Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vn̥c N1vañcv2IU13,5хромать
Conditional Mood
P.A.
sg.du.pl.
1

avañciṣyam

avañkṣyam

avañciṣyāva

avañkṣyāva

avañciṣyāma

avañkṣyāma

2

avañciṣyas

avañkṣyas

avañciṣyatam

avañkṣyatam

avañciṣyata

avañkṣyata

3

avañciṣyat

avañkṣyat

avañciṣyatām

avañkṣyatām

avañciṣyānta

avañkṣyānta

sg.du.pl.
1

avañciṣye

avañkṣye

avañciṣyāvahi

avañkṣyāvahi

avañciṣyāmahi

avañkṣyāmahi

2

avañciṣyathās

avañkṣyathās

avañciṣyāthām

avañkṣyāthām

avañciṣyadhvam

avañkṣyadhvam

3

avañciṣyata

avañkṣyata

avañciṣyātām

avañkṣyātām

avañciṣyāta

avañkṣyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

avivañcikṣyam

avivañksyam

avivañcikṣyāva

avivañksyāva

avivañcikṣyāma

avivañksyāma

2

avivañcikṣyas

avivañksyas

avivañcikṣyatam

avivañksyatam

avivañcikṣyata

avivañksyata

3

avivañcikṣyat

avivañksyat

avivañcikṣyatām

avivañksyatām

avivañcikṣyānta

avivañksyānta

sg.du.pl.
1

avivañcikṣye

avivañksye

avivañcikṣyāvahi

avivañksyāvahi

avivañcikṣyāmahi

avivañksyāmahi

2

avivañcikṣyathās

avivañksyathās

avivañcikṣyāthām

avivañksyāthām

avivañcikṣyadhvam

avivañksyadhvam

3

avivañcikṣyata

avivañksyata

avivañcikṣyātām

avivañksyātām

avivañcikṣyāta

avivañksyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

avañcaysyam

avañcaysyāva

avañcaysyāma

2

avañcaysyas

avañcaysyatam

avañcaysyata

3

avañcaysyat

avañcaysyatām

avañcaysyānta

sg.du.pl.
1

avañcaysye

avañcaysyāvahi

avañcaysyāmahi

2

avañcaysyathās

avañcaysyāthām

avañcaysyadhvam

3

avañcaysyata

avañcaysyātām

avañcaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

avivañcaytsyam

avivañcaytsyāva

avivañcaytsyāma

2

avivañcaytsyas

avivañcaytsyatam

avivañcaytsyata

3

avivañcaytsyat

avivañcaytsyatām

avivañcaytsyānta

sg.du.pl.
1

avivañcaytsye

avivañcaytsyāvahi

avivañcaytsyāmahi

2

avivañcaytsyathās

avivañcaytsyāthām

avivañcaytsyadhvam

3

avivañcaytsyata

avivañcaytsyātām

avivañcaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

avanvañcaysyam

avanīvañcaysyam

avāvañcaysyam

avanvañcaysyāva

avanīvañcaysyāva

avāvañcaysyāva

avanvañcaysyāma

avanīvañcaysyāma

avāvañcaysyāma

2

avanvañcaysyas

avanīvañcaysyas

avāvañcaysyas

avanvañcaysyatam

avanīvañcaysyatam

avāvañcaysyatam

avanvañcaysyata

avanīvañcaysyata

avāvañcaysyata

3

avanvañcaysyat

avanīvañcaysyat

avāvañcaysyat

avanvañcaysyatām

avanīvañcaysyatām

avāvañcaysyatām

avanvañcaysyānta

avanīvañcaysyānta

avāvañcaysyānta

sg.du.pl.
1

avanvañcaysye

avanīvañcaysye

avāvañcaysye

avanvañcaysyāvahi

avanīvañcaysyāvahi

avāvañcaysyāvahi

avanvañcaysyāmahi

avanīvañcaysyāmahi

avāvañcaysyāmahi

2

avanvañcaysyathās

avanīvañcaysyathās

avāvañcaysyathās

avanvañcaysyāthām

avanīvañcaysyāthām

avāvañcaysyāthām

avanvañcaysyadhvam

avanīvañcaysyadhvam

avāvañcaysyadhvam

3

avanvañcaysyata

avanīvañcaysyata

avāvañcaysyata

avanvañcaysyātām

avanīvañcaysyātām

avāvañcaysyātām

avanvañcaysyāta

avanīvañcaysyāta

avāvañcaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

avanvañciṣyam

avanvañkṣyam

avanīvañciṣyam

avanīvañkṣyam

avāvañciṣyam

avāvañkṣyam

avanvañciṣyāva

avanvañkṣyāva

avanīvañciṣyāva

avanīvañkṣyāva

avāvañciṣyāva

avāvañkṣyāva

avanvañciṣyāma

avanvañkṣyāma

avanīvañciṣyāma

avanīvañkṣyāma

avāvañciṣyāma

avāvañkṣyāma

2

avanvañciṣyas

avanvañkṣyas

avanīvañciṣyas

avanīvañkṣyas

avāvañciṣyas

avāvañkṣyas

avanvañciṣyatam

avanvañkṣyatam

avanīvañciṣyatam

avanīvañkṣyatam

avāvañciṣyatam

avāvañkṣyatam

avanvañciṣyata

avanvañkṣyata

avanīvañciṣyata

avanīvañkṣyata

avāvañciṣyata

avāvañkṣyata

3

avanvañciṣyat

avanvañkṣyat

avanīvañciṣyat

avanīvañkṣyat

avāvañciṣyat

avāvañkṣyat

avanvañciṣyatām

avanvañkṣyatām

avanīvañciṣyatām

avanīvañkṣyatām

avāvañciṣyatām

avāvañkṣyatām

avanvañciṣyānta

avanvañkṣyānta

avanīvañciṣyānta

avanīvañkṣyānta

avāvañciṣyānta

avāvañkṣyānta

sg.du.pl.
1

avanvañciṣye

avanvañkṣye

avanīvañciṣye

avanīvañkṣye

avāvañciṣye

avāvañkṣye

avanvañciṣyāvahi

avanvañkṣyāvahi

avanīvañciṣyāvahi

avanīvañkṣyāvahi

avāvañciṣyāvahi

avāvañkṣyāvahi

avanvañciṣyāmahi

avanvañkṣyāmahi

avanīvañciṣyāmahi

avanīvañkṣyāmahi

avāvañciṣyāmahi

avāvañkṣyāmahi

2

avanvañciṣyathās

avanvañkṣyathās

avanīvañciṣyathās

avanīvañkṣyathās

avāvañciṣyathās

avāvañkṣyathās

avanvañciṣyāthām

avanvañkṣyāthām

avanīvañciṣyāthām

avanīvañkṣyāthām

avāvañciṣyāthām

avāvañkṣyāthām

avanvañciṣyadhvam

avanvañkṣyadhvam

avanīvañciṣyadhvam

avanīvañkṣyadhvam

avāvañciṣyadhvam

avāvañkṣyadhvam

3

avanvañciṣyata

avanvañkṣyata

avanīvañciṣyata

avanīvañkṣyata

avāvañciṣyata

avāvañkṣyata

avanvañciṣyātām

avanvañkṣyātām

avanīvañciṣyātām

avanīvañkṣyātām

avāvañciṣyātām

avāvañkṣyātām

avanvañciṣyāta

avanvañkṣyāta

avanīvañciṣyāta

avanīvañkṣyāta

avāvañciṣyāta

avāvañkṣyāta