Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥d N1skandaIU11,2,3,4скакать
Причастие настоящего времени
sg.
N

skandan

skandat

skandamānas

skandamānam

Acc

skandantam

skandat

skandamānam

I

skandatā

skandatā

skandamānena

D

skandate

skandate

skandamānāya

Abl

skandatas

skandatas

skandamānāt

G

skandatas

skandatas

skandamānasya

L

skandati

skandati

skandamāne

V

skandan

skandat

skandamāna

Дезидеративное Причастие настоящего времени
sg.
N

ciṣkantsan

ciṣkantsat

ciṣkantsamānas

ciṣkantsamānam

Acc

ciṣkantsantam

ciṣkantsat

ciṣkantsamānam

I

ciṣkantsatā

ciṣkantsatā

ciṣkantsamānena

D

ciṣkantsate

ciṣkantsate

ciṣkantsamānāya

Abl

ciṣkantsatas

ciṣkantsatas

ciṣkantsamānāt

G

ciṣkantsatas

ciṣkantsatas

ciṣkantsamānasya

L

ciṣkantsati

ciṣkantsati

ciṣkantsamāne

V

ciṣkantsan

ciṣkantsat

ciṣkantsamāna

Каузативное Причастие настоящего времени
sg.
N

skandayan

skandayat

skandayamānas

skandayamānam

Acc

skandayantam

skandayat

skandayamānam

I

skandayatā

skandayatā

skandayamānena

D

skandayate

skandayate

skandayamānāya

Abl

skandayatas

skandayatas

skandayamānāt

G

skandayatas

skandayatas

skandayamānasya

L

skandayati

skandayati

skandayamāne

V

skandayan

skandayat

skandayamāna

Интенсивное Причастие настоящего времени
sg.
N

caṃskandan

canīṣkandan

cāskandan

caṃskandat

canīṣkandat

cāskandat

caṃskandamānas

canīṣkandamānas

cāskandamānas

caṃskandamānam

canīṣkandamānam

cāskandamānam

Acc

caṃskandantam

canīṣkandantam

cāskandantam

caṃskandat

canīṣkandat

cāskandat

caṃskandamānam

canīṣkandamānam

cāskandamānam

I

caṃskandatā

canīṣkandatā

cāskandatā

caṃskandatā

canīṣkandatā

cāskandatā

caṃskandamānena

canīṣkandamānena

cāskandamānena

D

caṃskandate

canīṣkandate

cāskandate

caṃskandate

canīṣkandate

cāskandate

caṃskandamānāya

canīṣkandamānāya

cāskandamānāya

Abl

caṃskandatas

canīṣkandatas

cāskandatas

caṃskandatas

canīṣkandatas

cāskandatas

caṃskandamānāt

canīṣkandamānāt

cāskandamānāt

G

caṃskandatas

canīṣkandatas

cāskandatas

caṃskandatas

canīṣkandatas

cāskandatas

caṃskandamānasya

canīṣkandamānasya

cāskandamānasya

L

caṃskandati

canīṣkandati

cāskandati

caṃskandati

canīṣkandati

cāskandati

caṃskandamāne

canīṣkandamāne

cāskandamāne

V

caṃskandan

canīṣkandan

cāskandan

caṃskandat

canīṣkandat

cāskandat

caṃskandamāna

canīṣkandamāna

cāskandamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ciṣkandaysan

ciṣkandaysat

ciṣkandaysamānas

ciṣkandaysamānam

Acc

ciṣkandaysantam

ciṣkandaysat

ciṣkandaysamānam

I

ciṣkandaysatā

ciṣkandaysatā

ciṣkandaysamānena

D

ciṣkandaysate

ciṣkandaysate

ciṣkandaysamānāya

Abl

ciṣkandaysatas

ciṣkandaysatas

ciṣkandaysamānāt

G

ciṣkandaysatas

ciṣkandaysatas

ciṣkandaysamānasya

L

ciṣkandaysati

ciṣkandaysati

ciṣkandaysamāne

V

ciṣkandaysan

ciṣkandaysat

ciṣkandaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

caṃskandayan

canīṣkandayan

cāskandayan

caṃskandayat

canīṣkandayat

cāskandayat

caṃskandayamānas

canīṣkandayamānas

cāskandayamānas

caṃskandayamānam

canīṣkandayamānam

cāskandayamānam

Acc

caṃskandayantam

canīṣkandayantam

cāskandayantam

caṃskandayat

canīṣkandayat

cāskandayat

caṃskandayamānam

canīṣkandayamānam

cāskandayamānam

I

caṃskandayatā

canīṣkandayatā

cāskandayatā

caṃskandayatā

canīṣkandayatā

cāskandayatā

caṃskandayamānena

canīṣkandayamānena

cāskandayamānena

D

caṃskandayate

canīṣkandayate

cāskandayate

caṃskandayate

canīṣkandayate

cāskandayate

caṃskandayamānāya

canīṣkandayamānāya

cāskandayamānāya

Abl

caṃskandayatas

canīṣkandayatas

cāskandayatas

caṃskandayatas

canīṣkandayatas

cāskandayatas

caṃskandayamānāt

canīṣkandayamānāt

cāskandayamānāt

G

caṃskandayatas

canīṣkandayatas

cāskandayatas

caṃskandayatas

canīṣkandayatas

cāskandayatas

caṃskandayamānasya

canīṣkandayamānasya

cāskandayamānasya

L

caṃskandayati

canīṣkandayati

cāskandayati

caṃskandayati

canīṣkandayati

cāskandayati

caṃskandayamāne

canīṣkandayamāne

cāskandayamāne

V

caṃskandayan

canīṣkandayan

cāskandayan

caṃskandayat

canīṣkandayat

cāskandayat

caṃskandayamāna

canīṣkandayamāna

cāskandayamāna