Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
syn̥d N1syand, syadv1IU11,2,3,4,5продвигаться
Future Tense
P.A.
sg.du.pl.
1

syandiṣyāmi

syantsyāmi

syandiṣyāvas

syantsyāvas

syandiṣyāmas

syantsyāmas

2

syandiṣyasi

syantsyasi

syandiṣyathas

syantsyathas

syandiṣyatha

syantsyatha

3

syandiṣyati

syantsyati

syandiṣyatas

syantsyatas

syandiṣyānti

syantsyānti

sg.du.pl.
1

syandiṣyāi

syantsyāi

syandiṣyāvahe

syantsyāvahe

syandiṣyāmahe

syantsyāmahe

2

syandiṣyase

syantsyase

syandiṣyāthe

syantsyāthe

syandiṣyadhve

syantsyadhve

3

syandiṣyate

syantsyate

syandiṣyāte

syantsyāte

syandiṣyāte

syantsyāte

Desiderative Future Tense
P.A.
sg.du.pl.
1

siṣyandikṣyāmi

siṣyanttsyāmi

siṣyandikṣyāvas

siṣyanttsyāvas

siṣyandikṣyāmas

siṣyanttsyāmas

2

siṣyandikṣyasi

siṣyanttsyasi

siṣyandikṣyathas

siṣyanttsyathas

siṣyandikṣyatha

siṣyanttsyatha

3

siṣyandikṣyati

siṣyanttsyati

siṣyandikṣyatas

siṣyanttsyatas

siṣyandikṣyānti

siṣyanttsyānti

sg.du.pl.
1

siṣyandikṣyāi

siṣyanttsyāi

siṣyandikṣyāvahe

siṣyanttsyāvahe

siṣyandikṣyāmahe

siṣyanttsyāmahe

2

siṣyandikṣyase

siṣyanttsyase

siṣyandikṣyāthe

siṣyanttsyāthe

siṣyandikṣyadhve

siṣyanttsyadhve

3

siṣyandikṣyate

siṣyanttsyate

siṣyandikṣyāte

siṣyanttsyāte

siṣyandikṣyāte

siṣyanttsyāte

Causative Future Tense
P.A.
sg.du.pl.
1

syandaysyāmi

syandaysyāvas

syandaysyāmas

2

syandaysyasi

syandaysyathas

syandaysyatha

3

syandaysyati

syandaysyatas

syandaysyānti

sg.du.pl.
1

syandaysyāi

syandaysyāvahe

syandaysyāmahe

2

syandaysyase

syandaysyāthe

syandaysyadhve

3

syandaysyate

syandaysyāte

syandaysyāte

Causative-desiderative Future Tense
P.A.
sg.du.pl.
1

siṣyandaytsyāmi

siṣyandaytsyāvas

siṣyandaytsyāmas

2

siṣyandaytsyasi

siṣyandaytsyathas

siṣyandaytsyatha

3

siṣyandaytsyati

siṣyandaytsyatas

siṣyandaytsyānti

sg.du.pl.
1

siṣyandaytsyāi

siṣyandaytsyāvahe

siṣyandaytsyāmahe

2

siṣyandaytsyase

siṣyandaytsyāthe

siṣyandaytsyadhve

3

siṣyandaytsyate

siṣyandaytsyāte

siṣyandaytsyāte

Causative-intensive Future Tense
P.A.
sg.du.pl.
1

saṃsyandaysyāmi

sanīṣyandaysyāmi

sāsyandaysyāmi

saṃsyandaysyāvas

sanīṣyandaysyāvas

sāsyandaysyāvas

saṃsyandaysyāmas

sanīṣyandaysyāmas

sāsyandaysyāmas

2

saṃsyandaysyasi

sanīṣyandaysyasi

sāsyandaysyasi

saṃsyandaysyathas

sanīṣyandaysyathas

sāsyandaysyathas

saṃsyandaysyatha

sanīṣyandaysyatha

sāsyandaysyatha

3

saṃsyandaysyati

sanīṣyandaysyati

sāsyandaysyati

saṃsyandaysyatas

sanīṣyandaysyatas

sāsyandaysyatas

saṃsyandaysyānti

sanīṣyandaysyānti

sāsyandaysyānti

sg.du.pl.
1

saṃsyandaysyāi

sanīṣyandaysyāi

sāsyandaysyāi

saṃsyandaysyāvahe

sanīṣyandaysyāvahe

sāsyandaysyāvahe

saṃsyandaysyāmahe

sanīṣyandaysyāmahe

sāsyandaysyāmahe

2

saṃsyandaysyase

sanīṣyandaysyase

sāsyandaysyase

saṃsyandaysyāthe

sanīṣyandaysyāthe

sāsyandaysyāthe

saṃsyandaysyadhve

sanīṣyandaysyadhve

sāsyandaysyadhve

3

saṃsyandaysyate

sanīṣyandaysyate

sāsyandaysyate

saṃsyandaysyāte

sanīṣyandaysyāte

sāsyandaysyāte

saṃsyandaysyāte

sanīṣyandaysyāte

sāsyandaysyāte

Intensive Future Tense
P.A.
sg.du.pl.
1

saṃsyandiṣyāmi

saṃsyantsyāmi

sanīṣyandiṣyāmi

sanīṣyantsyāmi

sāsyandiṣyāmi

sāsyantsyāmi

saṃsyandiṣyāvas

saṃsyantsyāvas

sanīṣyandiṣyāvas

sanīṣyantsyāvas

sāsyandiṣyāvas

sāsyantsyāvas

saṃsyandiṣyāmas

saṃsyantsyāmas

sanīṣyandiṣyāmas

sanīṣyantsyāmas

sāsyandiṣyāmas

sāsyantsyāmas

2

saṃsyandiṣyasi

saṃsyantsyasi

sanīṣyandiṣyasi

sanīṣyantsyasi

sāsyandiṣyasi

sāsyantsyasi

saṃsyandiṣyathas

saṃsyantsyathas

sanīṣyandiṣyathas

sanīṣyantsyathas

sāsyandiṣyathas

sāsyantsyathas

saṃsyandiṣyatha

saṃsyantsyatha

sanīṣyandiṣyatha

sanīṣyantsyatha

sāsyandiṣyatha

sāsyantsyatha

3

saṃsyandiṣyati

saṃsyantsyati

sanīṣyandiṣyati

sanīṣyantsyati

sāsyandiṣyati

sāsyantsyati

saṃsyandiṣyatas

saṃsyantsyatas

sanīṣyandiṣyatas

sanīṣyantsyatas

sāsyandiṣyatas

sāsyantsyatas

saṃsyandiṣyānti

saṃsyantsyānti

sanīṣyandiṣyānti

sanīṣyantsyānti

sāsyandiṣyānti

sāsyantsyānti

sg.du.pl.
1

saṃsyandiṣyāi

saṃsyantsyāi

sanīṣyandiṣyāi

sanīṣyantsyāi

sāsyandiṣyāi

sāsyantsyāi

saṃsyandiṣyāvahe

saṃsyantsyāvahe

sanīṣyandiṣyāvahe

sanīṣyantsyāvahe

sāsyandiṣyāvahe

sāsyantsyāvahe

saṃsyandiṣyāmahe

saṃsyantsyāmahe

sanīṣyandiṣyāmahe

sanīṣyantsyāmahe

sāsyandiṣyāmahe

sāsyantsyāmahe

2

saṃsyandiṣyase

saṃsyantsyase

sanīṣyandiṣyase

sanīṣyantsyase

sāsyandiṣyase

sāsyantsyase

saṃsyandiṣyāthe

saṃsyantsyāthe

sanīṣyandiṣyāthe

sanīṣyantsyāthe

sāsyandiṣyāthe

sāsyantsyāthe

saṃsyandiṣyadhve

saṃsyantsyadhve

sanīṣyandiṣyadhve

sanīṣyantsyadhve

sāsyandiṣyadhve

sāsyantsyadhve

3

saṃsyandiṣyate

saṃsyantsyate

sanīṣyandiṣyate

sanīṣyantsyate

sāsyandiṣyate

sāsyantsyate

saṃsyandiṣyāte

saṃsyantsyāte

sanīṣyandiṣyāte

sanīṣyantsyāte

sāsyandiṣyāte

sāsyantsyāte

saṃsyandiṣyāte

saṃsyantsyāte

sanīṣyandiṣyāte

sanīṣyantsyāte

sāsyandiṣyāte

sāsyantsyāte