Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vn̥c N1vañcv2IU13,5хромать
Пассивное причастие будущего времени / причастие долженствования
sg.
N

vañcatas

vañcīnīyīs

vacāyyas

vacenyas

vañcitavyas

vañktavyas

vāñcitavyas

vāñktavyas

vañcitvas

vañktvas

vañcatam

vañcīnīyīm

vacāyyam

vacenyam

vañcitavyam

vañktavyam

vāñcitavyam

vāñktavyam

vañcitvam

vañktvam

Acc

vañcatam

vañcīnīyīm

vacāyyam

vacenyam

vañcitavyam

vañktavyam

vāñcitavyam

vāñktavyam

vañcitvam

vañktvam

vañcatam

vañcīnīyīm

vacāyyam

vacenyam

vañcitavyam

vañktavyam

vāñcitavyam

vāñktavyam

vañcitvam

vañktvam

I

vañcatena

vañcīnīyīna

vacāyyena

vacenyena

vañcitavyena

vañktavyena

vāñcitavyena

vāñktavyena

vañcitvena

vañktvena

vañcatena

vañcīnīyīna

vacāyyena

vacenyena

vañcitavyena

vañktavyena

vāñcitavyena

vāñktavyena

vañcitvena

vañktvena

D

vañcatāya

vañcīnīyyaya

vacāyyāya

vacenyāya

vañcitavyāya

vañktavyāya

vāñcitavyāya

vāñktavyāya

vañcitvāya

vañktvāya

vañcatāya

vañcīnīyyaya

vacāyyāya

vacenyāya

vañcitavyāya

vañktavyāya

vāñcitavyāya

vāñktavyāya

vañcitvāya

vañktvāya

Abl

vañcatāt

vañcīnīyyat

vacāyyāt

vacenyāt

vañcitavyāt

vañktavyāt

vāñcitavyāt

vāñktavyāt

vañcitvāt

vañktvāt

vañcatāt

vañcīnīyyat

vacāyyāt

vacenyāt

vañcitavyāt

vañktavyāt

vāñcitavyāt

vāñktavyāt

vañcitvāt

vañktvāt

G

vañcatasya

vañcīnīyīṣya

vacāyyasya

vacenyasya

vañcitavyasya

vañktavyasya

vāñcitavyasya

vāñktavyasya

vañcitvasya

vañktvasya

vañcatasya

vañcīnīyīṣya

vacāyyasya

vacenyasya

vañcitavyasya

vañktavyasya

vāñcitavyasya

vāñktavyasya

vañcitvasya

vañktvasya

L

vañcate

vañcīnīyī

vacāyye

vacenye

vañcitavye

vañktavye

vāñcitavye

vāñktavye

vañcitve

vañktve

vañcate

vañcīnīyī

vacāyye

vacenye

vañcitavye

vañktavye

vāñcitavye

vāñktavye

vañcitve

vañktve

V

vañcata

vañcīnīyī

vacāyya

vacenya

vañcitavya

vañktavya

vāñcitavya

vāñktavya

vañcitva

vañktva

vañcata

vañcīnīyī

vacāyya

vacenya

vañcitavya

vañktavya

vāñcitavya

vāñktavya

vañcitva

vañktva

Дезидеративное Пассивное причастие будущего времени
sg.
N

vivañciṣatas

vivañkṣatas

vivañciṣīnīyīs

vivañkṣīnīyīs

vivañciṣṭavyas

vivañṣtavyas

vivañciṣṭavyas

vivañṣtavyas

vivañciṣatam

vivañkṣatam

vivañciṣīnīyīm

vivañkṣīnīyīm

vivañciṣṭavyam

vivañṣtavyam

vivañciṣṭavyam

vivañṣtavyam

Acc

vivañciṣatam

vivañkṣatam

vivañciṣīnīyīm

vivañkṣīnīyīm

vivañciṣṭavyam

vivañṣtavyam

vivañciṣṭavyam

vivañṣtavyam

vivañciṣatam

vivañkṣatam

vivañciṣīnīyīm

vivañkṣīnīyīm

vivañciṣṭavyam

vivañṣtavyam

vivañciṣṭavyam

vivañṣtavyam

I

vivañciṣatena

vivañkṣatena

vivañciṣīnīyīna

vivañkṣīnīyīna

vivañciṣṭavyena

vivañṣtavyena

vivañciṣṭavyena

vivañṣtavyena

vivañciṣatena

vivañkṣatena

vivañciṣīnīyīna

vivañkṣīnīyīna

vivañciṣṭavyena

vivañṣtavyena

vivañciṣṭavyena

vivañṣtavyena

D

vivañciṣatāya

vivañkṣatāya

vivañciṣīnīyyaya

vivañkṣīnīyyaya

vivañciṣṭavyāya

vivañṣtavyāya

vivañciṣṭavyāya

vivañṣtavyāya

vivañciṣatāya

vivañkṣatāya

vivañciṣīnīyyaya

vivañkṣīnīyyaya

vivañciṣṭavyāya

vivañṣtavyāya

vivañciṣṭavyāya

vivañṣtavyāya

Abl

vivañciṣatāt

vivañkṣatāt

vivañciṣīnīyyat

vivañkṣīnīyyat

vivañciṣṭavyāt

vivañṣtavyāt

vivañciṣṭavyāt

vivañṣtavyāt

vivañciṣatāt

vivañkṣatāt

vivañciṣīnīyyat

vivañkṣīnīyyat

vivañciṣṭavyāt

vivañṣtavyāt

vivañciṣṭavyāt

vivañṣtavyāt

G

vivañciṣatasya

vivañkṣatasya

vivañciṣīnīyīṣya

vivañkṣīnīyīṣya

vivañciṣṭavyasya

vivañṣtavyasya

vivañciṣṭavyasya

vivañṣtavyasya

vivañciṣatasya

vivañkṣatasya

vivañciṣīnīyīṣya

vivañkṣīnīyīṣya

vivañciṣṭavyasya

vivañṣtavyasya

vivañciṣṭavyasya

vivañṣtavyasya

L

vivañciṣate

vivañkṣate

vivañciṣīnīyī

vivañkṣīnīyī

vivañciṣṭavye

vivañṣtavye

vivañciṣṭavye

vivañṣtavye

vivañciṣate

vivañkṣate

vivañciṣīnīyī

vivañkṣīnīyī

vivañciṣṭavye

vivañṣtavye

vivañciṣṭavye

vivañṣtavye

V

vivañciṣata

vivañkṣata

vivañciṣīnīyī

vivañkṣīnīyī

vivañciṣṭavya

vivañṣtavya

vivañciṣṭavya

vivañṣtavya

vivañciṣata

vivañkṣata

vivañciṣīnīyī

vivañkṣīnīyī

vivañciṣṭavya

vivañṣtavya

vivañciṣṭavya

vivañṣtavya

Каузативное Пассивное причастие будущего времени
sg.
N

vañcatas

vañcīnīyīs

vañktavyas

vañcāytavyas

vañcatam

vañcīnīyīm

vañktavyam

vañcāytavyam

Acc

vañcatam

vañcīnīyīm

vañktavyam

vañcāytavyam

vañcatam

vañcīnīyīm

vañktavyam

vañcāytavyam

I

vañcatena

vañcīnīyīna

vañktavyena

vañcāytavyena

vañcatena

vañcīnīyīna

vañktavyena

vañcāytavyena

D

vañcatāya

vañcīnīyyaya

vañktavyāya

vañcāytavyāya

vañcatāya

vañcīnīyyaya

vañktavyāya

vañcāytavyāya

Abl

vañcatāt

vañcīnīyyat

vañktavyāt

vañcāytavyāt

vañcatāt

vañcīnīyyat

vañktavyāt

vañcāytavyāt

G

vañcatasya

vañcīnīyīṣya

vañktavyasya

vañcāytavyasya

vañcatasya

vañcīnīyīṣya

vañktavyasya

vañcāytavyasya

L

vañcate

vañcīnīyī

vañktavye

vañcāytavye

vañcate

vañcīnīyī

vañktavye

vañcāytavye

V

vañcata

vañcīnīyī

vañktavya

vañcāytavya

vañcata

vañcīnīyī

vañktavya

vañcāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

vanvañcatas

vanīvañcīnīyīs

vāvañcitavyas

vāvañktavyas

vanvāñcitavyas

vanvāñktavyas

vanvañcatam

vanīvañcīnīyīm

vāvañcitavyam

vāvañktavyam

vanvāñcitavyam

vanvāñktavyam

Acc

vanvañcatam

vanīvañcīnīyīm

vāvañcitavyam

vāvañktavyam

vanvāñcitavyam

vanvāñktavyam

vanvañcatam

vanīvañcīnīyīm

vāvañcitavyam

vāvañktavyam

vanvāñcitavyam

vanvāñktavyam

I

vanvañcatena

vanīvañcīnīyīna

vāvañcitavyena

vāvañktavyena

vanvāñcitavyena

vanvāñktavyena

vanvañcatena

vanīvañcīnīyīna

vāvañcitavyena

vāvañktavyena

vanvāñcitavyena

vanvāñktavyena

D

vanvañcatāya

vanīvañcīnīyyaya

vāvañcitavyāya

vāvañktavyāya

vanvāñcitavyāya

vanvāñktavyāya

vanvañcatāya

vanīvañcīnīyyaya

vāvañcitavyāya

vāvañktavyāya

vanvāñcitavyāya

vanvāñktavyāya

Abl

vanvañcatāt

vanīvañcīnīyyat

vāvañcitavyāt

vāvañktavyāt

vanvāñcitavyāt

vanvāñktavyāt

vanvañcatāt

vanīvañcīnīyyat

vāvañcitavyāt

vāvañktavyāt

vanvāñcitavyāt

vanvāñktavyāt

G

vanvañcatasya

vanīvañcīnīyīṣya

vāvañcitavyasya

vāvañktavyasya

vanvāñcitavyasya

vanvāñktavyasya

vanvañcatasya

vanīvañcīnīyīṣya

vāvañcitavyasya

vāvañktavyasya

vanvāñcitavyasya

vanvāñktavyasya

L

vanvañcate

vanīvañcīnīyī

vāvañcitavye

vāvañktavye

vanvāñcitavye

vanvāñktavye

vanvañcate

vanīvañcīnīyī

vāvañcitavye

vāvañktavye

vanvāñcitavye

vanvāñktavye

V

vanvañcata

vanīvañcīnīyī

vāvañcitavya

vāvañktavya

vanvāñcitavya

vanvāñktavya

vanvañcata

vanīvañcīnīyī

vāvañcitavya

vāvañktavya

vanvāñcitavya

vanvāñktavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

vivañcaysatas

vivañcaysīnīyīs

vivañcaystavyas

vivañcaystavyas

vivañcaysatam

vivañcaysīnīyīm

vivañcaystavyam

vivañcaystavyam

Acc

vivañcaysatam

vivañcaysīnīyīm

vivañcaystavyam

vivañcaystavyam

vivañcaysatam

vivañcaysīnīyīm

vivañcaystavyam

vivañcaystavyam

I

vivañcaysatena

vivañcaysīnīyīna

vivañcaystavyena

vivañcaystavyena

vivañcaysatena

vivañcaysīnīyīna

vivañcaystavyena

vivañcaystavyena

D

vivañcaysatāya

vivañcaysīnīyyaya

vivañcaystavyāya

vivañcaystavyāya

vivañcaysatāya

vivañcaysīnīyyaya

vivañcaystavyāya

vivañcaystavyāya

Abl

vivañcaysatāt

vivañcaysīnīyyat

vivañcaystavyāt

vivañcaystavyāt

vivañcaysatāt

vivañcaysīnīyyat

vivañcaystavyāt

vivañcaystavyāt

G

vivañcaysatasya

vivañcaysīnīyīṣya

vivañcaystavyasya

vivañcaystavyasya

vivañcaysatasya

vivañcaysīnīyīṣya

vivañcaystavyasya

vivañcaystavyasya

L

vivañcaysate

vivañcaysīnīyī

vivañcaystavye

vivañcaystavye

vivañcaysate

vivañcaysīnīyī

vivañcaystavye

vivañcaystavye

V

vivañcaysata

vivañcaysīnīyī

vivañcaystavya

vivañcaystavya

vivañcaysata

vivañcaysīnīyī

vivañcaystavya

vivañcaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

vanvañcatas

vanīvañcīnīyīs

vāvañktavyas

vanvañcāytavyas

vanvañcatam

vanīvañcīnīyīm

vāvañktavyam

vanvañcāytavyam

Acc

vanvañcatam

vanīvañcīnīyīm

vāvañktavyam

vanvañcāytavyam

vanvañcatam

vanīvañcīnīyīm

vāvañktavyam

vanvañcāytavyam

I

vanvañcatena

vanīvañcīnīyīna

vāvañktavyena

vanvañcāytavyena

vanvañcatena

vanīvañcīnīyīna

vāvañktavyena

vanvañcāytavyena

D

vanvañcatāya

vanīvañcīnīyyaya

vāvañktavyāya

vanvañcāytavyāya

vanvañcatāya

vanīvañcīnīyyaya

vāvañktavyāya

vanvañcāytavyāya

Abl

vanvañcatāt

vanīvañcīnīyyat

vāvañktavyāt

vanvañcāytavyāt

vanvañcatāt

vanīvañcīnīyyat

vāvañktavyāt

vanvañcāytavyāt

G

vanvañcatasya

vanīvañcīnīyīṣya

vāvañktavyasya

vanvañcāytavyasya

vanvañcatasya

vanīvañcīnīyīṣya

vāvañktavyasya

vanvañcāytavyasya

L

vanvañcate

vanīvañcīnīyī

vāvañktavye

vanvañcāytavye

vanvañcate

vanīvañcīnīyī

vāvañktavye

vanvañcāytavye

V

vanvañcata

vanīvañcīnīyī

vāvañktavya

vanvañcāytavya

vanvañcata

vanīvañcīnīyī

vāvañktavya

vanvañcāytavya