Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vn̥c N1vañcv2IU13,5хромать
Активное причастие будущего времени
sg.
N

vañciṣyan

vañkṣyan

vañciṣyat

vañkṣyat

vañciṣyamāṇas

vañkṣyamāṇas

vañciṣyamāṇam

vañkṣyamāṇam

Acc

vañciṣyantam

vañkṣyantam

vañciṣyat

vañkṣyat

vañciṣyamāṇam

vañkṣyamāṇam

I

vañciṣyatā

vañkṣyatā

vañciṣyatā

vañkṣyatā

vañciṣyamāṇena

vañkṣyamāṇena

D

vañciṣyate

vañkṣyate

vañciṣyate

vañkṣyate

vañciṣyamāṇāya

vañkṣyamāṇāya

Abl

vañciṣyatas

vañkṣyatas

vañciṣyatas

vañkṣyatas

vañciṣyamāṇāt

vañkṣyamāṇāt

G

vañciṣyatas

vañkṣyatas

vañciṣyatas

vañkṣyatas

vañciṣyamāṇasya

vañkṣyamāṇasya

L

vañciṣyati

vañkṣyati

vañciṣyati

vañkṣyati

vañciṣyamāṇe

vañkṣyamāṇe

V

vañciṣyan

vañkṣyan

vañciṣyat

vañkṣyat

vañciṣyamāṇa

vañkṣyamāṇa

Дезидеративное Активное причастие будущего времени
sg.
N

vivañcikṣyan

vivañksyan

vivañcikṣyat

vivañksyat

vivañcikṣyamāṇas

vivañksyamānas

vivañcikṣyamāṇam

vivañksyamānam

Acc

vivañcikṣyantam

vivañksyantam

vivañcikṣyat

vivañksyat

vivañcikṣyamāṇam

vivañksyamānam

I

vivañcikṣyatā

vivañksyatā

vivañcikṣyatā

vivañksyatā

vivañcikṣyamāṇena

vivañksyamānena

D

vivañcikṣyate

vivañksyate

vivañcikṣyate

vivañksyate

vivañcikṣyamāṇāya

vivañksyamānāya

Abl

vivañcikṣyatas

vivañksyatas

vivañcikṣyatas

vivañksyatas

vivañcikṣyamāṇāt

vivañksyamānāt

G

vivañcikṣyatas

vivañksyatas

vivañcikṣyatas

vivañksyatas

vivañcikṣyamāṇasya

vivañksyamānasya

L

vivañcikṣyati

vivañksyati

vivañcikṣyati

vivañksyati

vivañcikṣyamāṇe

vivañksyamāne

V

vivañcikṣyan

vivañksyan

vivañcikṣyat

vivañksyat

vivañcikṣyamāṇa

vivañksyamāna

Каузативное Активное причастие будущего времени
sg.
N

vañcaysyan

vañcaysyat

vañcaysyamānas

vañcaysyamānam

Acc

vañcaysyantam

vañcaysyat

vañcaysyamānam

I

vañcaysyatā

vañcaysyatā

vañcaysyamānena

D

vañcaysyate

vañcaysyate

vañcaysyamānāya

Abl

vañcaysyatas

vañcaysyatas

vañcaysyamānāt

G

vañcaysyatas

vañcaysyatas

vañcaysyamānasya

L

vañcaysyati

vañcaysyati

vañcaysyamāne

V

vañcaysyan

vañcaysyat

vañcaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

vanvañciṣyan

vanvañkṣyan

vanīvañciṣyan

vanīvañkṣyan

vāvañciṣyan

vāvañkṣyan

vanvañciṣyat

vanvañkṣyat

vanīvañciṣyat

vanīvañkṣyat

vāvañciṣyat

vāvañkṣyat

vanvañciṣyamāṇas

vanvañkṣyamāṇas

vanīvañciṣyamāṇas

vanīvañkṣyamāṇas

vāvañciṣyamāṇas

vāvañkṣyamāṇas

vanvañciṣyamāṇam

vanvañkṣyamāṇam

vanīvañciṣyamāṇam

vanīvañkṣyamāṇam

vāvañciṣyamāṇam

vāvañkṣyamāṇam

Acc

vanvañciṣyantam

vanvañkṣyantam

vanīvañciṣyantam

vanīvañkṣyantam

vāvañciṣyantam

vāvañkṣyantam

vanvañciṣyat

vanvañkṣyat

vanīvañciṣyat

vanīvañkṣyat

vāvañciṣyat

vāvañkṣyat

vanvañciṣyamāṇam

vanvañkṣyamāṇam

vanīvañciṣyamāṇam

vanīvañkṣyamāṇam

vāvañciṣyamāṇam

vāvañkṣyamāṇam

I

vanvañciṣyatā

vanvañkṣyatā

vanīvañciṣyatā

vanīvañkṣyatā

vāvañciṣyatā

vāvañkṣyatā

vanvañciṣyatā

vanvañkṣyatā

vanīvañciṣyatā

vanīvañkṣyatā

vāvañciṣyatā

vāvañkṣyatā

vanvañciṣyamāṇena

vanvañkṣyamāṇena

vanīvañciṣyamāṇena

vanīvañkṣyamāṇena

vāvañciṣyamāṇena

vāvañkṣyamāṇena

D

vanvañciṣyate

vanvañkṣyate

vanīvañciṣyate

vanīvañkṣyate

vāvañciṣyate

vāvañkṣyate

vanvañciṣyate

vanvañkṣyate

vanīvañciṣyate

vanīvañkṣyate

vāvañciṣyate

vāvañkṣyate

vanvañciṣyamāṇāya

vanvañkṣyamāṇāya

vanīvañciṣyamāṇāya

vanīvañkṣyamāṇāya

vāvañciṣyamāṇāya

vāvañkṣyamāṇāya

Abl

vanvañciṣyatas

vanvañkṣyatas

vanīvañciṣyatas

vanīvañkṣyatas

vāvañciṣyatas

vāvañkṣyatas

vanvañciṣyatas

vanvañkṣyatas

vanīvañciṣyatas

vanīvañkṣyatas

vāvañciṣyatas

vāvañkṣyatas

vanvañciṣyamāṇāt

vanvañkṣyamāṇāt

vanīvañciṣyamāṇāt

vanīvañkṣyamāṇāt

vāvañciṣyamāṇāt

vāvañkṣyamāṇāt

G

vanvañciṣyatas

vanvañkṣyatas

vanīvañciṣyatas

vanīvañkṣyatas

vāvañciṣyatas

vāvañkṣyatas

vanvañciṣyatas

vanvañkṣyatas

vanīvañciṣyatas

vanīvañkṣyatas

vāvañciṣyatas

vāvañkṣyatas

vanvañciṣyamāṇasya

vanvañkṣyamāṇasya

vanīvañciṣyamāṇasya

vanīvañkṣyamāṇasya

vāvañciṣyamāṇasya

vāvañkṣyamāṇasya

L

vanvañciṣyati

vanvañkṣyati

vanīvañciṣyati

vanīvañkṣyati

vāvañciṣyati

vāvañkṣyati

vanvañciṣyati

vanvañkṣyati

vanīvañciṣyati

vanīvañkṣyati

vāvañciṣyati

vāvañkṣyati

vanvañciṣyamāṇe

vanvañkṣyamāṇe

vanīvañciṣyamāṇe

vanīvañkṣyamāṇe

vāvañciṣyamāṇe

vāvañkṣyamāṇe

V

vanvañciṣyan

vanvañkṣyan

vanīvañciṣyan

vanīvañkṣyan

vāvañciṣyan

vāvañkṣyan

vanvañciṣyat

vanvañkṣyat

vanīvañciṣyat

vanīvañkṣyat

vāvañciṣyat

vāvañkṣyat

vanvañciṣyamāṇa

vanvañkṣyamāṇa

vanīvañciṣyamāṇa

vanīvañkṣyamāṇa

vāvañciṣyamāṇa

vāvañkṣyamāṇa

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

vivañcaytsyan

vivañcaytsyat

vivañcaytsyamānas

vivañcaytsyamānam

Acc

vivañcaytsyantam

vivañcaytsyat

vivañcaytsyamānam

I

vivañcaytsyatā

vivañcaytsyatā

vivañcaytsyamānena

D

vivañcaytsyate

vivañcaytsyate

vivañcaytsyamānāya

Abl

vivañcaytsyatas

vivañcaytsyatas

vivañcaytsyamānāt

G

vivañcaytsyatas

vivañcaytsyatas

vivañcaytsyamānasya

L

vivañcaytsyati

vivañcaytsyati

vivañcaytsyamāne

V

vivañcaytsyan

vivañcaytsyat

vivañcaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

vanvañcaysyan

vanīvañcaysyan

vāvañcaysyan

vanvañcaysyat

vanīvañcaysyat

vāvañcaysyat

vanvañcaysyamānas

vanīvañcaysyamānas

vāvañcaysyamānas

vanvañcaysyamānam

vanīvañcaysyamānam

vāvañcaysyamānam

Acc

vanvañcaysyantam

vanīvañcaysyantam

vāvañcaysyantam

vanvañcaysyat

vanīvañcaysyat

vāvañcaysyat

vanvañcaysyamānam

vanīvañcaysyamānam

vāvañcaysyamānam

I

vanvañcaysyatā

vanīvañcaysyatā

vāvañcaysyatā

vanvañcaysyatā

vanīvañcaysyatā

vāvañcaysyatā

vanvañcaysyamānena

vanīvañcaysyamānena

vāvañcaysyamānena

D

vanvañcaysyate

vanīvañcaysyate

vāvañcaysyate

vanvañcaysyate

vanīvañcaysyate

vāvañcaysyate

vanvañcaysyamānāya

vanīvañcaysyamānāya

vāvañcaysyamānāya

Abl

vanvañcaysyatas

vanīvañcaysyatas

vāvañcaysyatas

vanvañcaysyatas

vanīvañcaysyatas

vāvañcaysyatas

vanvañcaysyamānāt

vanīvañcaysyamānāt

vāvañcaysyamānāt

G

vanvañcaysyatas

vanīvañcaysyatas

vāvañcaysyatas

vanvañcaysyatas

vanīvañcaysyatas

vāvañcaysyatas

vanvañcaysyamānasya

vanīvañcaysyamānasya

vāvañcaysyamānasya

L

vanvañcaysyati

vanīvañcaysyati

vāvañcaysyati

vanvañcaysyati

vanīvañcaysyati

vāvañcaysyati

vanvañcaysyamāne

vanīvañcaysyamāne

vāvañcaysyamāne

V

vanvañcaysyan

vanīvañcaysyan

vāvañcaysyan

vanvañcaysyat

vanīvañcaysyat

vāvañcaysyat

vanvañcaysyamāna

vanīvañcaysyamāna

vāvañcaysyamāna