Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
spn̥d N1spandsIU15колыхаться
Причастие настоящего времени
sg.
N

spandan

spandat

spandamānas

spandamānam

Acc

spandantam

spandat

spandamānam

I

spandatā

spandatā

spandamānena

D

spandate

spandate

spandamānāya

Abl

spandatas

spandatas

spandamānāt

G

spandatas

spandatas

spandamānasya

L

spandati

spandati

spandamāne

V

spandan

spandat

spandamāna

Дезидеративное Причастие настоящего времени
sg.
N

piṣpandiṣan

piṣpantsan

piṣpandiṣat

piṣpantsat

piṣpandiṣamānas

piṣpantsamānas

piṣpandiṣamānam

piṣpantsamānam

Acc

piṣpandiṣantam

piṣpantsantam

piṣpandiṣat

piṣpantsat

piṣpandiṣamānam

piṣpantsamānam

I

piṣpandiṣatā

piṣpantsatā

piṣpandiṣatā

piṣpantsatā

piṣpandiṣamānena

piṣpantsamānena

D

piṣpandiṣate

piṣpantsate

piṣpandiṣate

piṣpantsate

piṣpandiṣamānāya

piṣpantsamānāya

Abl

piṣpandiṣatas

piṣpantsatas

piṣpandiṣatas

piṣpantsatas

piṣpandiṣamānāt

piṣpantsamānāt

G

piṣpandiṣatas

piṣpantsatas

piṣpandiṣatas

piṣpantsatas

piṣpandiṣamānasya

piṣpantsamānasya

L

piṣpandiṣati

piṣpantsati

piṣpandiṣati

piṣpantsati

piṣpandiṣamāne

piṣpantsamāne

V

piṣpandiṣan

piṣpantsan

piṣpandiṣat

piṣpantsat

piṣpandiṣamāna

piṣpantsamāna

Каузативное Причастие настоящего времени
sg.
N

spandayan

spandayat

spandayamānas

spandayamānam

Acc

spandayantam

spandayat

spandayamānam

I

spandayatā

spandayatā

spandayamānena

D

spandayate

spandayate

spandayamānāya

Abl

spandayatas

spandayatas

spandayamānāt

G

spandayatas

spandayatas

spandayamānasya

L

spandayati

spandayati

spandayamāne

V

spandayan

spandayat

spandayamāna

Интенсивное Причастие настоящего времени
sg.
N

paṃspandan

panīṣpandan

pāspandan

paṃspandat

panīṣpandat

pāspandat

paṃspandamānas

panīṣpandamānas

pāspandamānas

paṃspandamānam

panīṣpandamānam

pāspandamānam

Acc

paṃspandantam

panīṣpandantam

pāspandantam

paṃspandat

panīṣpandat

pāspandat

paṃspandamānam

panīṣpandamānam

pāspandamānam

I

paṃspandatā

panīṣpandatā

pāspandatā

paṃspandatā

panīṣpandatā

pāspandatā

paṃspandamānena

panīṣpandamānena

pāspandamānena

D

paṃspandate

panīṣpandate

pāspandate

paṃspandate

panīṣpandate

pāspandate

paṃspandamānāya

panīṣpandamānāya

pāspandamānāya

Abl

paṃspandatas

panīṣpandatas

pāspandatas

paṃspandatas

panīṣpandatas

pāspandatas

paṃspandamānāt

panīṣpandamānāt

pāspandamānāt

G

paṃspandatas

panīṣpandatas

pāspandatas

paṃspandatas

panīṣpandatas

pāspandatas

paṃspandamānasya

panīṣpandamānasya

pāspandamānasya

L

paṃspandati

panīṣpandati

pāspandati

paṃspandati

panīṣpandati

pāspandati

paṃspandamāne

panīṣpandamāne

pāspandamāne

V

paṃspandan

panīṣpandan

pāspandan

paṃspandat

panīṣpandat

pāspandat

paṃspandamāna

panīṣpandamāna

pāspandamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

piṣpandaysan

piṣpandaysat

piṣpandaysamānas

piṣpandaysamānam

Acc

piṣpandaysantam

piṣpandaysat

piṣpandaysamānam

I

piṣpandaysatā

piṣpandaysatā

piṣpandaysamānena

D

piṣpandaysate

piṣpandaysate

piṣpandaysamānāya

Abl

piṣpandaysatas

piṣpandaysatas

piṣpandaysamānāt

G

piṣpandaysatas

piṣpandaysatas

piṣpandaysamānasya

L

piṣpandaysati

piṣpandaysati

piṣpandaysamāne

V

piṣpandaysan

piṣpandaysat

piṣpandaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

paṃspandayan

panīṣpandayan

pāspandayan

paṃspandayat

panīṣpandayat

pāspandayat

paṃspandayamānas

panīṣpandayamānas

pāspandayamānas

paṃspandayamānam

panīṣpandayamānam

pāspandayamānam

Acc

paṃspandayantam

panīṣpandayantam

pāspandayantam

paṃspandayat

panīṣpandayat

pāspandayat

paṃspandayamānam

panīṣpandayamānam

pāspandayamānam

I

paṃspandayatā

panīṣpandayatā

pāspandayatā

paṃspandayatā

panīṣpandayatā

pāspandayatā

paṃspandayamānena

panīṣpandayamānena

pāspandayamānena

D

paṃspandayate

panīṣpandayate

pāspandayate

paṃspandayate

panīṣpandayate

pāspandayate

paṃspandayamānāya

panīṣpandayamānāya

pāspandayamānāya

Abl

paṃspandayatas

panīṣpandayatas

pāspandayatas

paṃspandayatas

panīṣpandayatas

pāspandayatas

paṃspandayamānāt

panīṣpandayamānāt

pāspandayamānāt

G

paṃspandayatas

panīṣpandayatas

pāspandayatas

paṃspandayatas

panīṣpandayatas

pāspandayatas

paṃspandayamānasya

panīṣpandayamānasya

pāspandayamānasya

L

paṃspandayati

panīṣpandayati

pāspandayati

paṃspandayati

panīṣpandayati

pāspandayati

paṃspandayamāne

panīṣpandayamāne

pāspandayamāne

V

paṃspandayan

panīṣpandayan

pāspandayan

paṃspandayat

panīṣpandayat

pāspandayat

paṃspandayamāna

panīṣpandayamāna

pāspandayamāna