Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
skn̥bh N1skambh, skabhsIU1,5,93,5поддерживать
Subjunctive Mood
P.A.
sg.du.pl.
1

skambhām

skabhnavam

skabhnām

skambhāmi

skabhnavāmi

skabhnāmi

skambhāva

skabhnavāva

skabhnāva

skambhāvas

skabhnavāvas

skabhnāvas

skambhāma

skabhnavāma

skabhnāma

skambhāmas

skabhnavāmas

skabhnāmas

2

skambhās

skabhnavas

skabhnās

skambhāsi

skabhnavasi

skabhnāsi

skambhātam

skabhnavatam

skabhnātam

skambhāthas

skabhnavathas

skabhnāthas

skambhāta

skabhnavata

skabhnāta

skambhātha

skabhnavatha

skabhnātha

3

skambhāt

skabhnavat

skabhnāt

skambhāti

skabhnavati

skabhnāti

skambhātām

skabhnavatām

skabhnātām

skambhātas

skabhnavatas

skabhnātas

skambhānta

skabhnavānta

skabhnānta

skambhānti

skabhnavānti

skabhnānti

sg.du.pl.
1

skambhāi

skabhnave

skabhnāi

skanbhāi

skabhnoāi

skabhnāi

skambhāvahi

skabhnavāvahi

skabhnāvahi

skambhāvahe

skabhnavāvahe

skabhnāvahe

skambhāmahi

skabhnavāmahi

skabhnāmahi

skambhāmahe

skabhnavāmahe

skabhnāmahe

2

skambhāthās

skabhnavathās

skabhnāthās

skambhāse

skabhnavase

skabhnāse

skambhāthām

skabhnavāthām

skabhnāthām

skambhāthe

skabhnavāthe

skabhnāthe

skambhādhvam

skabhnavadhvam

skabhnādhvam

skambhādhve

skabhnavadhve

skabhnādhve

3

skambhāta

skabhnavata

skabhnāta

skambhāte

skabhnavate

skabhnāte

skambhātām

skabhnavātām

skabhnātām

skambhāte

skabhnavāte

skabhnāte

skambhāta

skabhnavāta

skabhnāta

skambhāte

skabhnavāte

skabhnāte

Passive Subjunctive Mood
A.
sg.du.pl.
1

skabhyāi

skabhyāi

skabhyāvahi

skabhyāvahe

skabhyāmahi

skabhyāmahe

2

skabhyāthās

skabhyāse

skabhyāithām

skabhyāithe

skabhyādhvam

skabhyādhve

3

skabhyāta

skabhyāte

skabhyāitām

skabhyāite

skabhyānta

skabhyānte

Desiderative Subjunctive Mood
P.A.
sg.du.pl.
1

ciṣkambhiṣām

ciṣkampsām

ciṣkambhiṣāmi

ciṣkampsāmi

ciṣkambhiṣāva

ciṣkampsāva

ciṣkambhiṣāvas

ciṣkampsāvas

ciṣkambhiṣāma

ciṣkampsāma

ciṣkambhiṣāmas

ciṣkampsāmas

2

ciṣkambhiṣās

ciṣkampsās

ciṣkambhiṣāsi

ciṣkampsāsi

ciṣkambhiṣātam

ciṣkampsātam

ciṣkambhiṣāthas

ciṣkampsāthas

ciṣkambhiṣāta

ciṣkampsāta

ciṣkambhiṣātha

ciṣkampsātha

3

ciṣkambhiṣāt

ciṣkampsāt

ciṣkambhiṣāti

ciṣkampsāti

ciṣkambhiṣātām

ciṣkampsātām

ciṣkambhiṣātas

ciṣkampsātas

ciṣkambhiṣān

ciṣkampsān

ciṣkambhiṣānti

ciṣkampsānti

sg.du.pl.
1

ciṣkambhiṣāi

ciṣkampsāi

ciṣkambhiṣāi

ciṣkampsāi

ciṣkambhiṣāvahi

ciṣkampsāvahi

ciṣkambhiṣāvahe

ciṣkampsāvahe

ciṣkambhiṣāmahi

ciṣkampsāmahi

ciṣkambhiṣāmahe

ciṣkampsāmahe

2

ciṣkambhiṣāthās

ciṣkampsāthās

ciṣkambhiṣāse

ciṣkampsāse

ciṣkambhiṣāithām

ciṣkampsāithām

ciṣkambhiṣāithe

ciṣkampsāithe

ciṣkambhiṣādhvam

ciṣkampsādhvam

ciṣkambhiṣādhve

ciṣkampsādhve

3

ciṣkambhiṣāta

ciṣkampsāta

ciṣkambhiṣāte

ciṣkampsāte

ciṣkambhiṣāitām

ciṣkampsāitām

ciṣkambhiṣāite

ciṣkampsāite

ciṣkambhiṣānta

ciṣkampsānta

ciṣkambhiṣānte

ciṣkampsānte

Desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1

ciṣkambhiṣyāi

ciṣkampsyāi

ciṣkambhiṣyāi

ciṣkampsyāi

ciṣkambhiṣyāvahi

ciṣkampsyāvahi

ciṣkambhiṣyāvahe

ciṣkampsyāvahe

ciṣkambhiṣyāmahi

ciṣkampsyāmahi

ciṣkambhiṣyāmahe

ciṣkampsyāmahe

2

ciṣkambhiṣyāthās

ciṣkampsyāthās

ciṣkambhiṣyāse

ciṣkampsyāse

ciṣkambhiṣyāithām

ciṣkampsyāithām

ciṣkambhiṣyāithe

ciṣkampsyāithe

ciṣkambhiṣyādhvam

ciṣkampsyādhvam

ciṣkambhiṣyādhve

ciṣkampsyādhve

3

ciṣkambhiṣyāta

ciṣkampsyāta

ciṣkambhiṣyāte

ciṣkampsyāte

ciṣkambhiṣyāitām

ciṣkampsyāitām

ciṣkambhiṣyāite

ciṣkampsyāite

ciṣkambhiṣyānta

ciṣkampsyānta

ciṣkambhiṣyānte

ciṣkampsyānte

Causative Subjunctive Mood
P.A.
sg.du.pl.
1

skambhayām

skambhayāmi

skambhayāva

skambhayāvas

skambhayāma

skambhayāmas

2

skambhayās

skambhayāsi

skambhayātam

skambhayāthas

skambhayāta

skambhayātha

3

skambhayāt

skambhayāti

skambhayātām

skambhayātas

skambhayān

skambhayānti

sg.du.pl.
1

skambhayāi

skambhayāi

skambhayāvahi

skambhayāvahe

skambhayāmahi

skambhayāmahe

2

skambhayāthās

skambhayāse

skambhayāithām

skambhayāithe

skambhayādhvam

skambhayādhve

3

skambhayāta

skambhayāte

skambhayāitām

skambhayāite

skambhayānta

skambhayānte

Causative-passive Subjunctive Mood
A.
sg.du.pl.
1

skambhayyāi

skambhayyāi

skambhayyāvahi

skambhayyāvahe

skambhayyāmahi

skambhayyāmahe

2

skambhayyāthās

skambhayyāse

skambhayyāithām

skambhayyāithe

skambhayyādhvam

skambhayyādhve

3

skambhayyāta

skambhayyāte

skambhayyāitām

skambhayyāite

skambhayyānta

skambhayyānte

Causative-desiderative Subjunctive Mood
P.A.
sg.du.pl.
1

ciṣkambhaysām

ciṣkambhaysāmi

ciṣkambhaysāva

ciṣkambhaysāvas

ciṣkambhaysāma

ciṣkambhaysāmas

2

ciṣkambhaysās

ciṣkambhaysāsi

ciṣkambhaysātam

ciṣkambhaysāthas

ciṣkambhaysāta

ciṣkambhaysātha

3

ciṣkambhaysāt

ciṣkambhaysāti

ciṣkambhaysātām

ciṣkambhaysātas

ciṣkambhaysān

ciṣkambhaysānti

sg.du.pl.
1

ciṣkambhaysāi

ciṣkambhaysāi

ciṣkambhaysāvahi

ciṣkambhaysāvahe

ciṣkambhaysāmahi

ciṣkambhaysāmahe

2

ciṣkambhaysāthās

ciṣkambhaysāse

ciṣkambhaysāithām

ciṣkambhaysāithe

ciṣkambhaysādhvam

ciṣkambhaysādhve

3

ciṣkambhaysāta

ciṣkambhaysāte

ciṣkambhaysāitām

ciṣkambhaysāite

ciṣkambhaysānta

ciṣkambhaysānte

Causative-desiderative-passive Subjunctive Mood
A.
sg.du.pl.
1

ciṣkambhaysyāi

ciṣkambhaysyāi

ciṣkambhaysyāvahi

ciṣkambhaysyāvahe

ciṣkambhaysyāmahi

ciṣkambhaysyāmahe

2

ciṣkambhaysyāthās

ciṣkambhaysyāse

ciṣkambhaysyāithām

ciṣkambhaysyāithe

ciṣkambhaysyādhvam

ciṣkambhaysyādhve

3

ciṣkambhaysyāta

ciṣkambhaysyāte

ciṣkambhaysyāitām

ciṣkambhaysyāite

ciṣkambhaysyānta

ciṣkambhaysyānte

Causative-intensive Subjunctive Mood
P.A.
sg.du.pl.
1

caṃskambhayām

canīṣkambhayām

cāskambhayām

caṃskambhayāmi

canīṣkambhayāmi

cāskambhayāmi

caṃskambhayāva

canīṣkambhayāva

cāskambhayāva

caṃskambhayāvas

canīṣkambhayāvas

cāskambhayāvas

caṃskambhayāma

canīṣkambhayāma

cāskambhayāma

caṃskambhayāmas

canīṣkambhayāmas

cāskambhayāmas

2

caṃskambhayās

canīṣkambhayās

cāskambhayās

caṃskambhayāsi

canīṣkambhayāsi

cāskambhayāsi

caṃskambhayātam

canīṣkambhayātam

cāskambhayātam

caṃskambhayāthas

canīṣkambhayāthas

cāskambhayāthas

caṃskambhayāta

canīṣkambhayāta

cāskambhayāta

caṃskambhayātha

canīṣkambhayātha

cāskambhayātha

3

caṃskambhayāt

canīṣkambhayāt

cāskambhayāt

caṃskambhayāti

canīṣkambhayāti

cāskambhayāti

caṃskambhayātām

canīṣkambhayātām

cāskambhayātām

caṃskambhayātas

canīṣkambhayātas

cāskambhayātas

caṃskambhayānta

canīṣkambhayānta

cāskambhayānta

caṃskambhayānti

canīṣkambhayānti

cāskambhayānti

sg.du.pl.
1

caṃskambhayāi

canīṣkambhayāi

cāskambhayāi

canskanbhayāi

canīskanbhayāi

cāskanbhayāi

caṃskambhayāvahi

canīṣkambhayāvahi

cāskambhayāvahi

caṃskambhayāvahe

canīṣkambhayāvahe

cāskambhayāvahe

caṃskambhayāmahi

canīṣkambhayāmahi

cāskambhayāmahi

caṃskambhayāmahe

canīṣkambhayāmahe

cāskambhayāmahe

2

caṃskambhayāthās

canīṣkambhayāthās

cāskambhayāthās

caṃskambhayāse

canīṣkambhayāse

cāskambhayāse

caṃskambhayāthām

canīṣkambhayāthām

cāskambhayāthām

caṃskambhayāthe

canīṣkambhayāthe

cāskambhayāthe

caṃskambhayādhvam

canīṣkambhayādhvam

cāskambhayādhvam

caṃskambhayādhve

canīṣkambhayādhve

cāskambhayādhve

3

caṃskambhayāta

canīṣkambhayāta

cāskambhayāta

caṃskambhayāte

canīṣkambhayāte

cāskambhayāte

caṃskambhayātām

canīṣkambhayātām

cāskambhayātām

caṃskambhayāte

canīṣkambhayāte

cāskambhayāte

caṃskambhayāta

canīṣkambhayāta

cāskambhayāta

caṃskambhayāte

canīṣkambhayāte

cāskambhayāte

Causative-intensive-passive Subjunctive Mood
A.
sg.du.pl.
1

caṃskambhayyāi

canīṣkambhayyāi

cāskambhayyāi

canskanbhayyāi

canīskanbhayyāi

cāskanbhayyāi

caṃskambhayyāvahi

canīṣkambhayyāvahi

cāskambhayyāvahi

caṃskambhayyāvahe

canīṣkambhayyāvahe

cāskambhayyāvahe

caṃskambhayyāmahi

canīṣkambhayyāmahi

cāskambhayyāmahi

caṃskambhayyāmahe

canīṣkambhayyāmahe

cāskambhayyāmahe

2

caṃskambhayyāthās

canīṣkambhayyāthās

cāskambhayyāthās

caṃskambhayyāse

canīṣkambhayyāse

cāskambhayyāse

caṃskambhayyāthām

canīṣkambhayyāthām

cāskambhayyāthām

caṃskambhayyāthe

canīṣkambhayyāthe

cāskambhayyāthe

caṃskambhayyādhvam

canīṣkambhayyādhvam

cāskambhayyādhvam

caṃskambhayyādhve

canīṣkambhayyādhve

cāskambhayyādhve

3

caṃskambhayyāta

canīṣkambhayyāta

cāskambhayyāta

caṃskambhayyāte

canīṣkambhayyāte

cāskambhayyāte

caṃskambhayyātām

canīṣkambhayyātām

cāskambhayyātām

caṃskambhayyāte

canīṣkambhayyāte

cāskambhayyāte

caṃskambhayyāta

canīṣkambhayyāta

cāskambhayyāta

caṃskambhayyāte

canīṣkambhayyāte

cāskambhayyāte

Intensive Subjunctive Mood
P.A.
sg.du.pl.
1

caṃskambhām

canīṣkambhām

cāskambhām

caṃskambhāmi

canīṣkambhāmi

cāskambhāmi

caṃskambhāva

canīṣkambhāva

cāskambhāva

caṃskambhāvas

canīṣkambhāvas

cāskambhāvas

caṃskambhāma

canīṣkambhāma

cāskambhāma

caṃskambhāmas

canīṣkambhāmas

cāskambhāmas

2

caṃskambhās

canīṣkambhās

cāskambhās

caṃskambhāsi

canīṣkambhāsi

cāskambhāsi

caṃskambhātam

canīṣkambhātam

cāskambhātam

caṃskambhāthas

canīṣkambhāthas

cāskambhāthas

caṃskambhāta

canīṣkambhāta

cāskambhāta

caṃskambhātha

canīṣkambhātha

cāskambhātha

3

caṃskambhāt

canīṣkambhāt

cāskambhāt

caṃskambhāti

canīṣkambhāti

cāskambhāti

caṃskambhātām

canīṣkambhātām

cāskambhātām

caṃskambhātas

canīṣkambhātas

cāskambhātas

caṃskambhānta

canīṣkambhānta

cāskambhānta

caṃskambhānti

canīṣkambhānti

cāskambhānti

sg.du.pl.
1

caṃskambhāi

canīṣkambhāi

cāskambhāi

canskanbhāi

canīskanbhāi

cāskanbhāi

caṃskambhāvahi

canīṣkambhāvahi

cāskambhāvahi

caṃskambhāvahe

canīṣkambhāvahe

cāskambhāvahe

caṃskambhāmahi

canīṣkambhāmahi

cāskambhāmahi

caṃskambhāmahe

canīṣkambhāmahe

cāskambhāmahe

2

caṃskambhāthās

canīṣkambhāthās

cāskambhāthās

caṃskambhāse

canīṣkambhāse

cāskambhāse

caṃskambhāthām

canīṣkambhāthām

cāskambhāthām

caṃskambhāthe

canīṣkambhāthe

cāskambhāthe

caṃskambhādhvam

canīṣkambhādhvam

cāskambhādhvam

caṃskambhādhve

canīṣkambhādhve

cāskambhādhve

3

caṃskambhāta

canīṣkambhāta

cāskambhāta

caṃskambhāte

canīṣkambhāte

cāskambhāte

caṃskambhātām

canīṣkambhātām

cāskambhātām

caṃskambhāte

canīṣkambhāte

cāskambhāte

caṃskambhāta

canīṣkambhāta

cāskambhāta

caṃskambhāte

canīṣkambhāte

cāskambhāte

Intensive-passive Subjunctive Mood
A.
sg.du.pl.
1

caṃskabhyāi

canīṣkabhyāi

cāskabhyāi

canskabhyāi

canīskabhyāi

cāskabhyāi

caṃskabhyāvahi

canīṣkabhyāvahi

cāskabhyāvahi

caṃskabhyāvahe

canīṣkabhyāvahe

cāskabhyāvahe

caṃskabhyāmahi

canīṣkabhyāmahi

cāskabhyāmahi

caṃskabhyāmahe

canīṣkabhyāmahe

cāskabhyāmahe

2

caṃskabhyāthās

canīṣkabhyāthās

cāskabhyāthās

caṃskabhyāse

canīṣkabhyāse

cāskabhyāse

caṃskabhyāthām

canīṣkabhyāthām

cāskabhyāthām

caṃskabhyāthe

canīṣkabhyāthe

cāskabhyāthe

caṃskabhyādhvam

canīṣkabhyādhvam

cāskabhyādhvam

caṃskabhyādhve

canīṣkabhyādhve

cāskabhyādhve

3

caṃskabhyāta

canīṣkabhyāta

cāskabhyāta

caṃskabhyāte

canīṣkabhyāte

cāskabhyāte

caṃskabhyātām

canīṣkabhyātām

cāskabhyātām

caṃskabhyāte

canīṣkabhyāte

cāskabhyāte

caṃskabhyāta

canīṣkabhyāta

cāskabhyāta

caṃskabhyāte

canīṣkabhyāte

cāskabhyāte