Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥d N1skandaIU11,2,3,4скакать
Subjunctive Mood
P.A.
sg.du.pl.
1

skandām

skandāmi

skandāva

skandāvas

skandāma

skandāmas

2

skandās

skandāsi

skandātam

skandāthas

skandāta

skandātha

3

skandāt

skandāti

skandātām

skandātas

skandān

skandānti

sg.du.pl.
1

skandāi

skandāi

skandāvahi

skandāvahe

skandāmahi

skandāmahe

2

skandāthās

skandāse

skandāithām

skandāithe

skandādhvam

skandādhve

3

skandāta

skandāte

skandāitām

skandāite

skandānta

skandānte

Passive Subjunctive Mood
A.
sg.du.pl.
1

skadyāi

skadyāi

skadyāvahi

skadyāvahe

skadyāmahi

skadyāmahe

2

skadyāthās

skadyāse

skadyāithām

skadyāithe

skadyādhvam

skadyādhve

3

skadyāta

skadyāte

skadyāitām

skadyāite

skadyānta

skadyānte

Desiderative Subjunctive Mood
P.A.
sg.du.pl.
1

ciṣkantsām

ciṣkantsāmi

ciṣkantsāva

ciṣkantsāvas

ciṣkantsāma

ciṣkantsāmas

2

ciṣkantsās

ciṣkantsāsi

ciṣkantsātam

ciṣkantsāthas

ciṣkantsāta

ciṣkantsātha

3

ciṣkantsāt

ciṣkantsāti

ciṣkantsātām

ciṣkantsātas

ciṣkantsān

ciṣkantsānti

sg.du.pl.
1

ciṣkantsāi

ciṣkantsāi

ciṣkantsāvahi

ciṣkantsāvahe

ciṣkantsāmahi

ciṣkantsāmahe

2

ciṣkantsāthās

ciṣkantsāse

ciṣkantsāithām

ciṣkantsāithe

ciṣkantsādhvam

ciṣkantsādhve

3

ciṣkantsāta

ciṣkantsāte

ciṣkantsāitām

ciṣkantsāite

ciṣkantsānta

ciṣkantsānte

Desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1

ciṣkantsyāi

ciṣkantsyāi

ciṣkantsyāvahi

ciṣkantsyāvahe

ciṣkantsyāmahi

ciṣkantsyāmahe

2

ciṣkantsyāthās

ciṣkantsyāse

ciṣkantsyāithām

ciṣkantsyāithe

ciṣkantsyādhvam

ciṣkantsyādhve

3

ciṣkantsyāta

ciṣkantsyāte

ciṣkantsyāitām

ciṣkantsyāite

ciṣkantsyānta

ciṣkantsyānte

Causative Subjunctive Mood
P.A.
sg.du.pl.
1

skandayām

skandayāmi

skandayāva

skandayāvas

skandayāma

skandayāmas

2

skandayās

skandayāsi

skandayātam

skandayāthas

skandayāta

skandayātha

3

skandayāt

skandayāti

skandayātām

skandayātas

skandayān

skandayānti

sg.du.pl.
1

skandayāi

skandayāi

skandayāvahi

skandayāvahe

skandayāmahi

skandayāmahe

2

skandayāthās

skandayāse

skandayāithām

skandayāithe

skandayādhvam

skandayādhve

3

skandayāta

skandayāte

skandayāitām

skandayāite

skandayānta

skandayānte

Causative-passive Subjunctive Mood
A.
sg.du.pl.
1

skandayyāi

skandayyāi

skandayyāvahi

skandayyāvahe

skandayyāmahi

skandayyāmahe

2

skandayyāthās

skandayyāse

skandayyāithām

skandayyāithe

skandayyādhvam

skandayyādhve

3

skandayyāta

skandayyāte

skandayyāitām

skandayyāite

skandayyānta

skandayyānte

Causative-desiderative Subjunctive Mood
P.A.
sg.du.pl.
1

ciṣkandaysām

ciṣkandaysāmi

ciṣkandaysāva

ciṣkandaysāvas

ciṣkandaysāma

ciṣkandaysāmas

2

ciṣkandaysās

ciṣkandaysāsi

ciṣkandaysātam

ciṣkandaysāthas

ciṣkandaysāta

ciṣkandaysātha

3

ciṣkandaysāt

ciṣkandaysāti

ciṣkandaysātām

ciṣkandaysātas

ciṣkandaysān

ciṣkandaysānti

sg.du.pl.
1

ciṣkandaysāi

ciṣkandaysāi

ciṣkandaysāvahi

ciṣkandaysāvahe

ciṣkandaysāmahi

ciṣkandaysāmahe

2

ciṣkandaysāthās

ciṣkandaysāse

ciṣkandaysāithām

ciṣkandaysāithe

ciṣkandaysādhvam

ciṣkandaysādhve

3

ciṣkandaysāta

ciṣkandaysāte

ciṣkandaysāitām

ciṣkandaysāite

ciṣkandaysānta

ciṣkandaysānte

Causative-desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1

ciṣkandaysyāi

ciṣkandaysyāi

ciṣkandaysyāvahi

ciṣkandaysyāvahe

ciṣkandaysyāmahi

ciṣkandaysyāmahe

2

ciṣkandaysyāthās

ciṣkandaysyāse

ciṣkandaysyāithām

ciṣkandaysyāithe

ciṣkandaysyādhvam

ciṣkandaysyādhve

3

ciṣkandaysyāta

ciṣkandaysyāte

ciṣkandaysyāitām

ciṣkandaysyāite

ciṣkandaysyānta

ciṣkandaysyānte

Causative-intensive Subjunctive Mood
P.A.
sg.du.pl.
1

caṃskandayām

canīṣkandayām

cāskandayām

caṃskandayāmi

canīṣkandayāmi

cāskandayāmi

caṃskandayāva

canīṣkandayāva

cāskandayāva

caṃskandayāvas

canīṣkandayāvas

cāskandayāvas

caṃskandayāma

canīṣkandayāma

cāskandayāma

caṃskandayāmas

canīṣkandayāmas

cāskandayāmas

2

caṃskandayās

canīṣkandayās

cāskandayās

caṃskandayāsi

canīṣkandayāsi

cāskandayāsi

caṃskandayātam

canīṣkandayātam

cāskandayātam

caṃskandayāthas

canīṣkandayāthas

cāskandayāthas

caṃskandayāta

canīṣkandayāta

cāskandayāta

caṃskandayātha

canīṣkandayātha

cāskandayātha

3

caṃskandayāt

canīṣkandayāt

cāskandayāt

caṃskandayāti

canīṣkandayāti

cāskandayāti

caṃskandayātām

canīṣkandayātām

cāskandayātām

caṃskandayātas

canīṣkandayātas

cāskandayātas

caṃskandayānta

canīṣkandayānta

cāskandayānta

caṃskandayānti

canīṣkandayānti

cāskandayānti

sg.du.pl.
1

caṃskandayāi

canīṣkandayāi

cāskandayāi

canskandayāi

canīskandayāi

cāskandayāi

caṃskandayāvahi

canīṣkandayāvahi

cāskandayāvahi

caṃskandayāvahe

canīṣkandayāvahe

cāskandayāvahe

caṃskandayāmahi

canīṣkandayāmahi

cāskandayāmahi

caṃskandayāmahe

canīṣkandayāmahe

cāskandayāmahe

2

caṃskandayāthās

canīṣkandayāthās

cāskandayāthās

caṃskandayāse

canīṣkandayāse

cāskandayāse

caṃskandayāthām

canīṣkandayāthām

cāskandayāthām

caṃskandayāthe

canīṣkandayāthe

cāskandayāthe

caṃskandayādhvam

canīṣkandayādhvam

cāskandayādhvam

caṃskandayādhve

canīṣkandayādhve

cāskandayādhve

3

caṃskandayāta

canīṣkandayāta

cāskandayāta

caṃskandayāte

canīṣkandayāte

cāskandayāte

caṃskandayātām

canīṣkandayātām

cāskandayātām

caṃskandayāte

canīṣkandayāte

cāskandayāte

caṃskandayāta

canīṣkandayāta

cāskandayāta

caṃskandayāte

canīṣkandayāte

cāskandayāte

Causative-intensive-passive Subjunctive Mood
A.
sg.du.pl.
1

caṃskandayyāi

canīṣkandayyāi

cāskandayyāi

canskandayyāi

canīskandayyāi

cāskandayyāi

caṃskandayyāvahi

canīṣkandayyāvahi

cāskandayyāvahi

caṃskandayyāvahe

canīṣkandayyāvahe

cāskandayyāvahe

caṃskandayyāmahi

canīṣkandayyāmahi

cāskandayyāmahi

caṃskandayyāmahe

canīṣkandayyāmahe

cāskandayyāmahe

2

caṃskandayyāthās

canīṣkandayyāthās

cāskandayyāthās

caṃskandayyāse

canīṣkandayyāse

cāskandayyāse

caṃskandayyāthām

canīṣkandayyāthām

cāskandayyāthām

caṃskandayyāthe

canīṣkandayyāthe

cāskandayyāthe

caṃskandayyādhvam

canīṣkandayyādhvam

cāskandayyādhvam

caṃskandayyādhve

canīṣkandayyādhve

cāskandayyādhve

3

caṃskandayyāta

canīṣkandayyāta

cāskandayyāta

caṃskandayyāte

canīṣkandayyāte

cāskandayyāte

caṃskandayyātām

canīṣkandayyātām

cāskandayyātām

caṃskandayyāte

canīṣkandayyāte

cāskandayyāte

caṃskandayyāta

canīṣkandayyāta

cāskandayyāta

caṃskandayyāte

canīṣkandayyāte

cāskandayyāte

Intensive Subjunctive Mood
P.A.
sg.du.pl.
1

caṃskandām

canīṣkandām

cāskandām

caṃskandāmi

canīṣkandāmi

cāskandāmi

caṃskandāva

canīṣkandāva

cāskandāva

caṃskandāvas

canīṣkandāvas

cāskandāvas

caṃskandāma

canīṣkandāma

cāskandāma

caṃskandāmas

canīṣkandāmas

cāskandāmas

2

caṃskandās

canīṣkandās

cāskandās

caṃskandāsi

canīṣkandāsi

cāskandāsi

caṃskandātam

canīṣkandātam

cāskandātam

caṃskandāthas

canīṣkandāthas

cāskandāthas

caṃskandāta

canīṣkandāta

cāskandāta

caṃskandātha

canīṣkandātha

cāskandātha

3

caṃskandāt

canīṣkandāt

cāskandāt

caṃskandāti

canīṣkandāti

cāskandāti

caṃskandātām

canīṣkandātām

cāskandātām

caṃskandātas

canīṣkandātas

cāskandātas

caṃskandānta

canīṣkandānta

cāskandānta

caṃskandānti

canīṣkandānti

cāskandānti

sg.du.pl.
1

caṃskandāi

canīṣkandāi

cāskandāi

canskandāi

canīskandāi

cāskandāi

caṃskandāvahi

canīṣkandāvahi

cāskandāvahi

caṃskandāvahe

canīṣkandāvahe

cāskandāvahe

caṃskandāmahi

canīṣkandāmahi

cāskandāmahi

caṃskandāmahe

canīṣkandāmahe

cāskandāmahe

2

caṃskandāthās

canīṣkandāthās

cāskandāthās

caṃskandāse

canīṣkandāse

cāskandāse

caṃskandāthām

canīṣkandāthām

cāskandāthām

caṃskandāthe

canīṣkandāthe

cāskandāthe

caṃskandādhvam

canīṣkandādhvam

cāskandādhvam

caṃskandādhve

canīṣkandādhve

cāskandādhve

3

caṃskandāta

canīṣkandāta

cāskandāta

caṃskandāte

canīṣkandāte

cāskandāte

caṃskandātām

canīṣkandātām

cāskandātām

caṃskandāte

canīṣkandāte

cāskandāte

caṃskandāta

canīṣkandāta

cāskandāta

caṃskandāte

canīṣkandāte

cāskandāte

Intensive-passive Subjunctive Mood
A.
sg.du.pl.
1

caṃskadyāi

canīṣkadyāi

cāskadyāi

canskadyāi

canīskadyāi

cāskadyāi

caṃskadyāvahi

canīṣkadyāvahi

cāskadyāvahi

caṃskadyāvahe

canīṣkadyāvahe

cāskadyāvahe

caṃskadyāmahi

canīṣkadyāmahi

cāskadyāmahi

caṃskadyāmahe

canīṣkadyāmahe

cāskadyāmahe

2

caṃskadyāthās

canīṣkadyāthās

cāskadyāthās

caṃskadyāse

canīṣkadyāse

cāskadyāse

caṃskadyāthām

canīṣkadyāthām

cāskadyāthām

caṃskadyāthe

canīṣkadyāthe

cāskadyāthe

caṃskadyādhvam

canīṣkadyādhvam

cāskadyādhvam

caṃskadyādhve

canīṣkadyādhve

cāskadyādhve

3

caṃskadyāta

canīṣkadyāta

cāskadyāta

caṃskadyāte

canīṣkadyāte

cāskadyāte

caṃskadyātām

canīṣkadyātām

cāskadyātām

caṃskadyāte

canīṣkadyāte

cāskadyāte

caṃskadyāta

canīṣkadyāta

cāskadyāta

caṃskadyāte

canīṣkadyāte

cāskadyāte