Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥d N1skandaIU11,2,3,4скакать
Optative Mood
P.A.
sg.du.pl.
1

skandeyam

skandeva

skandema

2

skandes

skandetam

skandeta

3

skandet

skandetām

skandayur

sg.du.pl.
1

skandeya

skandevahi

skandemahi

2

skandethās

skandeyāthām

skandedhvam

3

skandeta

skandeyātām

skanderan

Passive Optative Mood
A.
sg.du.pl.
1

skadyeya

skadyevahi

skadyemahi

2

skadyethās

skadyeyāthām

skadyedhvam

3

skadyeta

skadyeyātām

skadyeran

Desiderative Optative Mood
P.A.
sg.du.pl.
1

ciṣkantseyam

ciṣkantseva

ciṣkantsema

2

ciṣkantses

ciṣkantsetam

ciṣkantseta

3

ciṣkantset

ciṣkantsetām

ciṣkantsayur

sg.du.pl.
1

ciṣkantseya

ciṣkantsevahi

ciṣkantsemahi

2

ciṣkantsethās

ciṣkantseyāthām

ciṣkantsedhvam

3

ciṣkantseta

ciṣkantseyātām

ciṣkantseran

Desiderative-passive Optative Mood
A.
sg.du.pl.
1

ciṣkantsyeya

ciṣkantsyevahi

ciṣkantsyemahi

2

ciṣkantsyethās

ciṣkantsyeyāthām

ciṣkantsyedhvam

3

ciṣkantsyeta

ciṣkantsyeyātām

ciṣkantsyeran

Causative Optative Mood
P.A.
sg.du.pl.
1

skandayeyam

skandayeva

skandayema

2

skandayes

skandayetam

skandayeta

3

skandayet

skandayetām

skandayayur

sg.du.pl.
1

skandayeya

skandayevahi

skandayemahi

2

skandayethās

skandayeyāthām

skandayedhvam

3

skandayeta

skandayeyātām

skandayeran

Causative-passive Optative Mood
A.
sg.du.pl.
1

skandayyeya

skandayyevahi

skandayyemahi

2

skandayyethās

skandayyeyāthām

skandayyedhvam

3

skandayyeta

skandayyeyātām

skandayyeran

Causative-desiderative Optative Mood
P.A.
sg.du.pl.
1

ciṣkandayseyam

ciṣkandayseva

ciṣkandaysema

2

ciṣkandayses

ciṣkandaysetam

ciṣkandayseta

3

ciṣkandayset

ciṣkandaysetām

ciṣkandaysayur

sg.du.pl.
1

ciṣkandayseya

ciṣkandaysevahi

ciṣkandaysemahi

2

ciṣkandaysethās

ciṣkandayseyāthām

ciṣkandaysedhvam

3

ciṣkandayseta

ciṣkandayseyātām

ciṣkandayseran

Causative-desiderative-passive Optative Mood
A.
sg.du.pl.
1

ciṣkandaysyeya

ciṣkandaysyevahi

ciṣkandaysyemahi

2

ciṣkandaysyethās

ciṣkandaysyeyāthām

ciṣkandaysyedhvam

3

ciṣkandaysyeta

ciṣkandaysyeyātām

ciṣkandaysyeran

Causative-intensive Optative Mood
P.A.
sg.du.pl.
1

caṃskandayeyam

canīṣkandayayāyam

cāskandayayāyam

caṃskandayeva

canīṣkandayayāva

cāskandayayāva

caṃskandayema

canīṣkandayayāma

cāskandayayāma

2

caṃskandayes

canīṣkandayayās

cāskandayayās

caṃskandayetam

canīṣkandayayātam

cāskandayayātam

caṃskandayeta

canīṣkandayayāta

cāskandayayāta

3

caṃskandayet

canīṣkandayayāt

cāskandayayāt

caṃskandayetām

canīṣkandayayātām

cāskandayayātām

caṃskandayayur

canīṣkandayayur

cāskandayayur

sg.du.pl.
1

caṃskandayeya

canīṣkandayeya

cāskandayeya

caṃskandayevahi

canīṣkandayevahi

cāskandayevahi

caṃskandayemahi

canīṣkandayemahi

cāskandayemahi

2

caṃskandayethās

canīṣkandayethās

cāskandayethās

caṃskandayeyāthām

canīṣkandayeyāthām

cāskandayeyāthām

caṃskandayedhvam

canīṣkandayedhvam

cāskandayedhvam

3

caṃskandayeta

canīṣkandayeta

cāskandayeta

caṃskandayeyātām

canīṣkandayeyātām

cāskandayeyātām

caṃskandayeran

canīṣkandayeran

cāskandayeran

Causative-intensive-passive Optative Mood
A.
sg.du.pl.
1

caṃskandayyeya

canīṣkandayyeya

cāskandayyeya

caṃskandayyevahi

canīṣkandayyevahi

cāskandayyevahi

caṃskandayyemahi

canīṣkandayyemahi

cāskandayyemahi

2

caṃskandayyethās

canīṣkandayyethās

cāskandayyethās

caṃskandayyeyāthām

canīṣkandayyeyāthām

cāskandayyeyāthām

caṃskandayyedhvam

canīṣkandayyedhvam

cāskandayyedhvam

3

caṃskandayyeta

canīṣkandayyeta

cāskandayyeta

caṃskandayyeyātām

canīṣkandayyeyātām

cāskandayyeyātām

caṃskandayyeran

canīṣkandayyeran

cāskandayyeran

Intensive Optative Mood
P.A.
sg.du.pl.
1

caṃskandeyam

canīṣkandayāyam

cāskandayāyam

caṃskandeva

canīṣkandayāva

cāskandayāva

caṃskandema

canīṣkandayāma

cāskandayāma

2

caṃskandes

canīṣkandayās

cāskandayās

caṃskandetam

canīṣkandayātam

cāskandayātam

caṃskandeta

canīṣkandayāta

cāskandayāta

3

caṃskandet

canīṣkandayāt

cāskandayāt

caṃskandetām

canīṣkandayātām

cāskandayātām

caṃskandayur

canīṣkandayur

cāskandayur

sg.du.pl.
1

caṃskandeya

canīṣkandeya

cāskandeya

caṃskandevahi

canīṣkandevahi

cāskandevahi

caṃskandemahi

canīṣkandemahi

cāskandemahi

2

caṃskandethās

canīṣkandethās

cāskandethās

caṃskandeyāthām

canīṣkandeyāthām

cāskandeyāthām

caṃskandedhvam

canīṣkandedhvam

cāskandedhvam

3

caṃskandeta

canīṣkandeta

cāskandeta

caṃskandeyātām

canīṣkandeyātām

cāskandeyātām

caṃskanderan

canīṣkanderan

cāskanderan

Intensive-passive Optative Mood
A.
sg.du.pl.
1

caṃskadyeya

canīṣkadyeya

cāskadyeya

caṃskadyevahi

canīṣkadyevahi

cāskadyevahi

caṃskadyemahi

canīṣkadyemahi

cāskadyemahi

2

caṃskadyethās

canīṣkadyethās

cāskadyethās

caṃskadyeyāthām

canīṣkadyeyāthām

cāskadyeyāthām

caṃskadyedhvam

canīṣkadyedhvam

cāskadyedhvam

3

caṃskadyeta

canīṣkadyeta

cāskadyeta

caṃskadyeyātām

canīṣkadyeyātām

cāskadyeyātām

caṃskadyeran

canīṣkadyeran

cāskadyeran