Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
spn̥d N1spandsIU15колыхаться
Активное причастие будущего времени
sg.
N

spandiṣyan

spantsyan

spandiṣyat

spantsyat

spandiṣyamāṇas

spantsyamānas

spandiṣyamāṇam

spantsyamānam

Acc

spandiṣyantam

spantsyantam

spandiṣyat

spantsyat

spandiṣyamāṇam

spantsyamānam

I

spandiṣyatā

spantsyatā

spandiṣyatā

spantsyatā

spandiṣyamāṇena

spantsyamānena

D

spandiṣyate

spantsyate

spandiṣyate

spantsyate

spandiṣyamāṇāya

spantsyamānāya

Abl

spandiṣyatas

spantsyatas

spandiṣyatas

spantsyatas

spandiṣyamāṇāt

spantsyamānāt

G

spandiṣyatas

spantsyatas

spandiṣyatas

spantsyatas

spandiṣyamāṇasya

spantsyamānasya

L

spandiṣyati

spantsyati

spandiṣyati

spantsyati

spandiṣyamāṇe

spantsyamāne

V

spandiṣyan

spantsyan

spandiṣyat

spantsyat

spandiṣyamāṇa

spantsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

piṣpandikṣyan

piṣpanttsyan

piṣpandikṣyat

piṣpanttsyat

piṣpandikṣyamānas

piṣpanttsyamānas

piṣpandikṣyamānam

piṣpanttsyamānam

Acc

piṣpandikṣyantam

piṣpanttsyantam

piṣpandikṣyat

piṣpanttsyat

piṣpandikṣyamānam

piṣpanttsyamānam

I

piṣpandikṣyatā

piṣpanttsyatā

piṣpandikṣyatā

piṣpanttsyatā

piṣpandikṣyamānena

piṣpanttsyamānena

D

piṣpandikṣyate

piṣpanttsyate

piṣpandikṣyate

piṣpanttsyate

piṣpandikṣyamānāya

piṣpanttsyamānāya

Abl

piṣpandikṣyatas

piṣpanttsyatas

piṣpandikṣyatas

piṣpanttsyatas

piṣpandikṣyamānāt

piṣpanttsyamānāt

G

piṣpandikṣyatas

piṣpanttsyatas

piṣpandikṣyatas

piṣpanttsyatas

piṣpandikṣyamānasya

piṣpanttsyamānasya

L

piṣpandikṣyati

piṣpanttsyati

piṣpandikṣyati

piṣpanttsyati

piṣpandikṣyamāne

piṣpanttsyamāne

V

piṣpandikṣyan

piṣpanttsyan

piṣpandikṣyat

piṣpanttsyat

piṣpandikṣyamāna

piṣpanttsyamāna

Каузативное Активное причастие будущего времени
sg.
N

spandaysyan

spandaysyat

spandaysyamānas

spandaysyamānam

Acc

spandaysyantam

spandaysyat

spandaysyamānam

I

spandaysyatā

spandaysyatā

spandaysyamānena

D

spandaysyate

spandaysyate

spandaysyamānāya

Abl

spandaysyatas

spandaysyatas

spandaysyamānāt

G

spandaysyatas

spandaysyatas

spandaysyamānasya

L

spandaysyati

spandaysyati

spandaysyamāne

V

spandaysyan

spandaysyat

spandaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

paṃspandiṣyan

paṃspantsyan

panīṣpandiṣyan

panīṣpantsyan

pāspandiṣyan

pāspantsyan

paṃspandiṣyat

paṃspantsyat

panīṣpandiṣyat

panīṣpantsyat

pāspandiṣyat

pāspantsyat

paṃspandiṣyamāṇas

paṃspantsyamānas

panīṣpandiṣyamānas

panīṣpantsyamānas

pāspandiṣyamāṇas

pāspantsyamānas

paṃspandiṣyamāṇam

paṃspantsyamānam

panīṣpandiṣyamānam

panīṣpantsyamānam

pāspandiṣyamāṇam

pāspantsyamānam

Acc

paṃspandiṣyantam

paṃspantsyantam

panīṣpandiṣyantam

panīṣpantsyantam

pāspandiṣyantam

pāspantsyantam

paṃspandiṣyat

paṃspantsyat

panīṣpandiṣyat

panīṣpantsyat

pāspandiṣyat

pāspantsyat

paṃspandiṣyamāṇam

paṃspantsyamānam

panīṣpandiṣyamānam

panīṣpantsyamānam

pāspandiṣyamāṇam

pāspantsyamānam

I

paṃspandiṣyatā

paṃspantsyatā

panīṣpandiṣyatā

panīṣpantsyatā

pāspandiṣyatā

pāspantsyatā

paṃspandiṣyatā

paṃspantsyatā

panīṣpandiṣyatā

panīṣpantsyatā

pāspandiṣyatā

pāspantsyatā

paṃspandiṣyamāṇena

paṃspantsyamānena

panīṣpandiṣyamānena

panīṣpantsyamānena

pāspandiṣyamāṇena

pāspantsyamānena

D

paṃspandiṣyate

paṃspantsyate

panīṣpandiṣyate

panīṣpantsyate

pāspandiṣyate

pāspantsyate

paṃspandiṣyate

paṃspantsyate

panīṣpandiṣyate

panīṣpantsyate

pāspandiṣyate

pāspantsyate

paṃspandiṣyamāṇāya

paṃspantsyamānāya

panīṣpandiṣyamānāya

panīṣpantsyamānāya

pāspandiṣyamāṇāya

pāspantsyamānāya

Abl

paṃspandiṣyatas

paṃspantsyatas

panīṣpandiṣyatas

panīṣpantsyatas

pāspandiṣyatas

pāspantsyatas

paṃspandiṣyatas

paṃspantsyatas

panīṣpandiṣyatas

panīṣpantsyatas

pāspandiṣyatas

pāspantsyatas

paṃspandiṣyamāṇāt

paṃspantsyamānāt

panīṣpandiṣyamānāt

panīṣpantsyamānāt

pāspandiṣyamāṇāt

pāspantsyamānāt

G

paṃspandiṣyatas

paṃspantsyatas

panīṣpandiṣyatas

panīṣpantsyatas

pāspandiṣyatas

pāspantsyatas

paṃspandiṣyatas

paṃspantsyatas

panīṣpandiṣyatas

panīṣpantsyatas

pāspandiṣyatas

pāspantsyatas

paṃspandiṣyamāṇasya

paṃspantsyamānasya

panīṣpandiṣyamānasya

panīṣpantsyamānasya

pāspandiṣyamāṇasya

pāspantsyamānasya

L

paṃspandiṣyati

paṃspantsyati

panīṣpandiṣyati

panīṣpantsyati

pāspandiṣyati

pāspantsyati

paṃspandiṣyati

paṃspantsyati

panīṣpandiṣyati

panīṣpantsyati

pāspandiṣyati

pāspantsyati

paṃspandiṣyamāṇe

paṃspantsyamāne

panīṣpandiṣyamāne

panīṣpantsyamāne

pāspandiṣyamāṇe

pāspantsyamāne

V

paṃspandiṣyan

paṃspantsyan

panīṣpandiṣyan

panīṣpantsyan

pāspandiṣyan

pāspantsyan

paṃspandiṣyat

paṃspantsyat

panīṣpandiṣyat

panīṣpantsyat

pāspandiṣyat

pāspantsyat

paṃspandiṣyamāṇa

paṃspantsyamāna

panīṣpandiṣyamāna

panīṣpantsyamāna

pāspandiṣyamāṇa

pāspantsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

piṣpandaytsyan

piṣpandaytsyat

piṣpandaytsyamānas

piṣpandaytsyamānam

Acc

piṣpandaytsyantam

piṣpandaytsyat

piṣpandaytsyamānam

I

piṣpandaytsyatā

piṣpandaytsyatā

piṣpandaytsyamānena

D

piṣpandaytsyate

piṣpandaytsyate

piṣpandaytsyamānāya

Abl

piṣpandaytsyatas

piṣpandaytsyatas

piṣpandaytsyamānāt

G

piṣpandaytsyatas

piṣpandaytsyatas

piṣpandaytsyamānasya

L

piṣpandaytsyati

piṣpandaytsyati

piṣpandaytsyamāne

V

piṣpandaytsyan

piṣpandaytsyat

piṣpandaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

paṃspandaysyan

panīṣpandaysyan

pāspandaysyan

paṃspandaysyat

panīṣpandaysyat

pāspandaysyat

paṃspandaysyamānas

panīṣpandaysyamānas

pāspandaysyamānas

paṃspandaysyamānam

panīṣpandaysyamānam

pāspandaysyamānam

Acc

paṃspandaysyantam

panīṣpandaysyantam

pāspandaysyantam

paṃspandaysyat

panīṣpandaysyat

pāspandaysyat

paṃspandaysyamānam

panīṣpandaysyamānam

pāspandaysyamānam

I

paṃspandaysyatā

panīṣpandaysyatā

pāspandaysyatā

paṃspandaysyatā

panīṣpandaysyatā

pāspandaysyatā

paṃspandaysyamānena

panīṣpandaysyamānena

pāspandaysyamānena

D

paṃspandaysyate

panīṣpandaysyate

pāspandaysyate

paṃspandaysyate

panīṣpandaysyate

pāspandaysyate

paṃspandaysyamānāya

panīṣpandaysyamānāya

pāspandaysyamānāya

Abl

paṃspandaysyatas

panīṣpandaysyatas

pāspandaysyatas

paṃspandaysyatas

panīṣpandaysyatas

pāspandaysyatas

paṃspandaysyamānāt

panīṣpandaysyamānāt

pāspandaysyamānāt

G

paṃspandaysyatas

panīṣpandaysyatas

pāspandaysyatas

paṃspandaysyatas

panīṣpandaysyatas

pāspandaysyatas

paṃspandaysyamānasya

panīṣpandaysyamānasya

pāspandaysyamānasya

L

paṃspandaysyati

panīṣpandaysyati

pāspandaysyati

paṃspandaysyati

panīṣpandaysyati

pāspandaysyati

paṃspandaysyamāne

panīṣpandaysyamāne

pāspandaysyamāne

V

paṃspandaysyan

panīṣpandaysyan

pāspandaysyan

paṃspandaysyat

panīṣpandaysyat

pāspandaysyat

paṃspandaysyamāna

panīṣpandaysyamāna

pāspandaysyamāna