Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥d N1skandaIU11,2,3,4скакать
Conditional Mood
P.A.
sg.du.pl.
1

askantsyam

askantsyāva

askantsyāma

2

askantsyas

askantsyatam

askantsyata

3

askantsyat

askantsyatām

askantsyānta

sg.du.pl.
1

askantsye

askantsyāvahi

askantsyāmahi

2

askantsyathās

askantsyāthām

askantsyadhvam

3

askantsyata

askantsyātām

askantsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

aciṣkanttsyam

aciṣkanttsyāva

aciṣkanttsyāma

2

aciṣkanttsyas

aciṣkanttsyatam

aciṣkanttsyata

3

aciṣkanttsyat

aciṣkanttsyatām

aciṣkanttsyānta

sg.du.pl.
1

aciṣkanttsye

aciṣkanttsyāvahi

aciṣkanttsyāmahi

2

aciṣkanttsyathās

aciṣkanttsyāthām

aciṣkanttsyadhvam

3

aciṣkanttsyata

aciṣkanttsyātām

aciṣkanttsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

askandaysyam

askandaysyāva

askandaysyāma

2

askandaysyas

askandaysyatam

askandaysyata

3

askandaysyat

askandaysyatām

askandaysyānta

sg.du.pl.
1

askandaysye

askandaysyāvahi

askandaysyāmahi

2

askandaysyathās

askandaysyāthām

askandaysyadhvam

3

askandaysyata

askandaysyātām

askandaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

aciṣkandaytsyam

aciṣkandaytsyāva

aciṣkandaytsyāma

2

aciṣkandaytsyas

aciṣkandaytsyatam

aciṣkandaytsyata

3

aciṣkandaytsyat

aciṣkandaytsyatām

aciṣkandaytsyānta

sg.du.pl.
1

aciṣkandaytsye

aciṣkandaytsyāvahi

aciṣkandaytsyāmahi

2

aciṣkandaytsyathās

aciṣkandaytsyāthām

aciṣkandaytsyadhvam

3

aciṣkandaytsyata

aciṣkandaytsyātām

aciṣkandaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

acaṃskandaysyam

acanīṣkandaysyam

acāskandaysyam

acaṃskandaysyāva

acanīṣkandaysyāva

acāskandaysyāva

acaṃskandaysyāma

acanīṣkandaysyāma

acāskandaysyāma

2

acaṃskandaysyas

acanīṣkandaysyas

acāskandaysyas

acaṃskandaysyatam

acanīṣkandaysyatam

acāskandaysyatam

acaṃskandaysyata

acanīṣkandaysyata

acāskandaysyata

3

acaṃskandaysyat

acanīṣkandaysyat

acāskandaysyat

acaṃskandaysyatām

acanīṣkandaysyatām

acāskandaysyatām

acaṃskandaysyānta

acanīṣkandaysyānta

acāskandaysyānta

sg.du.pl.
1

acaṃskandaysye

acanīṣkandaysye

acāskandaysye

acaṃskandaysyāvahi

acanīṣkandaysyāvahi

acāskandaysyāvahi

acaṃskandaysyāmahi

acanīṣkandaysyāmahi

acāskandaysyāmahi

2

acaṃskandaysyathās

acanīṣkandaysyathās

acāskandaysyathās

acaṃskandaysyāthām

acanīṣkandaysyāthām

acāskandaysyāthām

acaṃskandaysyadhvam

acanīṣkandaysyadhvam

acāskandaysyadhvam

3

acaṃskandaysyata

acanīṣkandaysyata

acāskandaysyata

acaṃskandaysyātām

acanīṣkandaysyātām

acāskandaysyātām

acaṃskandaysyāta

acanīṣkandaysyāta

acāskandaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

acaṃskantsyam

acanīṣkantsyam

acāskantsyam

acaṃskantsyāva

acanīṣkantsyāva

acāskantsyāva

acaṃskantsyāma

acanīṣkantsyāma

acāskantsyāma

2

acaṃskantsyas

acanīṣkantsyas

acāskantsyas

acaṃskantsyatam

acanīṣkantsyatam

acāskantsyatam

acaṃskantsyata

acanīṣkantsyata

acāskantsyata

3

acaṃskantsyat

acanīṣkantsyat

acāskantsyat

acaṃskantsyatām

acanīṣkantsyatām

acāskantsyatām

acaṃskantsyānta

acanīṣkantsyānta

acāskantsyānta

sg.du.pl.
1

acaṃskantsye

acanīṣkantsye

acāskantsye

acaṃskantsyāvahi

acanīṣkantsyāvahi

acāskantsyāvahi

acaṃskantsyāmahi

acanīṣkantsyāmahi

acāskantsyāmahi

2

acaṃskantsyathās

acanīṣkantsyathās

acāskantsyathās

acaṃskantsyāthām

acanīṣkantsyāthām

acāskantsyāthām

acaṃskantsyadhvam

acanīṣkantsyadhvam

acāskantsyadhvam

3

acaṃskantsyata

acanīṣkantsyata

acāskantsyata

acaṃskantsyātām

acanīṣkantsyātām

acāskantsyātām

acaṃskantsyāta

acanīṣkantsyāta

acāskantsyāta