Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
syn̥d N1syand, syadv1IU11,2,3,4,5продвигаться
Imperative Mood
P.A.
sg.du.pl.
1

syandāni

syandāva

syandāma

2

syanda

syandatam

syandata

3

syandatu

syandatām

syandantu

sg.du.pl.
1

syandāi

syandāvahai

syandāmahai

2

syandasva

syandethām

syandadhvam

3

syandatām

syandetām

syandantām

Passive Imperative Mood
A.
sg.du.pl.
1

syadyāi

syadyāvahai

syadyāmahai

2

syadyasva

syadyethām

syadyadhvam

3

syadyatām

syadyetām

syadyantām

Desiderative Imperative Mood
P.A.
sg.du.pl.
1

siṣyandiṣāni

siṣyantsāni

siṣyandiṣāva

siṣyantsāva

siṣyandiṣāma

siṣyantsāma

2

siṣyandiṣa

siṣyantsa

siṣyandiṣatam

siṣyantsatam

siṣyandiṣata

siṣyantsata

3

siṣyandiṣatu

siṣyantsatu

siṣyandiṣatām

siṣyantsatām

siṣyandiṣantu

siṣyantsantu

sg.du.pl.
1

siṣyandiṣāi

siṣyantsāi

siṣyandiṣāvahai

siṣyantsāvahai

siṣyandiṣāmahai

siṣyantsāmahai

2

siṣyandiṣasva

siṣyantsasva

siṣyandiṣethām

siṣyantsethām

siṣyandiṣadhvam

siṣyantsadhvam

3

siṣyandiṣatām

siṣyantsatām

siṣyandiṣetām

siṣyantsetām

siṣyandiṣantām

siṣyantsantām

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1

siṣyandiṣyāi

siṣyantsyāi

siṣyandiṣyāvahai

siṣyantsyāvahai

siṣyandiṣyāmahai

siṣyantsyāmahai

2

siṣyandiṣyasva

siṣyantsyasva

siṣyandiṣyethām

siṣyantsyethām

siṣyandiṣyadhvam

siṣyantsyadhvam

3

siṣyandiṣyatām

siṣyantsyatām

siṣyandiṣyetām

siṣyantsyetām

siṣyandiṣyantām

siṣyantsyantām

Causative Imperative Mood
P.A.
sg.du.pl.
1

syandayāni

syandayāva

syandayāma

2

syandaya

syandayatam

syandayata

3

syandayatu

syandayatām

syandayantu

sg.du.pl.
1

syandayāi

syandayāvahai

syandayāmahai

2

syandayasva

syandayethām

syandayadhvam

3

syandayatām

syandayetām

syandayantām

Causative-passive Imperative Mood
A.
sg.du.pl.
1

syandayyāi

syandayyāvahai

syandayyāmahai

2

syandayyasva

syandayyethām

syandayyadhvam

3

syandayyatām

syandayyetām

syandayyantām

Causative-desiderative Imperative Mood
P.A.
sg.du.pl.
1

siṣyandaysāni

siṣyandaysāva

siṣyandaysāma

2

siṣyandaysa

siṣyandaysatam

siṣyandaysata

3

siṣyandaysatu

siṣyandaysatām

siṣyandaysantu

sg.du.pl.
1

siṣyandaysāi

siṣyandaysāvahai

siṣyandaysāmahai

2

siṣyandaysasva

siṣyandaysethām

siṣyandaysadhvam

3

siṣyandaysatām

siṣyandaysetām

siṣyandaysantām

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1

siṣyandaysyāi

siṣyandaysyāvahai

siṣyandaysyāmahai

2

siṣyandaysyasva

siṣyandaysyethām

siṣyandaysyadhvam

3

siṣyandaysyatām

siṣyandaysyetām

siṣyandaysyantām

Causative-intensive Imperative Mood
P.A.
sg.du.pl.
1

saṃsyandayāni

sanīṣyandayāni

sāsyandayāni

saṃsyandayāva

sanīṣyandayāva

sāsyandayāva

saṃsyandayāma

sanīṣyandayāma

sāsyandayāma

2

saṃsyandaya

sanīṣyandayahi

sāsyandayahi

saṃsyandayatam

sanīṣyandayatam

sāsyandayatam

saṃsyandayata

sanīṣyandayata

sāsyandayata

3

saṃsyandayatu

sanīṣyandayatu

sāsyandayatu

saṃsyandayatām

sanīṣyandayatām

sāsyandayatām

saṃsyandayantu

sanīṣyandayāntu

sāsyandayāntu

sg.du.pl.
1

saṃsyandayāi

sanīṣyandayāi

sāsyandayāi

saṃsyandayāvahai

sanīṣyandayāvahai

sāsyandayāvahai

saṃsyandayāmahai

sanīṣyandayāmahai

sāsyandayāmahai

2

saṃsyandayasva

sanīṣyandayasva

sāsyandayasva

saṃsyandayethām

sanīṣyandayāthām

sāsyandayāthām

saṃsyandayadhvam

sanīṣyandayadhvam

sāsyandayadhvam

3

saṃsyandayatām

sanīṣyandayatām

sāsyandayatām

saṃsyandayetām

sanīṣyandayātām

sāsyandayātām

saṃsyandayantām

sanīṣyandayāta

sāsyandayāta

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1

saṃsyandayyāi

sanīṣyandayyāi

sāsyandayyāi

saṃsyandayyāvahai

sanīṣyandayyāvahai

sāsyandayyāvahai

saṃsyandayyāmahai

sanīṣyandayyāmahai

sāsyandayyāmahai

2

saṃsyandayyasva

sanīṣyandayyasva

sāsyandayyasva

saṃsyandayyethām

sanīṣyandayyāthām

sāsyandayyāthām

saṃsyandayyadhvam

sanīṣyandayyadhvam

sāsyandayyadhvam

3

saṃsyandayyatām

sanīṣyandayyatām

sāsyandayyatām

saṃsyandayyetām

sanīṣyandayyātām

sāsyandayyātām

saṃsyandayyantām

sanīṣyandayyāta

sāsyandayyāta

Intensive Imperative Mood
P.A.
sg.du.pl.
1

saṃsyandāni

sanīṣyandāni

sāsyandāni

saṃsyandāva

sanīṣyandāva

sāsyandāva

saṃsyandāma

sanīṣyandāma

sāsyandāma

2

saṃsyanda

sanīṣyandahi

sāsyandahi

saṃsyandatam

sanīṣyandatam

sāsyandatam

saṃsyandata

sanīṣyandata

sāsyandata

3

saṃsyandatu

sanīṣyandatu

sāsyandatu

saṃsyandatām

sanīṣyandatām

sāsyandatām

saṃsyandantu

sanīṣyandāntu

sāsyandāntu

sg.du.pl.
1

saṃsyandāi

sanīṣyandāi

sāsyandāi

saṃsyandāvahai

sanīṣyandāvahai

sāsyandāvahai

saṃsyandāmahai

sanīṣyandāmahai

sāsyandāmahai

2

saṃsyandasva

sanīṣyandasva

sāsyandasva

saṃsyandethām

sanīṣyandāthām

sāsyandāthām

saṃsyandadhvam

sanīṣyandadhvam

sāsyandadhvam

3

saṃsyandatām

sanīṣyandatām

sāsyandatām

saṃsyandetām

sanīṣyandātām

sāsyandātām

saṃsyandantām

sanīṣyandāta

sāsyandāta

Intensive-passive Imperative Mood
A.
sg.du.pl.
1

saṃsyadyāi

sanīṣyadyāi

sāsyadyāi

saṃsyadyāvahai

sanīṣyadyāvahai

sāsyadyāvahai

saṃsyadyāmahai

sanīṣyadyāmahai

sāsyadyāmahai

2

saṃsyadyasva

sanīṣyadyasva

sāsyadyasva

saṃsyadyethām

sanīṣyadyāthām

sāsyadyāthām

saṃsyadyadhvam

sanīṣyadyadhvam

sāsyadyadhvam

3

saṃsyadyatām

sanīṣyadyatām

sāsyadyatām

saṃsyadyetām

sanīṣyadyātām

sāsyadyātām

saṃsyadyantām

sanīṣyadyāta

sāsyadyāta