Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
spn̥d N1spandsIU15колыхаться
Conditional Mood
P.A.
sg.du.pl.
1

aspandiṣyam

aspantsyam

aspandiṣyāva

aspantsyāva

aspandiṣyāma

aspantsyāma

2

aspandiṣyas

aspantsyas

aspandiṣyatam

aspantsyatam

aspandiṣyata

aspantsyata

3

aspandiṣyat

aspantsyat

aspandiṣyatām

aspantsyatām

aspandiṣyānta

aspantsyānta

sg.du.pl.
1

aspandiṣye

aspantsye

aspandiṣyāvahi

aspantsyāvahi

aspandiṣyāmahi

aspantsyāmahi

2

aspandiṣyathās

aspantsyathās

aspandiṣyāthām

aspantsyāthām

aspandiṣyadhvam

aspantsyadhvam

3

aspandiṣyata

aspantsyata

aspandiṣyātām

aspantsyātām

aspandiṣyāta

aspantsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

apiṣpandikṣyam

apiṣpanttsyam

apiṣpandikṣyāva

apiṣpanttsyāva

apiṣpandikṣyāma

apiṣpanttsyāma

2

apiṣpandikṣyas

apiṣpanttsyas

apiṣpandikṣyatam

apiṣpanttsyatam

apiṣpandikṣyata

apiṣpanttsyata

3

apiṣpandikṣyat

apiṣpanttsyat

apiṣpandikṣyatām

apiṣpanttsyatām

apiṣpandikṣyānta

apiṣpanttsyānta

sg.du.pl.
1

apiṣpandikṣye

apiṣpanttsye

apiṣpandikṣyāvahi

apiṣpanttsyāvahi

apiṣpandikṣyāmahi

apiṣpanttsyāmahi

2

apiṣpandikṣyathās

apiṣpanttsyathās

apiṣpandikṣyāthām

apiṣpanttsyāthām

apiṣpandikṣyadhvam

apiṣpanttsyadhvam

3

apiṣpandikṣyata

apiṣpanttsyata

apiṣpandikṣyātām

apiṣpanttsyātām

apiṣpandikṣyāta

apiṣpanttsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

aspandaysyam

aspandaysyāva

aspandaysyāma

2

aspandaysyas

aspandaysyatam

aspandaysyata

3

aspandaysyat

aspandaysyatām

aspandaysyānta

sg.du.pl.
1

aspandaysye

aspandaysyāvahi

aspandaysyāmahi

2

aspandaysyathās

aspandaysyāthām

aspandaysyadhvam

3

aspandaysyata

aspandaysyātām

aspandaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

apiṣpandaytsyam

apiṣpandaytsyāva

apiṣpandaytsyāma

2

apiṣpandaytsyas

apiṣpandaytsyatam

apiṣpandaytsyata

3

apiṣpandaytsyat

apiṣpandaytsyatām

apiṣpandaytsyānta

sg.du.pl.
1

apiṣpandaytsye

apiṣpandaytsyāvahi

apiṣpandaytsyāmahi

2

apiṣpandaytsyathās

apiṣpandaytsyāthām

apiṣpandaytsyadhvam

3

apiṣpandaytsyata

apiṣpandaytsyātām

apiṣpandaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

apaṃspandaysyam

apanīṣpandaysyam

apāspandaysyam

apaṃspandaysyāva

apanīṣpandaysyāva

apāspandaysyāva

apaṃspandaysyāma

apanīṣpandaysyāma

apāspandaysyāma

2

apaṃspandaysyas

apanīṣpandaysyas

apāspandaysyas

apaṃspandaysyatam

apanīṣpandaysyatam

apāspandaysyatam

apaṃspandaysyata

apanīṣpandaysyata

apāspandaysyata

3

apaṃspandaysyat

apanīṣpandaysyat

apāspandaysyat

apaṃspandaysyatām

apanīṣpandaysyatām

apāspandaysyatām

apaṃspandaysyānta

apanīṣpandaysyānta

apāspandaysyānta

sg.du.pl.
1

apaṃspandaysye

apanīṣpandaysye

apāspandaysye

apaṃspandaysyāvahi

apanīṣpandaysyāvahi

apāspandaysyāvahi

apaṃspandaysyāmahi

apanīṣpandaysyāmahi

apāspandaysyāmahi

2

apaṃspandaysyathās

apanīṣpandaysyathās

apāspandaysyathās

apaṃspandaysyāthām

apanīṣpandaysyāthām

apāspandaysyāthām

apaṃspandaysyadhvam

apanīṣpandaysyadhvam

apāspandaysyadhvam

3

apaṃspandaysyata

apanīṣpandaysyata

apāspandaysyata

apaṃspandaysyātām

apanīṣpandaysyātām

apāspandaysyātām

apaṃspandaysyāta

apanīṣpandaysyāta

apāspandaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

apaṃspandiṣyam

apaṃspantsyam

apanīṣpandiṣyam

apanīṣpantsyam

apāspandiṣyam

apāspantsyam

apaṃspandiṣyāva

apaṃspantsyāva

apanīṣpandiṣyāva

apanīṣpantsyāva

apāspandiṣyāva

apāspantsyāva

apaṃspandiṣyāma

apaṃspantsyāma

apanīṣpandiṣyāma

apanīṣpantsyāma

apāspandiṣyāma

apāspantsyāma

2

apaṃspandiṣyas

apaṃspantsyas

apanīṣpandiṣyas

apanīṣpantsyas

apāspandiṣyas

apāspantsyas

apaṃspandiṣyatam

apaṃspantsyatam

apanīṣpandiṣyatam

apanīṣpantsyatam

apāspandiṣyatam

apāspantsyatam

apaṃspandiṣyata

apaṃspantsyata

apanīṣpandiṣyata

apanīṣpantsyata

apāspandiṣyata

apāspantsyata

3

apaṃspandiṣyat

apaṃspantsyat

apanīṣpandiṣyat

apanīṣpantsyat

apāspandiṣyat

apāspantsyat

apaṃspandiṣyatām

apaṃspantsyatām

apanīṣpandiṣyatām

apanīṣpantsyatām

apāspandiṣyatām

apāspantsyatām

apaṃspandiṣyānta

apaṃspantsyānta

apanīṣpandiṣyānta

apanīṣpantsyānta

apāspandiṣyānta

apāspantsyānta

sg.du.pl.
1

apaṃspandiṣye

apaṃspantsye

apanīṣpandiṣye

apanīṣpantsye

apāspandiṣye

apāspantsye

apaṃspandiṣyāvahi

apaṃspantsyāvahi

apanīṣpandiṣyāvahi

apanīṣpantsyāvahi

apāspandiṣyāvahi

apāspantsyāvahi

apaṃspandiṣyāmahi

apaṃspantsyāmahi

apanīṣpandiṣyāmahi

apanīṣpantsyāmahi

apāspandiṣyāmahi

apāspantsyāmahi

2

apaṃspandiṣyathās

apaṃspantsyathās

apanīṣpandiṣyathās

apanīṣpantsyathās

apāspandiṣyathās

apāspantsyathās

apaṃspandiṣyāthām

apaṃspantsyāthām

apanīṣpandiṣyāthām

apanīṣpantsyāthām

apāspandiṣyāthām

apāspantsyāthām

apaṃspandiṣyadhvam

apaṃspantsyadhvam

apanīṣpandiṣyadhvam

apanīṣpantsyadhvam

apāspandiṣyadhvam

apāspantsyadhvam

3

apaṃspandiṣyata

apaṃspantsyata

apanīṣpandiṣyata

apanīṣpantsyata

apāspandiṣyata

apāspantsyata

apaṃspandiṣyātām

apaṃspantsyātām

apanīṣpandiṣyātām

apanīṣpantsyātām

apāspandiṣyātām

apāspantsyātām

apaṃspandiṣyāta

apaṃspantsyāta

apanīṣpandiṣyāta

apanīṣpantsyāta

apāspandiṣyāta

apāspantsyāta