Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vn̥c N1vañcv2IU13,5хромать
Причастие настоящего времени
sg.
N

vañcan

vañcat

vañcamānas

vañcamānam

Acc

vañcantam

vañcat

vañcamānam

I

vañcatā

vañcatā

vañcamānena

D

vañcate

vañcate

vañcamānāya

Abl

vañcatas

vañcatas

vañcamānāt

G

vañcatas

vañcatas

vañcamānasya

L

vañcati

vañcati

vañcamāne

V

vañcan

vañcat

vañcamāna

Дезидеративное Причастие настоящего времени
sg.
N

vivañciṣan

vivañkṣan

vivañciṣat

vivañkṣat

vivañciṣamānas

vivañkṣamānas

vivañciṣamānam

vivañkṣamānam

Acc

vivañciṣantam

vivañkṣantam

vivañciṣat

vivañkṣat

vivañciṣamānam

vivañkṣamānam

I

vivañciṣatā

vivañkṣatā

vivañciṣatā

vivañkṣatā

vivañciṣamānena

vivañkṣamānena

D

vivañciṣate

vivañkṣate

vivañciṣate

vivañkṣate

vivañciṣamānāya

vivañkṣamānāya

Abl

vivañciṣatas

vivañkṣatas

vivañciṣatas

vivañkṣatas

vivañciṣamānāt

vivañkṣamānāt

G

vivañciṣatas

vivañkṣatas

vivañciṣatas

vivañkṣatas

vivañciṣamānasya

vivañkṣamānasya

L

vivañciṣati

vivañkṣati

vivañciṣati

vivañkṣati

vivañciṣamāne

vivañkṣamāne

V

vivañciṣan

vivañkṣan

vivañciṣat

vivañkṣat

vivañciṣamāna

vivañkṣamāna

Каузативное Причастие настоящего времени
sg.
N

vañcayan

vañcayat

vañcayamānas

vañcayamānam

Acc

vañcayantam

vañcayat

vañcayamānam

I

vañcayatā

vañcayatā

vañcayamānena

D

vañcayate

vañcayate

vañcayamānāya

Abl

vañcayatas

vañcayatas

vañcayamānāt

G

vañcayatas

vañcayatas

vañcayamānasya

L

vañcayati

vañcayati

vañcayamāne

V

vañcayan

vañcayat

vañcayamāna

Интенсивное Причастие настоящего времени
sg.
N

vanvañcan

vanīvañcan

vāvañcan

vanvañcat

vanīvañcat

vāvañcat

vanvañcamānas

vanīvañcamānas

vāvañcamānas

vanvañcamānam

vanīvañcamānam

vāvañcamānam

Acc

vanvañcantam

vanīvañcantam

vāvañcantam

vanvañcat

vanīvañcat

vāvañcat

vanvañcamānam

vanīvañcamānam

vāvañcamānam

I

vanvañcatā

vanīvañcatā

vāvañcatā

vanvañcatā

vanīvañcatā

vāvañcatā

vanvañcamānena

vanīvañcamānena

vāvañcamānena

D

vanvañcate

vanīvañcate

vāvañcate

vanvañcate

vanīvañcate

vāvañcate

vanvañcamānāya

vanīvañcamānāya

vāvañcamānāya

Abl

vanvañcatas

vanīvañcatas

vāvañcatas

vanvañcatas

vanīvañcatas

vāvañcatas

vanvañcamānāt

vanīvañcamānāt

vāvañcamānāt

G

vanvañcatas

vanīvañcatas

vāvañcatas

vanvañcatas

vanīvañcatas

vāvañcatas

vanvañcamānasya

vanīvañcamānasya

vāvañcamānasya

L

vanvañcati

vanīvañcati

vāvañcati

vanvañcati

vanīvañcati

vāvañcati

vanvañcamāne

vanīvañcamāne

vāvañcamāne

V

vanvañcan

vanīvañcan

vāvañcan

vanvañcat

vanīvañcat

vāvañcat

vanvañcamāna

vanīvañcamāna

vāvañcamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

vivañcaysan

vivañcaysat

vivañcaysamānas

vivañcaysamānam

Acc

vivañcaysantam

vivañcaysat

vivañcaysamānam

I

vivañcaysatā

vivañcaysatā

vivañcaysamānena

D

vivañcaysate

vivañcaysate

vivañcaysamānāya

Abl

vivañcaysatas

vivañcaysatas

vivañcaysamānāt

G

vivañcaysatas

vivañcaysatas

vivañcaysamānasya

L

vivañcaysati

vivañcaysati

vivañcaysamāne

V

vivañcaysan

vivañcaysat

vivañcaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

vanvañcayan

vanīvañcayan

vāvañcayan

vanvañcayat

vanīvañcayat

vāvañcayat

vanvañcayamānas

vanīvañcayamānas

vāvañcayamānas

vanvañcayamānam

vanīvañcayamānam

vāvañcayamānam

Acc

vanvañcayantam

vanīvañcayantam

vāvañcayantam

vanvañcayat

vanīvañcayat

vāvañcayat

vanvañcayamānam

vanīvañcayamānam

vāvañcayamānam

I

vanvañcayatā

vanīvañcayatā

vāvañcayatā

vanvañcayatā

vanīvañcayatā

vāvañcayatā

vanvañcayamānena

vanīvañcayamānena

vāvañcayamānena

D

vanvañcayate

vanīvañcayate

vāvañcayate

vanvañcayate

vanīvañcayate

vāvañcayate

vanvañcayamānāya

vanīvañcayamānāya

vāvañcayamānāya

Abl

vanvañcayatas

vanīvañcayatas

vāvañcayatas

vanvañcayatas

vanīvañcayatas

vāvañcayatas

vanvañcayamānāt

vanīvañcayamānāt

vāvañcayamānāt

G

vanvañcayatas

vanīvañcayatas

vāvañcayatas

vanvañcayatas

vanīvañcayatas

vāvañcayatas

vanvañcayamānasya

vanīvañcayamānasya

vāvañcayamānasya

L

vanvañcayati

vanīvañcayati

vāvañcayati

vanvañcayati

vanīvañcayati

vāvañcayati

vanvañcayamāne

vanīvañcayamāne

vāvañcayamāne

V

vanvañcayan

vanīvañcayan

vāvañcayan

vanvañcayat

vanīvañcayat

vāvañcayat

vanvañcayamāna

vanīvañcayamāna

vāvañcayamāna