Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
sn̥j N1saj, sañjaIU11,4вешать
Причастие настоящего времени
sg.
N

sañjan

sañjat

sañjamānas

sañjamānam

Acc

sañjantam

sañjat

sañjamānam

I

sañjatā

sañjatā

sañjamānena

D

sañjate

sañjate

sañjamānāya

Abl

sañjatas

sañjatas

sañjamānāt

G

sañjatas

sañjatas

sañjamānasya

L

sañjati

sañjati

sañjamāne

V

sañjan

sañjat

sañjamāna

Дезидеративное Причастие настоящего времени
sg.
N

siṣañkṣan

siṣañkṣat

siṣañkṣamānas

siṣañkṣamānam

Acc

siṣañkṣantam

siṣañkṣat

siṣañkṣamānam

I

siṣañkṣatā

siṣañkṣatā

siṣañkṣamānena

D

siṣañkṣate

siṣañkṣate

siṣañkṣamānāya

Abl

siṣañkṣatas

siṣañkṣatas

siṣañkṣamānāt

G

siṣañkṣatas

siṣañkṣatas

siṣañkṣamānasya

L

siṣañkṣati

siṣañkṣati

siṣañkṣamāne

V

siṣañkṣan

siṣañkṣat

siṣañkṣamāna

Каузативное Причастие настоящего времени
sg.
N

sañjayan

sañjayat

sañjayamānas

sañjayamānam

Acc

sañjayantam

sañjayat

sañjayamānam

I

sañjayatā

sañjayatā

sañjayamānena

D

sañjayate

sañjayate

sañjayamānāya

Abl

sañjayatas

sañjayatas

sañjayamānāt

G

sañjayatas

sañjayatas

sañjayamānasya

L

sañjayati

sañjayati

sañjayamāne

V

sañjayan

sañjayat

sañjayamāna

Интенсивное Причастие настоящего времени
sg.
N

saṃsañjan

sanīṣañjan

sāsañjan

saṃsañjat

sanīṣañjat

sāsañjat

saṃsañjamānas

sanīṣañjamānas

sāsañjamānas

saṃsañjamānam

sanīṣañjamānam

sāsañjamānam

Acc

saṃsañjantam

sanīṣañjantam

sāsañjantam

saṃsañjat

sanīṣañjat

sāsañjat

saṃsañjamānam

sanīṣañjamānam

sāsañjamānam

I

saṃsañjatā

sanīṣañjatā

sāsañjatā

saṃsañjatā

sanīṣañjatā

sāsañjatā

saṃsañjamānena

sanīṣañjamānena

sāsañjamānena

D

saṃsañjate

sanīṣañjate

sāsañjate

saṃsañjate

sanīṣañjate

sāsañjate

saṃsañjamānāya

sanīṣañjamānāya

sāsañjamānāya

Abl

saṃsañjatas

sanīṣañjatas

sāsañjatas

saṃsañjatas

sanīṣañjatas

sāsañjatas

saṃsañjamānāt

sanīṣañjamānāt

sāsañjamānāt

G

saṃsañjatas

sanīṣañjatas

sāsañjatas

saṃsañjatas

sanīṣañjatas

sāsañjatas

saṃsañjamānasya

sanīṣañjamānasya

sāsañjamānasya

L

saṃsañjati

sanīṣañjati

sāsañjati

saṃsañjati

sanīṣañjati

sāsañjati

saṃsañjamāne

sanīṣañjamāne

sāsañjamāne

V

saṃsañjan

sanīṣañjan

sāsañjan

saṃsañjat

sanīṣañjat

sāsañjat

saṃsañjamāna

sanīṣañjamāna

sāsañjamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

siṣañjaysan

siṣañjaysat

siṣañjaysamānas

siṣañjaysamānam

Acc

siṣañjaysantam

siṣañjaysat

siṣañjaysamānam

I

siṣañjaysatā

siṣañjaysatā

siṣañjaysamānena

D

siṣañjaysate

siṣañjaysate

siṣañjaysamānāya

Abl

siṣañjaysatas

siṣañjaysatas

siṣañjaysamānāt

G

siṣañjaysatas

siṣañjaysatas

siṣañjaysamānasya

L

siṣañjaysati

siṣañjaysati

siṣañjaysamāne

V

siṣañjaysan

siṣañjaysat

siṣañjaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

saṃsañjayan

sanīṣañjayan

sāsañjayan

saṃsañjayat

sanīṣañjayat

sāsañjayat

saṃsañjayamānas

sanīṣañjayamānas

sāsañjayamānas

saṃsañjayamānam

sanīṣañjayamānam

sāsañjayamānam

Acc

saṃsañjayantam

sanīṣañjayantam

sāsañjayantam

saṃsañjayat

sanīṣañjayat

sāsañjayat

saṃsañjayamānam

sanīṣañjayamānam

sāsañjayamānam

I

saṃsañjayatā

sanīṣañjayatā

sāsañjayatā

saṃsañjayatā

sanīṣañjayatā

sāsañjayatā

saṃsañjayamānena

sanīṣañjayamānena

sāsañjayamānena

D

saṃsañjayate

sanīṣañjayate

sāsañjayate

saṃsañjayate

sanīṣañjayate

sāsañjayate

saṃsañjayamānāya

sanīṣañjayamānāya

sāsañjayamānāya

Abl

saṃsañjayatas

sanīṣañjayatas

sāsañjayatas

saṃsañjayatas

sanīṣañjayatas

sāsañjayatas

saṃsañjayamānāt

sanīṣañjayamānāt

sāsañjayamānāt

G

saṃsañjayatas

sanīṣañjayatas

sāsañjayatas

saṃsañjayatas

sanīṣañjayatas

sāsañjayatas

saṃsañjayamānasya

sanīṣañjayamānasya

sāsañjayamānasya

L

saṃsañjayati

sanīṣañjayati

sāsañjayati

saṃsañjayati

sanīṣañjayati

sāsañjayati

saṃsañjayamāne

sanīṣañjayamāne

sāsañjayamāne

V

saṃsañjayan

sanīṣañjayan

sāsañjayan

saṃsañjayat

sanīṣañjayat

sāsañjayat

saṃsañjayamāna

sanīṣañjayamāna

sāsañjayamāna