Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥bh N1skambh, skabhsIU1,5,93,5поддерживать
Perfect Tense
P.A.
sg.du.pl.
1

caskambha

caskabhva

caskabhma

2

caskambhitha

caskambdha

caskabhathur

caskabha

3

caskambha

caskabhatur

caskabhus

sg.du.pl.
1

caskabhe

caskabhvahe

caskabhmahe

2

caskabhāthe

caskabdhve

3

caskabhe

caskabhāte

caskabhire

Optative Perfect Tense
P.A.
sg.du.pl.
1

caskabhyāyam

caskabhyāva

caskabhyāma

2

caskabhyās

caskabhyātam

caskabhyāta

3

caskabhyāt

caskabhyātām

caskabhyāyur

sg.du.pl.
1

caskabhīya

caskabhīvahi

caskabhīmahi

2

caskabhīthās

caskabhīyāthām

caskabhīdhvam

3

caskabhīta

caskabhīyātām

caskabhīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

caskambhāni

caskambhāva

caskambhāma

2

caskabdhi

caskabhitam

caskabdham

caskabhita

caskabdha

3

caskambhitu

caskambdhu

caskabhitām

caskabdhām

caskabhantu

sg.du.pl.
1

caskambhai

caskambhāvahai

caskambhāmahai

2

caskabhiṣva

caskapsva

caskabhāthām

caskabdhvam

3

caskabhitām

caskabdhām

caskabhātām

caskabhata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

caskambham

caskambhāmi

caskambhāva

caskambhāvas

caskambhāma

caskambhāmas

2

caskambhas

caskambhasi

caskambhatam

caskambhathas

caskambhata

caskambhatha

3

caskambhat

caskambhati

caskambhatām

caskambhatas

caskambhānta

caskambhānti

sg.du.pl.
1

caskambhe

caskambhāi

caskambhāvahi

caskambhāvahe

caskambhāmahi

caskambhāmahe

2

caskambhathās

caskambhase

caskambhāthām

caskambhāthe

caskambhadhvam

caskambhadhve

3

caskambhata

caskambhate

caskambhātām

caskambhāte

caskambhāta

caskambhāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

caskambham

acaskambham

caskabhva

acaskabhva

caskabhma

acaskabhma

2

caskambhis

caskan

acaskambhis

acaskan

caskabhitam

caskabdham

acaskabhitam

acaskabdham

caskabhita

caskabdha

acaskabhita

acaskabdha

3

caskambhit

caskan

acaskambhit

acaskan

caskabhitām

caskabdhām

acaskabhitām

acaskabdhām

caskabhanta

acaskabhanta

sg.du.pl.
1

caskabhi

acaskabhi

caskabhvahi

acaskabhvahi

caskabhmahi

acaskabhmahi

2

caskabhithās

caskabdhās

acaskabhithās

acaskabdhās

caskabhāthām

acaskabhāthām

caskabdhvam

acaskabdhvam

3

caskabhita

caskabdha

acaskabhita

acaskabdha

caskabhātām

acaskabhātām

caskabhata

acaskabhata

caskabhran

acaskabhran

Активное причастие
sg.
N

caskabhvās

caskabhvas

caskabhānas

caskabhānam

Acc

caskabhvāsam

caskabhvas

caskabhānam

I

caskabhuṣā

caskabhuṣā

caskabhānena

D

caskabhuṣe

caskabhuṣe

caskabhānāya

Abl

caskabhuṣas

caskabhuṣas

caskabhānāt

G

caskabhuṣas

caskabhuṣas

caskabhānasya

L

caskabhuṣi

caskabhuṣi

caskabhāne

V

caskabhvas

caskabhvas

caskabhāna