Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥d N1skandaIU11,2,3,4скакать
Imperative Mood
P.A.
sg.du.pl.
1

skandāni

skandāva

skandāma

2

skanda

skandatam

skandata

3

skandatu

skandatām

skandantu

sg.du.pl.
1

skandāi

skandāvahai

skandāmahai

2

skandasva

skandethām

skandadhvam

3

skandatām

skandetām

skandantām

Passive Imperative Mood
A.
sg.du.pl.
1

skadyāi

skadyāvahai

skadyāmahai

2

skadyasva

skadyethām

skadyadhvam

3

skadyatām

skadyetām

skadyantām

Desiderative Imperative Mood
P.A.
sg.du.pl.
1

ciṣkantsāni

ciṣkantsāva

ciṣkantsāma

2

ciṣkantsa

ciṣkantsatam

ciṣkantsata

3

ciṣkantsatu

ciṣkantsatām

ciṣkantsantu

sg.du.pl.
1

ciṣkantsāi

ciṣkantsāvahai

ciṣkantsāmahai

2

ciṣkantsasva

ciṣkantsethām

ciṣkantsadhvam

3

ciṣkantsatām

ciṣkantsetām

ciṣkantsantām

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1

ciṣkantsyāi

ciṣkantsyāvahai

ciṣkantsyāmahai

2

ciṣkantsyasva

ciṣkantsyethām

ciṣkantsyadhvam

3

ciṣkantsyatām

ciṣkantsyetām

ciṣkantsyantām

Causative Imperative Mood
P.A.
sg.du.pl.
1

skandayāni

skandayāva

skandayāma

2

skandaya

skandayatam

skandayata

3

skandayatu

skandayatām

skandayantu

sg.du.pl.
1

skandayāi

skandayāvahai

skandayāmahai

2

skandayasva

skandayethām

skandayadhvam

3

skandayatām

skandayetām

skandayantām

Causative-passive Imperative Mood
A.
sg.du.pl.
1

skandayyāi

skandayyāvahai

skandayyāmahai

2

skandayyasva

skandayyethām

skandayyadhvam

3

skandayyatām

skandayyetām

skandayyantām

Causative-desiderative Imperative Mood
P.A.
sg.du.pl.
1

ciṣkandaysāni

ciṣkandaysāva

ciṣkandaysāma

2

ciṣkandaysa

ciṣkandaysatam

ciṣkandaysata

3

ciṣkandaysatu

ciṣkandaysatām

ciṣkandaysantu

sg.du.pl.
1

ciṣkandaysāi

ciṣkandaysāvahai

ciṣkandaysāmahai

2

ciṣkandaysasva

ciṣkandaysethām

ciṣkandaysadhvam

3

ciṣkandaysatām

ciṣkandaysetām

ciṣkandaysantām

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1

ciṣkandaysyāi

ciṣkandaysyāvahai

ciṣkandaysyāmahai

2

ciṣkandaysyasva

ciṣkandaysyethām

ciṣkandaysyadhvam

3

ciṣkandaysyatām

ciṣkandaysyetām

ciṣkandaysyantām

Causative-intensive Imperative Mood
P.A.
sg.du.pl.
1

caṃskandayāni

canīṣkandayāni

cāskandayāni

caṃskandayāva

canīṣkandayāva

cāskandayāva

caṃskandayāma

canīṣkandayāma

cāskandayāma

2

caṃskandaya

canīṣkandayahi

cāskandayahi

caṃskandayatam

canīṣkandayatam

cāskandayatam

caṃskandayata

canīṣkandayata

cāskandayata

3

caṃskandayatu

canīṣkandayatu

cāskandayatu

caṃskandayatām

canīṣkandayatām

cāskandayatām

caṃskandayantu

canīṣkandayāntu

cāskandayāntu

sg.du.pl.
1

caṃskandayāi

canīṣkandayāi

cāskandayāi

caṃskandayāvahai

canīṣkandayāvahai

cāskandayāvahai

caṃskandayāmahai

canīṣkandayāmahai

cāskandayāmahai

2

caṃskandayasva

canīṣkandayasva

cāskandayasva

caṃskandayethām

canīṣkandayāthām

cāskandayāthām

caṃskandayadhvam

canīṣkandayadhvam

cāskandayadhvam

3

caṃskandayatām

canīṣkandayatām

cāskandayatām

caṃskandayetām

canīṣkandayātām

cāskandayātām

caṃskandayantām

canīṣkandayāta

cāskandayāta

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1

caṃskandayyāi

canīṣkandayyāi

cāskandayyāi

caṃskandayyāvahai

canīṣkandayyāvahai

cāskandayyāvahai

caṃskandayyāmahai

canīṣkandayyāmahai

cāskandayyāmahai

2

caṃskandayyasva

canīṣkandayyasva

cāskandayyasva

caṃskandayyethām

canīṣkandayyāthām

cāskandayyāthām

caṃskandayyadhvam

canīṣkandayyadhvam

cāskandayyadhvam

3

caṃskandayyatām

canīṣkandayyatām

cāskandayyatām

caṃskandayyetām

canīṣkandayyātām

cāskandayyātām

caṃskandayyantām

canīṣkandayyāta

cāskandayyāta

Intensive Imperative Mood
P.A.
sg.du.pl.
1

caṃskandāni

canīṣkandāni

cāskandāni

caṃskandāva

canīṣkandāva

cāskandāva

caṃskandāma

canīṣkandāma

cāskandāma

2

caṃskanda

canīṣkandahi

cāskandahi

caṃskandatam

canīṣkandatam

cāskandatam

caṃskandata

canīṣkandata

cāskandata

3

caṃskandatu

canīṣkandatu

cāskandatu

caṃskandatām

canīṣkandatām

cāskandatām

caṃskandantu

canīṣkandāntu

cāskandāntu

sg.du.pl.
1

caṃskandāi

canīṣkandāi

cāskandāi

caṃskandāvahai

canīṣkandāvahai

cāskandāvahai

caṃskandāmahai

canīṣkandāmahai

cāskandāmahai

2

caṃskandasva

canīṣkandasva

cāskandasva

caṃskandethām

canīṣkandāthām

cāskandāthām

caṃskandadhvam

canīṣkandadhvam

cāskandadhvam

3

caṃskandatām

canīṣkandatām

cāskandatām

caṃskandetām

canīṣkandātām

cāskandātām

caṃskandantām

canīṣkandāta

cāskandāta

Intensive-passive Imperative Mood
A.
sg.du.pl.
1

caṃskadyāi

canīṣkadyāi

cāskadyāi

caṃskadyāvahai

canīṣkadyāvahai

cāskadyāvahai

caṃskadyāmahai

canīṣkadyāmahai

cāskadyāmahai

2

caṃskadyasva

canīṣkadyasva

cāskadyasva

caṃskadyethām

canīṣkadyāthām

cāskadyāthām

caṃskadyadhvam

canīṣkadyadhvam

cāskadyadhvam

3

caṃskadyatām

canīṣkadyatām

cāskadyatām

caṃskadyetām

canīṣkadyātām

cāskadyātām

caṃskadyantām

canīṣkadyāta

cāskadyāta