Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
syn̥d N1syand, syadv1IU11,2,3,4,5продвигаться
Conditional Mood
P.A.
sg.du.pl.
1

asyandiṣyam

asyantsyam

asyandiṣyāva

asyantsyāva

asyandiṣyāma

asyantsyāma

2

asyandiṣyas

asyantsyas

asyandiṣyatam

asyantsyatam

asyandiṣyata

asyantsyata

3

asyandiṣyat

asyantsyat

asyandiṣyatām

asyantsyatām

asyandiṣyānta

asyantsyānta

sg.du.pl.
1

asyandiṣye

asyantsye

asyandiṣyāvahi

asyantsyāvahi

asyandiṣyāmahi

asyantsyāmahi

2

asyandiṣyathās

asyantsyathās

asyandiṣyāthām

asyantsyāthām

asyandiṣyadhvam

asyantsyadhvam

3

asyandiṣyata

asyantsyata

asyandiṣyātām

asyantsyātām

asyandiṣyāta

asyantsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

asiṣyandikṣyam

asiṣyanttsyam

asiṣyandikṣyāva

asiṣyanttsyāva

asiṣyandikṣyāma

asiṣyanttsyāma

2

asiṣyandikṣyas

asiṣyanttsyas

asiṣyandikṣyatam

asiṣyanttsyatam

asiṣyandikṣyata

asiṣyanttsyata

3

asiṣyandikṣyat

asiṣyanttsyat

asiṣyandikṣyatām

asiṣyanttsyatām

asiṣyandikṣyānta

asiṣyanttsyānta

sg.du.pl.
1

asiṣyandikṣye

asiṣyanttsye

asiṣyandikṣyāvahi

asiṣyanttsyāvahi

asiṣyandikṣyāmahi

asiṣyanttsyāmahi

2

asiṣyandikṣyathās

asiṣyanttsyathās

asiṣyandikṣyāthām

asiṣyanttsyāthām

asiṣyandikṣyadhvam

asiṣyanttsyadhvam

3

asiṣyandikṣyata

asiṣyanttsyata

asiṣyandikṣyātām

asiṣyanttsyātām

asiṣyandikṣyāta

asiṣyanttsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

asyandaysyam

asyandaysyāva

asyandaysyāma

2

asyandaysyas

asyandaysyatam

asyandaysyata

3

asyandaysyat

asyandaysyatām

asyandaysyānta

sg.du.pl.
1

asyandaysye

asyandaysyāvahi

asyandaysyāmahi

2

asyandaysyathās

asyandaysyāthām

asyandaysyadhvam

3

asyandaysyata

asyandaysyātām

asyandaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

asiṣyandaytsyam

asiṣyandaytsyāva

asiṣyandaytsyāma

2

asiṣyandaytsyas

asiṣyandaytsyatam

asiṣyandaytsyata

3

asiṣyandaytsyat

asiṣyandaytsyatām

asiṣyandaytsyānta

sg.du.pl.
1

asiṣyandaytsye

asiṣyandaytsyāvahi

asiṣyandaytsyāmahi

2

asiṣyandaytsyathās

asiṣyandaytsyāthām

asiṣyandaytsyadhvam

3

asiṣyandaytsyata

asiṣyandaytsyātām

asiṣyandaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

asaṃsyandaysyam

asanīṣyandaysyam

asāsyandaysyam

asaṃsyandaysyāva

asanīṣyandaysyāva

asāsyandaysyāva

asaṃsyandaysyāma

asanīṣyandaysyāma

asāsyandaysyāma

2

asaṃsyandaysyas

asanīṣyandaysyas

asāsyandaysyas

asaṃsyandaysyatam

asanīṣyandaysyatam

asāsyandaysyatam

asaṃsyandaysyata

asanīṣyandaysyata

asāsyandaysyata

3

asaṃsyandaysyat

asanīṣyandaysyat

asāsyandaysyat

asaṃsyandaysyatām

asanīṣyandaysyatām

asāsyandaysyatām

asaṃsyandaysyānta

asanīṣyandaysyānta

asāsyandaysyānta

sg.du.pl.
1

asaṃsyandaysye

asanīṣyandaysye

asāsyandaysye

asaṃsyandaysyāvahi

asanīṣyandaysyāvahi

asāsyandaysyāvahi

asaṃsyandaysyāmahi

asanīṣyandaysyāmahi

asāsyandaysyāmahi

2

asaṃsyandaysyathās

asanīṣyandaysyathās

asāsyandaysyathās

asaṃsyandaysyāthām

asanīṣyandaysyāthām

asāsyandaysyāthām

asaṃsyandaysyadhvam

asanīṣyandaysyadhvam

asāsyandaysyadhvam

3

asaṃsyandaysyata

asanīṣyandaysyata

asāsyandaysyata

asaṃsyandaysyātām

asanīṣyandaysyātām

asāsyandaysyātām

asaṃsyandaysyāta

asanīṣyandaysyāta

asāsyandaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

asaṃsyandiṣyam

asaṃsyantsyam

asanīṣyandiṣyam

asanīṣyantsyam

asāsyandiṣyam

asāsyantsyam

asaṃsyandiṣyāva

asaṃsyantsyāva

asanīṣyandiṣyāva

asanīṣyantsyāva

asāsyandiṣyāva

asāsyantsyāva

asaṃsyandiṣyāma

asaṃsyantsyāma

asanīṣyandiṣyāma

asanīṣyantsyāma

asāsyandiṣyāma

asāsyantsyāma

2

asaṃsyandiṣyas

asaṃsyantsyas

asanīṣyandiṣyas

asanīṣyantsyas

asāsyandiṣyas

asāsyantsyas

asaṃsyandiṣyatam

asaṃsyantsyatam

asanīṣyandiṣyatam

asanīṣyantsyatam

asāsyandiṣyatam

asāsyantsyatam

asaṃsyandiṣyata

asaṃsyantsyata

asanīṣyandiṣyata

asanīṣyantsyata

asāsyandiṣyata

asāsyantsyata

3

asaṃsyandiṣyat

asaṃsyantsyat

asanīṣyandiṣyat

asanīṣyantsyat

asāsyandiṣyat

asāsyantsyat

asaṃsyandiṣyatām

asaṃsyantsyatām

asanīṣyandiṣyatām

asanīṣyantsyatām

asāsyandiṣyatām

asāsyantsyatām

asaṃsyandiṣyānta

asaṃsyantsyānta

asanīṣyandiṣyānta

asanīṣyantsyānta

asāsyandiṣyānta

asāsyantsyānta

sg.du.pl.
1

asaṃsyandiṣye

asaṃsyantsye

asanīṣyandiṣye

asanīṣyantsye

asāsyandiṣye

asāsyantsye

asaṃsyandiṣyāvahi

asaṃsyantsyāvahi

asanīṣyandiṣyāvahi

asanīṣyantsyāvahi

asāsyandiṣyāvahi

asāsyantsyāvahi

asaṃsyandiṣyāmahi

asaṃsyantsyāmahi

asanīṣyandiṣyāmahi

asanīṣyantsyāmahi

asāsyandiṣyāmahi

asāsyantsyāmahi

2

asaṃsyandiṣyathās

asaṃsyantsyathās

asanīṣyandiṣyathās

asanīṣyantsyathās

asāsyandiṣyathās

asāsyantsyathās

asaṃsyandiṣyāthām

asaṃsyantsyāthām

asanīṣyandiṣyāthām

asanīṣyantsyāthām

asāsyandiṣyāthām

asāsyantsyāthām

asaṃsyandiṣyadhvam

asaṃsyantsyadhvam

asanīṣyandiṣyadhvam

asanīṣyantsyadhvam

asāsyandiṣyadhvam

asāsyantsyadhvam

3

asaṃsyandiṣyata

asaṃsyantsyata

asanīṣyandiṣyata

asanīṣyantsyata

asāsyandiṣyata

asāsyantsyata

asaṃsyandiṣyātām

asaṃsyantsyātām

asanīṣyandiṣyātām

asanīṣyantsyātām

asāsyandiṣyātām

asāsyantsyātām

asaṃsyandiṣyāta

asaṃsyantsyāta

asanīṣyandiṣyāta

asanīṣyantsyāta

asāsyandiṣyāta

asāsyantsyāta