Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śrn̥bh N1śrambhv3IU12,5доверять
Present Tense
P.A.
sg.du.pl.
1

śrambhāmi

śrambhāvas

śrambhāmas

2

śrambhasi

śrambhathas

śrambhatha

3

śrambhati

śrambhatas

śrambhanti

sg.du.pl.
1

śrambhe

śrambhāvahe

śrambhāmahe

2

śrambhase

śrambhethe

śrambhadhve

3

śrambhate

śrambhete

śrambhante

Passive Present Tense
A.
sg.du.pl.
1

śrabhye

śrabhyāvahe

śrabhyāmahe

2

śrabhyase

śrabhyethe

śrabhyadhve

3

śrabhyate

śrabhyete

śrabhyante

Desiderative Present Tense
P.A.
sg.du.pl.
1

śiśrambhiṣāmi

śiśrampsāmi

śiśrambhiṣāvas

śiśrampsāvas

śiśrambhiṣāmas

śiśrampsāmas

2

śiśrambhiṣasi

śiśrampsasi

śiśrambhiṣathas

śiśrampsathas

śiśrambhiṣatha

śiśrampsatha

3

śiśrambhiṣati

śiśrampsati

śiśrambhiṣatas

śiśrampsatas

śiśrambhiṣanti

śiśrampsanti

sg.du.pl.
1

śiśrambhiṣe

śiśrampse

śiśrambhiṣāvahe

śiśrampsāvahe

śiśrambhiṣāmahe

śiśrampsāmahe

2

śiśrambhiṣase

śiśrampsase

śiśrambhiṣethe

śiśrampsethe

śiśrambhiṣadhve

śiśrampsadhve

3

śiśrambhiṣate

śiśrampsate

śiśrambhiṣete

śiśrampsete

śiśrambhiṣante

śiśrampsante

Desiderative-passive Present Tense
A.
sg.du.pl.
1

śiśrambhiṣye

śiśrampsye

śiśrambhiṣyāvahe

śiśrampsyāvahe

śiśrambhiṣyāmahe

śiśrampsyāmahe

2

śiśrambhiṣyase

śiśrampsyase

śiśrambhiṣyethe

śiśrampsyethe

śiśrambhiṣyadhve

śiśrampsyadhve

3

śiśrambhiṣyate

śiśrampsyate

śiśrambhiṣyete

śiśrampsyete

śiśrambhiṣyante

śiśrampsyante

Causative Present Tense
P.A.
sg.du.pl.
1

śrambhayāmi

śrambhayāvas

śrambhayāmas

2

śrambhayasi

śrambhayathas

śrambhayatha

3

śrambhayati

śrambhayatas

śrambhayanti

sg.du.pl.
1

śrambhaye

śrambhayāvahe

śrambhayāmahe

2

śrambhayase

śrambhayethe

śrambhayadhve

3

śrambhayate

śrambhayete

śrambhayante

Causative-passive Present Tense
A.
sg.du.pl.
1

śrambhayye

śrambhayyāvahe

śrambhayyāmahe

2

śrambhayyase

śrambhayyethe

śrambhayyadhve

3

śrambhayyate

śrambhayyete

śrambhayyante

Causative-desiderative Present Tense
P.A.
sg.du.pl.
1

śiśrambhaysāmi

śiśrambhaysāvas

śiśrambhaysāmas

2

śiśrambhaysasi

śiśrambhaysathas

śiśrambhaysatha

3

śiśrambhaysati

śiśrambhaysatas

śiśrambhaysanti

sg.du.pl.
1

śiśrambhayse

śiśrambhaysāvahe

śiśrambhaysāmahe

2

śiśrambhaysase

śiśrambhaysethe

śiśrambhaysadhve

3

śiśrambhaysate

śiśrambhaysete

śiśrambhaysante

Causative-desiderative-passive Present Tense
A.
sg.du.pl.
1

śiśrambhaysye

śiśrambhaysyāvahe

śiśrambhaysyāmahe

2

śiśrambhaysyase

śiśrambhaysyethe

śiśrambhaysyadhve

3

śiśrambhaysyate

śiśrambhaysyete

śiśrambhaysyante

Causative-intensive Present Tense
P.A.
sg.du.pl.
1

śaṃśrambhayāmi

śanīśrambhayāmi

śāśrambhayāmi

śaṃśrambhayāvas

śanīśrambhayāvas

śāśrambhayāvas

śaṃśrambhayāmas

śanīśrambhayāmas

śāśrambhayāmas

2

śaṃśrambhayasi

śanīśrambhayasi

śāśrambhayasi

śaṃśrambhayathas

śanīśrambhayathas

śāśrambhayathas

śaṃśrambhayatha

śanīśrambhayatha

śāśrambhayatha

3

śaṃśrambhayati

śanīśrambhayati

śāśrambhayati

śaṃśrambhayatas

śanīśrambhayatas

śāśrambhayatas

śaṃśrambhayanti

śanīśrambhayānti

śāśrambhayānti

sg.du.pl.
1

śaṃśrambhaye

śanīśrambhayāi

śāśrambhayāi

śaṃśrambhayāvahe

śanīśrambhayāvahe

śāśrambhayāvahe

śaṃśrambhayāmahe

śanīśrambhayāmahe

śāśrambhayāmahe

2

śaṃśrambhayase

śanīśrambhayase

śāśrambhayase

śaṃśrambhayethe

śanīśrambhayāthe

śāśrambhayāthe

śaṃśrambhayadhve

śanīśrambhayadhve

śāśrambhayadhve

3

śaṃśrambhayate

śanīśrambhayate

śāśrambhayate

śaṃśrambhayete

śanīśrambhayāte

śāśrambhayāte

śaṃśrambhayante

śanīśrambhayāte

śāśrambhayāte

Causative-intensive-passive Present Tense
A.
sg.du.pl.
1

śaṃśrambhayye

śanīśrambhayyāi

śāśrambhayyāi

śaṃśrambhayyāvahe

śanīśrambhayyāvahe

śāśrambhayyāvahe

śaṃśrambhayyāmahe

śanīśrambhayyāmahe

śāśrambhayyāmahe

2

śaṃśrambhayyase

śanīśrambhayyase

śāśrambhayyase

śaṃśrambhayyethe

śanīśrambhayyāthe

śāśrambhayyāthe

śaṃśrambhayyadhve

śanīśrambhayyadhve

śāśrambhayyadhve

3

śaṃśrambhayyate

śanīśrambhayyate

śāśrambhayyate

śaṃśrambhayyete

śanīśrambhayyāte

śāśrambhayyāte

śaṃśrambhayyante

śanīśrambhayyāte

śāśrambhayyāte

Intensive Present Tense
P.A.
sg.du.pl.
1

śaṃśrambhāmi

śanīśrambhāmi

śāśrambhāmi

śaṃśrambhāvas

śanīśrambhāvas

śāśrambhāvas

śaṃśrambhāmas

śanīśrambhāmas

śāśrambhāmas

2

śaṃśrambhasi

śanīśrambhasi

śāśrambhasi

śaṃśrambhathas

śanīśrambhathas

śāśrambhathas

śaṃśrambhatha

śanīśrambhatha

śāśrambhatha

3

śaṃśrambhati

śanīśrambhati

śāśrambhati

śaṃśrambhatas

śanīśrambhatas

śāśrambhatas

śaṃśrambhanti

śanīśrambhānti

śāśrambhānti

sg.du.pl.
1

śaṃśrambhe

śanīśrambhāi

śāśrambhāi

śaṃśrambhāvahe

śanīśrambhāvahe

śāśrambhāvahe

śaṃśrambhāmahe

śanīśrambhāmahe

śāśrambhāmahe

2

śaṃśrambhase

śanīśrambhase

śāśrambhase

śaṃśrambhethe

śanīśrambhāthe

śāśrambhāthe

śaṃśrambhadhve

śanīśrambhadhve

śāśrambhadhve

3

śaṃśrambhate

śanīśrambhate

śāśrambhate

śaṃśrambhete

śanīśrambhāte

śāśrambhāte

śaṃśrambhante

śanīśrambhāte

śāśrambhāte

Intensive-passive Present Tense
A.
sg.du.pl.
1

śaṃśrabhye

śanīśrabhyāi

śāśrabhyāi

śaṃśrabhyāvahe

śanīśrabhyāvahe

śāśrabhyāvahe

śaṃśrabhyāmahe

śanīśrabhyāmahe

śāśrabhyāmahe

2

śaṃśrabhyase

śanīśrabhyase

śāśrabhyase

śaṃśrabhyethe

śanīśrabhyāthe

śāśrabhyāthe

śaṃśrabhyadhve

śanīśrabhyadhve

śāśrabhyadhve

3

śaṃśrabhyate

śanīśrabhyate

śāśrabhyate

śaṃśrabhyete

śanīśrabhyāte

śāśrabhyāte

śaṃśrabhyante

śanīśrabhyāte

śāśrabhyāte