Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śvn̥c N1śvañc0IU13распространять
Причастие настоящего времени
sg.
N

śvañcan

śvañcat

śvañcamānas

śvañcamānam

Acc

śvañcantam

śvañcat

śvañcamānam

I

śvañcatā

śvañcatā

śvañcamānena

D

śvañcate

śvañcate

śvañcamānāya

Abl

śvañcatas

śvañcatas

śvañcamānāt

G

śvañcatas

śvañcatas

śvañcamānasya

L

śvañcati

śvañcati

śvañcamāne

V

śvañcan

śvañcat

śvañcamāna

Дезидеративное Причастие настоящего времени
sg.
N

śiśvañkṣan

śiśvañkṣat

śiśvañkṣamānas

śiśvañkṣamānam

Acc

śiśvañkṣantam

śiśvañkṣat

śiśvañkṣamānam

I

śiśvañkṣatā

śiśvañkṣatā

śiśvañkṣamānena

D

śiśvañkṣate

śiśvañkṣate

śiśvañkṣamānāya

Abl

śiśvañkṣatas

śiśvañkṣatas

śiśvañkṣamānāt

G

śiśvañkṣatas

śiśvañkṣatas

śiśvañkṣamānasya

L

śiśvañkṣati

śiśvañkṣati

śiśvañkṣamāne

V

śiśvañkṣan

śiśvañkṣat

śiśvañkṣamāna

Каузативное Причастие настоящего времени
sg.
N

śvañcayan

śvañcayat

śvañcayamānas

śvañcayamānam

Acc

śvañcayantam

śvañcayat

śvañcayamānam

I

śvañcayatā

śvañcayatā

śvañcayamānena

D

śvañcayate

śvañcayate

śvañcayamānāya

Abl

śvañcayatas

śvañcayatas

śvañcayamānāt

G

śvañcayatas

śvañcayatas

śvañcayamānasya

L

śvañcayati

śvañcayati

śvañcayamāne

V

śvañcayan

śvañcayat

śvañcayamāna

Интенсивное Причастие настоящего времени
sg.
N

śaṃśvañcan

śanīśvañcan

śāśvañcan

śaṃśvañcat

śanīśvañcat

śāśvañcat

śaṃśvañcamānas

śanīśvañcamānas

śāśvañcamānas

śaṃśvañcamānam

śanīśvañcamānam

śāśvañcamānam

Acc

śaṃśvañcantam

śanīśvañcantam

śāśvañcantam

śaṃśvañcat

śanīśvañcat

śāśvañcat

śaṃśvañcamānam

śanīśvañcamānam

śāśvañcamānam

I

śaṃśvañcatā

śanīśvañcatā

śāśvañcatā

śaṃśvañcatā

śanīśvañcatā

śāśvañcatā

śaṃśvañcamānena

śanīśvañcamānena

śāśvañcamānena

D

śaṃśvañcate

śanīśvañcate

śāśvañcate

śaṃśvañcate

śanīśvañcate

śāśvañcate

śaṃśvañcamānāya

śanīśvañcamānāya

śāśvañcamānāya

Abl

śaṃśvañcatas

śanīśvañcatas

śāśvañcatas

śaṃśvañcatas

śanīśvañcatas

śāśvañcatas

śaṃśvañcamānāt

śanīśvañcamānāt

śāśvañcamānāt

G

śaṃśvañcatas

śanīśvañcatas

śāśvañcatas

śaṃśvañcatas

śanīśvañcatas

śāśvañcatas

śaṃśvañcamānasya

śanīśvañcamānasya

śāśvañcamānasya

L

śaṃśvañcati

śanīśvañcati

śāśvañcati

śaṃśvañcati

śanīśvañcati

śāśvañcati

śaṃśvañcamāne

śanīśvañcamāne

śāśvañcamāne

V

śaṃśvañcan

śanīśvañcan

śāśvañcan

śaṃśvañcat

śanīśvañcat

śāśvañcat

śaṃśvañcamāna

śanīśvañcamāna

śāśvañcamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

śiśvañcaysan

śiśvañcaysat

śiśvañcaysamānas

śiśvañcaysamānam

Acc

śiśvañcaysantam

śiśvañcaysat

śiśvañcaysamānam

I

śiśvañcaysatā

śiśvañcaysatā

śiśvañcaysamānena

D

śiśvañcaysate

śiśvañcaysate

śiśvañcaysamānāya

Abl

śiśvañcaysatas

śiśvañcaysatas

śiśvañcaysamānāt

G

śiśvañcaysatas

śiśvañcaysatas

śiśvañcaysamānasya

L

śiśvañcaysati

śiśvañcaysati

śiśvañcaysamāne

V

śiśvañcaysan

śiśvañcaysat

śiśvañcaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

śaṃśvañcayan

śanīśvañcayan

śāśvañcayan

śaṃśvañcayat

śanīśvañcayat

śāśvañcayat

śaṃśvañcayamānas

śanīśvañcayamānas

śāśvañcayamānas

śaṃśvañcayamānam

śanīśvañcayamānam

śāśvañcayamānam

Acc

śaṃśvañcayantam

śanīśvañcayantam

śāśvañcayantam

śaṃśvañcayat

śanīśvañcayat

śāśvañcayat

śaṃśvañcayamānam

śanīśvañcayamānam

śāśvañcayamānam

I

śaṃśvañcayatā

śanīśvañcayatā

śāśvañcayatā

śaṃśvañcayatā

śanīśvañcayatā

śāśvañcayatā

śaṃśvañcayamānena

śanīśvañcayamānena

śāśvañcayamānena

D

śaṃśvañcayate

śanīśvañcayate

śāśvañcayate

śaṃśvañcayate

śanīśvañcayate

śāśvañcayate

śaṃśvañcayamānāya

śanīśvañcayamānāya

śāśvañcayamānāya

Abl

śaṃśvañcayatas

śanīśvañcayatas

śāśvañcayatas

śaṃśvañcayatas

śanīśvañcayatas

śāśvañcayatas

śaṃśvañcayamānāt

śanīśvañcayamānāt

śāśvañcayamānāt

G

śaṃśvañcayatas

śanīśvañcayatas

śāśvañcayatas

śaṃśvañcayatas

śanīśvañcayatas

śāśvañcayatas

śaṃśvañcayamānasya

śanīśvañcayamānasya

śāśvañcayamānasya

L

śaṃśvañcayati

śanīśvañcayati

śāśvañcayati

śaṃśvañcayati

śanīśvañcayati

śāśvañcayati

śaṃśvañcayamāne

śanīśvañcayamāne

śāśvañcayamāne

V

śaṃśvañcayan

śanīśvañcayan

śāśvañcayan

śaṃśvañcayat

śanīśvañcayat

śāśvañcayat

śaṃśvañcayamāna

śanīśvañcayamāna

śāśvañcayamāna