Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
aś 2 A12 aśsIIU1,91,3,5есть
Причастие настоящего времени
sg.
N

aśan

aśnan

aśat

aśnat

aśamānas

aśnānas

aśamānam

aśnānam

Acc

aśantam

aśnantam

aśat

aśnat

aśamānam

aśnānam

I

aśatā

aśnatā

aśatā

aśnatā

aśamānena

aśnānena

D

aśate

aśnate

aśate

aśnate

aśamānāya

aśnānāya

Abl

aśatas

aśnatas

aśatas

aśnatas

aśamānāt

aśnānāt

G

aśatas

aśnatas

aśatas

aśnatas

aśamānasya

aśnānasya

L

aśati

aśnati

aśati

aśnati

aśamāne

aśnāne

V

aśan

aśnan

aśat

aśnat

aśamāna

aśnāna

Дезидеративное Причастие настоящего времени
sg.
N

aśiśiṣan

aśikṣan

aśiśiṣat

aśikṣat

aśiśiṣamānas

aśikṣamānas

aśiśiṣamānam

aśikṣamānam

Acc

aśiśiṣantam

aśikṣantam

aśiśiṣat

aśikṣat

aśiśiṣamānam

aśikṣamānam

I

aśiśiṣatā

aśikṣatā

aśiśiṣatā

aśikṣatā

aśiśiṣamānena

aśikṣamānena

D

aśiśiṣate

aśikṣate

aśiśiṣate

aśikṣate

aśiśiṣamānāya

aśikṣamānāya

Abl

aśiśiṣatas

aśikṣatas

aśiśiṣatas

aśikṣatas

aśiśiṣamānāt

aśikṣamānāt

G

aśiśiṣatas

aśikṣatas

aśiśiṣatas

aśikṣatas

aśiśiṣamānasya

aśikṣamānasya

L

aśiśiṣati

aśikṣati

aśiśiṣati

aśikṣati

aśiśiṣamāne

aśikṣamāne

V

aśiśiṣan

aśikṣan

aśiśiṣat

aśikṣat

aśiśiṣamāna

aśikṣamāna

Каузативное Причастие настоящего времени
sg.
N

āśayan

āśayat

āśayamānas

āśayamānam

Acc

āśayantam

āśayat

āśayamānam

I

āśayatā

āśayatā

āśayamānena

D

āśayate

āśayate

āśayamānāya

Abl

āśayatas

āśayatas

āśayamānāt

G

āśayatas

āśayatas

āśayamānasya

L

āśayati

āśayati

āśayamāne

V

āśayan

āśayat

āśayamāna

Интенсивное Причастие настоящего времени
sg.
N

aśaśan

aśaśat

aśaśamānas

aśaśamānam

Acc

aśaśantam

aśaśat

aśaśamānam

I

aśaśatā

aśaśatā

aśaśamānena

D

aśaśate

aśaśate

aśaśamānāya

Abl

aśaśatas

aśaśatas

aśaśamānāt

G

aśaśatas

aśaśatas

aśaśamānasya

L

aśaśati

aśaśati

aśaśamāne

V

aśaśan

aśaśat

aśaśamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

āśiśaysan

āśiśaysat

āśiśaysamānas

āśiśaysamānam

Acc

āśiśaysantam

āśiśaysat

āśiśaysamānam

I

āśiśaysatā

āśiśaysatā

āśiśaysamānena

D

āśiśaysate

āśiśaysate

āśiśaysamānāya

Abl

āśiśaysatas

āśiśaysatas

āśiśaysamānāt

G

āśiśaysatas

āśiśaysatas

āśiśaysamānasya

L

āśiśaysati

āśiśaysati

āśiśaysamāne

V

āśiśaysan

āśiśaysat

āśiśaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

āśāśayan

āśāśayat

āśāśayamānas

āśāśayamānam

Acc

āśāśayantam

āśāśayat

āśāśayamānam

I

āśāśayatā

āśāśayatā

āśāśayamānena

D

āśāśayate

āśāśayate

āśāśayamānāya

Abl

āśāśayatas

āśāśayatas

āśāśayamānāt

G

āśāśayatas

āśāśayatas

āśāśayamānasya

L

āśāśayati

āśāśayati

āśāśayamāne

V

āśāśayan

āśāśayat

āśāśayamāna