Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
sn̥j N1saj, sañjaIU11,4вешать
Perfect Tense
P.A.
sg.du.pl.
1

sasañja

sasajva

senjva

sasajma

senjma

2

sasañktha

sasajathur

senjathur

sasaja

senja

3

sasañja

sasajatur

senjatur

sasajus

senjus

sg.du.pl.
1

sasaje

senje

sasajvahe

senjvahe

sasajmahe

senjmahe

2

sasajāthe

senjāthe

sasagdhve

sengdhve

3

sasaje

senje

sasajāte

senjāte

sasajire

senjire

Optative Perfect Tense
P.A.
sg.du.pl.
1

sasajyāyam

sasajyāva

sasajyāma

2

sasajyās

sasajyātam

sasajyāta

3

sasajyāt

sasajyātām

sasajyāyur

sg.du.pl.
1

sasajīya

sasajīvahi

sasajīmahi

2

sasajīthās

sasajīyāthām

sasajīdhvam

3

sasajīta

sasajīyātām

sasajīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

sasañjāni

sasañjāva

sasañjāma

2

sasagdhi

sasaktam

sasakta

3

sasañktu

sasaktām

sasajantu

sg.du.pl.
1

sasañjai

sasañjāvahai

sasañjāmahai

2

sasakṣva

sasajāthām

sasagdhvam

3

sasaktām

sasajātām

sasajata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

sasañjam

sasañjāmi

sasañjāva

sasañjāvas

sasañjāma

sasañjāmas

2

sasañjas

sasañjasi

sasañjatam

sasañjathas

sasañjata

sasañjatha

3

sasañjat

sasañjati

sasañjatām

sasañjatas

sasañjānta

sasañjānti

sg.du.pl.
1

sasañje

sasañjāi

sasañjāvahi

sasañjāvahe

sasañjāmahi

sasañjāmahe

2

sasañjathās

sasañjase

sasañjāthām

sasañjāthe

sasañjadhvam

sasañjadhve

3

sasañjata

sasañjate

sasañjātām

sasañjāte

sasañjāta

sasañjāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

sasañjam

asasañjam

sasajva

asasajva

sasajma

asasajma

2

sasan

asasan

sasaktam

asasaktam

sasakta

asasakta

3

sasan

asasan

sasaktām

asasaktām

sasajanta

asasajanta

sg.du.pl.
1

sasaji

asasaji

sasajvahi

asasajvahi

sasajmahi

asasajmahi

2

sasakthās

asasakthās

sasajāthām

asasajāthām

sasagdhvam

asasagdhvam

3

sasakta

asasakta

sasajātām

asasajātām

sasajata

asasajata

sasajran

asasajran

Активное причастие
sg.
N

sasajvās

sasajvas

sasajānas

sasajānam

Acc

sasajvāsam

sasajvas

sasajānam

I

sasajuṣā

sasajuṣā

sasajānena

D

sasajuṣe

sasajuṣe

sasajānāya

Abl

sasajuṣas

sasajuṣas

sasajānāt

G

sasajuṣas

sasajuṣas

sasajānasya

L

sasajuṣi

sasajuṣi

sasajāne

V

sasajvas

sasajvas

sasajāna