaysati

rirañjaysatas

rirañjaysanti

sg.du.pl.
1

rirañjayse

rirañjaysāvahe

rirañjaysāmahe

2

rirañjaysase

rirañjaysethe

rirañjaysadhve

3

rirañjaysate

rirañjaysete

rirañjaysante

Causative-desiderative-passive Present Tense
A.
sg.du.pl.
1

rirañjaysye

rirañjaysyāvahe

rirañjaysyāmahe

2

rirañjaysyase

rirañjaysyethe

rirañjaysyadhve

3

rirañjaysyate

rirañjaysyete

rirañjaysyante

Causative-intensive Present Tense
P.A.
sg.du.pl.
1

ranrañjayāmi

ranīrañjayāmi

rārañjayāmi

ranrañjayāvas

ranīrañjayāvas

rārañjayāvas

ranrañjayāmas

ranīrañjayāmas

rārañjayāmas

2

ranrañjayasi

ranīrañjayasi

rārañjayasi

ranrañjayathas

ranīrañjayathas

rārañjayathas

ranrañjayatha

ranīrañjayatha

rārañjayatha

3

ranrañjayati

ranīrañjayati

rārañjayati

ranrañjayatas

ranīrañjayatas

rārañjayatas

ranrañjayanti

ranīrañjayānti

rārañjayānti

sg.du.pl.
1

ranrañjaye

ranīrañjayāi

rārañjayāi

ranrañjayāvahe

ranīrañjayāvahe

rārañjayāvahe

ranrañjayāmahe

ranīrañjayāmahe

rārañjayāmahe

2

ranrañjayase

ranīrañjayase

rārañjayase

ranrañjayethe

ranīrañjayāthe

rārañjayāthe

ranrañjayadhve

ranīrañjayadhve

rārañjayadhve

3

ranrañjayate

ranīrañjayate

rārañjayate

ranrañjayete

ranīrañjayāte

rārañjayāte

ranrañjayante

ranīrañjayāte

rārañjayāte

Causative-intensive-passive Present Tense
A.
sg.du.pl.
1

ranrañjayye

ranīrañjayyāi

rārañjayyāi

ranrañjayyāvahe

ranīrañjayyāvahe

rārañjayyāvahe

ranrañjayyāmahe

ranīrañjayyāmahe

rārañjayyāmahe

2

ranrañjayyase

ranīrañjayyase

rārañjayyase

ranrañjayyethe

ranīrañjayyāthe

rārañjayyāthe

ranrañjayyadhve

ranīrañjayyadhve

rārañjayyadhve

3

ranrañjayyate

ranīrañjayyate

rārañjayyate

ranrañjayyete

ranīrañjayyāte

rārañjayyāte

ranrañjayyante

ranīrañjayyāte

rārañjayyāte

Intensive Present Tense
P.A.
sg.du.pl.
1

ranrañjāmi

ranīrañjāmi

rārañjāmi

ranrañjāvas

ranīrañjāvas

rārañjāvas

ranrañjāmas

ranīrañjāmas

rārañjāmas

2

ranrañjasi

ranīrañjasi

rārañjasi

ranrañjathas

ranīrañjathas

rārañjathas

ranrañjatha

ranīrañjatha

rārañjatha

3

ranrañjati

ranīrañjati

rārañjati

ranrañjatas

ranīrañjatas

rārañjatas

ranrañjanti

ranīrañjānti

rārañjānti

sg.du.pl.
1

ranrañje

ranīrañjāi

rārañjāi

ranrañjāvahe

ranīrañjāvahe

rārañjāvahe

ranrañjāmahe

ranīrañjāmahe

rārañjāmahe

2

ranrañjase

ranīrañjase

rārañjase

ranrañjethe

ranīrañjāthe

rārañjāthe

ranrañjadhve

ranīrañjadhve

rārañjadhve

3

ranrañjate

ranīrañjate

rārañjate

ranrañjete

ranīrañjāte

rārañjāte

ranrañjante

ranīrañjāte

rārañjāte

Intensive-passive Present Tense
A.
sg.du.pl.
1

ranrajye

ranīrajyāi

rārajyāi

ranrajyāvahe

ranīrajyāvahe

rārajyāvahe

ranrajyāmahe

ranīrajyāmahe

rārajyāmahe

2

ranrajyase

ranīrajyase

rārajyase

ranrajyethe

ranīrajyāthe

rārajyāthe

ranrajyadhve

ranīrajyadhve

rārajyadhve

3

ranrajyate

ranīrajyate

rārajyate

ranrajyete

ranīrajyāte

rārajyāte

ranrajyante

ranīrajyāte

rārajyāte