Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥d N1skandaIU11,2,3,4скакать
Imperfect Tense
P.A.
sg.du.pl.
1

askandam

askandāva

askandāma

2

askandas

askandatam

askandata

3

askandat

askandatām

askandan

sg.du.pl.
1

askande

askandāvahi

askandāmahi

2

askandathās

askandethām

askandadhvam

3

askandata

askandetām

askandanta

Passive Imperfect Tense
A.
sg.du.pl.
1

askadye

askadyāvahi

askadyāmahi

2

askadyathās

askadyethām

askadyadhvam

3

askadyata

askadyetām

askadyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aciṣkantsam

aciṣkantsāva

aciṣkantsāma

2

aciṣkantsas

aciṣkantsatam

aciṣkantsata

3

aciṣkantsat

aciṣkantsatām

aciṣkantsan

sg.du.pl.
1

aciṣkantse

aciṣkantsāvahi

aciṣkantsāmahi

2

aciṣkantsathās

aciṣkantsethām

aciṣkantsadhvam

3

aciṣkantsata

aciṣkantsetām

aciṣkantsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aciṣkantsye

aciṣkantsyāvahi

aciṣkantsyāmahi

2

aciṣkantsyathās

aciṣkantsyethām

aciṣkantsyadhvam

3

aciṣkantsyata

aciṣkantsyetām

aciṣkantsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

askandayam

askandayāva

askandayāma

2

askandayas

askandayatam

askandayata

3

askandayat

askandayatām

askandayan

sg.du.pl.
1

askandaye

askandayāvahi

askandayāmahi

2

askandayathās

askandayethām

askandayadhvam

3

askandayata

askandayetām

askandayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

askandayye

askandayyāvahi

askandayyāmahi

2

askandayyathās

askandayyethām

askandayyadhvam

3

askandayyata

askandayyetām

askandayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aciṣkandaysam

aciṣkandaysāva

aciṣkandaysāma

2

aciṣkandaysas

aciṣkandaysatam

aciṣkandaysata

3

aciṣkandaysat

aciṣkandaysatām

aciṣkandaysan

sg.du.pl.
1

aciṣkandayse

aciṣkandaysāvahi

aciṣkandaysāmahi

2

aciṣkandaysathās

aciṣkandaysethām

aciṣkandaysadhvam

3

aciṣkandaysata

aciṣkandaysetām

aciṣkandaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aciṣkandaysye

aciṣkandaysyāvahi

aciṣkandaysyāmahi

2

aciṣkandaysyathās

aciṣkandaysyethām

aciṣkandaysyadhvam

3

aciṣkandaysyata

aciṣkandaysyetām

aciṣkandaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

acaṃskandayam

acanīṣkandayam

acāskandayam

acaṃskandayāva

acanīṣkandayāva

acāskandayāva

acaṃskandayāma

acanīṣkandayāma

acāskandayāma

2

acaṃskandayas

acanīṣkandayas

acāskandayas

acaṃskandayatam

acanīṣkandayatam

acāskandayatam

acaṃskandayata

acanīṣkandayata

acāskandayata

3

acaṃskandayat

acanīṣkandayat

acāskandayat

acaṃskandayatām

acanīṣkandayatām

acāskandayatām

acaṃskandayan

acanīṣkandayānta

acāskandayānta

sg.du.pl.
1

acaṃskandaye

acanīṣkandaye

acāskandaye

acaṃskandayāvahi

acanīṣkandayāvahi

acāskandayāvahi

acaṃskandayāmahi

acanīṣkandayāmahi

acāskandayāmahi

2

acaṃskandayathās

acanīṣkandayathās

acāskandayathās

acaṃskandayethām

acanīṣkandayāthām

acāskandayāthām

acaṃskandayadhvam

acanīṣkandayadhvam

acāskandayadhvam

3

acaṃskandayata

acanīṣkandayata

acāskandayata

acaṃskandayetām

acanīṣkandayātām

acāskandayātām

acaṃskandayanta

acanīṣkandayāta

acāskandayāta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

acaṃskandayye

acanīṣkandayye

acāskandayye

acaṃskandayyāvahi

acanīṣkandayyāvahi

acāskandayyāvahi

acaṃskandayyāmahi

acanīṣkandayyāmahi

acāskandayyāmahi

2

acaṃskandayyathās

acanīṣkandayyathās

acāskandayyathās

acaṃskandayyethām

acanīṣkandayyāthām

acāskandayyāthām

acaṃskandayyadhvam

acanīṣkandayyadhvam

acāskandayyadhvam

3

acaṃskandayyata

acanīṣkandayyata

acāskandayyata

acaṃskandayyetām

acanīṣkandayyātām

acāskandayyātām

acaṃskandayyanta

acanīṣkandayyāta

acāskandayyāta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

acaṃskandam

acanīṣkandam

acāskandam

acaṃskandāva

acanīṣkandāva

acāskandāva

acaṃskandāma

acanīṣkandāma

acāskandāma

2

acaṃskandas

acanīṣkandas

acāskandas

acaṃskandatam

acanīṣkandatam

acāskandatam

acaṃskandata

acanīṣkandata

acāskandata

3

acaṃskandat

acanīṣkandat

acāskandat

acaṃskandatām

acanīṣkandatām

acāskandatām

acaṃskandan

acanīṣkandānta

acāskandānta

sg.du.pl.
1

acaṃskande

acanīṣkande

acāskande

acaṃskandāvahi

acanīṣkandāvahi

acāskandāvahi

acaṃskandāmahi

acanīṣkandāmahi

acāskandāmahi

2

acaṃskandathās

acanīṣkandathās

acāskandathās

acaṃskandethām

acanīṣkandāthām

acāskandāthām

acaṃskandadhvam

acanīṣkandadhvam

acāskandadhvam

3

acaṃskandata

acanīṣkandata

acāskandata

acaṃskandetām

acanīṣkandātām

acāskandātām

acaṃskandanta

acanīṣkandāta

acāskandāta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

acaṃskadye

acanīṣkadye

acāskadye

acaṃskadyāvahi

acanīṣkadyāvahi

acāskadyāvahi

acaṃskadyāmahi

acanīṣkadyāmahi

acāskadyāmahi

2

acaṃskadyathās

acanīṣkadyathās

acāskadyathās

acaṃskadyethām

acanīṣkadyāthām

acāskadyāthām

acaṃskadyadhvam

acanīṣkadyadhvam

acāskadyadhvam

3

acaṃskadyata

acanīṣkadyata

acāskadyata

acaṃskadyetām

acanīṣkadyātām

acāskadyātām

acaṃskadyanta

acanīṣkadyāta

acāskadyāta