Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
syn̥d N1syand, syadv1IU11,2,3,4,5продвигаться
Imperfect Tense
P.A.
sg.du.pl.
1

asyandam

asyandāva

asyandāma

2

asyandas

asyandatam

asyandata

3

asyandat

asyandatām

asyandan

sg.du.pl.
1

asyande

asyandāvahi

asyandāmahi

2

asyandathās

asyandethām

asyandadhvam

3

asyandata

asyandetām

asyandanta

Passive Imperfect Tense
A.
sg.du.pl.
1

asyadye

asyadyāvahi

asyadyāmahi

2

asyadyathās

asyadyethām

asyadyadhvam

3

asyadyata

asyadyetām

asyadyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

asiṣyandiṣam

asiṣyantsam

asiṣyandiṣāva

asiṣyantsāva

asiṣyandiṣāma

asiṣyantsāma

2

asiṣyandiṣas

asiṣyantsas

asiṣyandiṣatam

asiṣyantsatam

asiṣyandiṣata

asiṣyantsata

3

asiṣyandiṣat

asiṣyantsat

asiṣyandiṣatām

asiṣyantsatām

asiṣyandiṣan

asiṣyantsan

sg.du.pl.
1

asiṣyandiṣe

asiṣyantse

asiṣyandiṣāvahi

asiṣyantsāvahi

asiṣyandiṣāmahi

asiṣyantsāmahi

2

asiṣyandiṣathās

asiṣyantsathās

asiṣyandiṣethām

asiṣyantsethām

asiṣyandiṣadhvam

asiṣyantsadhvam

3

asiṣyandiṣata

asiṣyantsata

asiṣyandiṣetām

asiṣyantsetām

asiṣyandiṣanta

asiṣyantsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

asiṣyandiṣye

asiṣyantsye

asiṣyandiṣyāvahi

asiṣyantsyāvahi

asiṣyandiṣyāmahi

asiṣyantsyāmahi

2

asiṣyandiṣyathās

asiṣyantsyathās

asiṣyandiṣyethām

asiṣyantsyethām

asiṣyandiṣyadhvam

asiṣyantsyadhvam

3

asiṣyandiṣyata

asiṣyantsyata

asiṣyandiṣyetām

asiṣyantsyetām

asiṣyandiṣyanta

asiṣyantsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

asyandayam

asyandayāva

asyandayāma

2

asyandayas

asyandayatam

asyandayata

3

asyandayat

asyandayatām

asyandayan

sg.du.pl.
1

asyandaye

asyandayāvahi

asyandayāmahi

2

asyandayathās

asyandayethām

asyandayadhvam

3

asyandayata

asyandayetām

asyandayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

asyandayye

asyandayyāvahi

asyandayyāmahi

2

asyandayyathās

asyandayyethām

asyandayyadhvam

3

asyandayyata

asyandayyetām

asyandayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

asiṣyandaysam

asiṣyandaysāva

asiṣyandaysāma

2

asiṣyandaysas

asiṣyandaysatam

asiṣyandaysata

3

asiṣyandaysat

asiṣyandaysatām

asiṣyandaysan

sg.du.pl.
1

asiṣyandayse

asiṣyandaysāvahi

asiṣyandaysāmahi

2

asiṣyandaysathās

asiṣyandaysethām

asiṣyandaysadhvam

3

asiṣyandaysata

asiṣyandaysetām

asiṣyandaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

asiṣyandaysye

asiṣyandaysyāvahi

asiṣyandaysyāmahi

2

asiṣyandaysyathās

asiṣyandaysyethām

asiṣyandaysyadhvam

3

asiṣyandaysyata

asiṣyandaysyetām

asiṣyandaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

asaṃsyandayam

asanīṣyandayam

asāsyandayam

asaṃsyandayāva

asanīṣyandayāva

asāsyandayāva

asaṃsyandayāma

asanīṣyandayāma

asāsyandayāma

2

asaṃsyandayas

asanīṣyandayas

asāsyandayas

asaṃsyandayatam

asanīṣyandayatam

asāsyandayatam

asaṃsyandayata

asanīṣyandayata

asāsyandayata

3

asaṃsyandayat

asanīṣyandayat

asāsyandayat

asaṃsyandayatām

asanīṣyandayatām

asāsyandayatām

asaṃsyandayan

asanīṣyandayānta

asāsyandayānta

sg.du.pl.
1

asaṃsyandaye

asanīṣyandaye

asāsyandaye

asaṃsyandayāvahi

asanīṣyandayāvahi

asāsyandayāvahi

asaṃsyandayāmahi

asanīṣyandayāmahi

asāsyandayāmahi

2

asaṃsyandayathās

asanīṣyandayathās

asāsyandayathās

asaṃsyandayethām

asanīṣyandayāthām

asāsyandayāthām

asaṃsyandayadhvam

asanīṣyandayadhvam

asāsyandayadhvam

3

asaṃsyandayata

asanīṣyandayata

asāsyandayata

asaṃsyandayetām

asanīṣyandayātām

asāsyandayātām

asaṃsyandayanta

asanīṣyandayāta

asāsyandayāta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

asaṃsyandayye

asanīṣyandayye

asāsyandayye

asaṃsyandayyāvahi

asanīṣyandayyāvahi

asāsyandayyāvahi

asaṃsyandayyāmahi

asanīṣyandayyāmahi

asāsyandayyāmahi

2

asaṃsyandayyathās

asanīṣyandayyathās

asāsyandayyathās

asaṃsyandayyethām

asanīṣyandayyāthām

asāsyandayyāthām

asaṃsyandayyadhvam

asanīṣyandayyadhvam

asāsyandayyadhvam

3

asaṃsyandayyata

asanīṣyandayyata

asāsyandayyata

asaṃsyandayyetām

asanīṣyandayyātām

asāsyandayyātām

asaṃsyandayyanta

asanīṣyandayyāta

asāsyandayyāta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

asaṃsyandam

asanīṣyandam

asāsyandam

asaṃsyandāva

asanīṣyandāva

asāsyandāva

asaṃsyandāma

asanīṣyandāma

asāsyandāma

2

asaṃsyandas

asanīṣyandas

asāsyandas

asaṃsyandatam

asanīṣyandatam

asāsyandatam

asaṃsyandata

asanīṣyandata

asāsyandata

3

asaṃsyandat

asanīṣyandat

asāsyandat

asaṃsyandatām

asanīṣyandatām

asāsyandatām

asaṃsyandan

asanīṣyandānta

asāsyandānta

sg.du.pl.
1

asaṃsyande

asanīṣyande

asāsyande

asaṃsyandāvahi

asanīṣyandāvahi

asāsyandāvahi

asaṃsyandāmahi

asanīṣyandāmahi

asāsyandāmahi

2

asaṃsyandathās

asanīṣyandathās

asāsyandathās

asaṃsyandethām

asanīṣyandāthām

asāsyandāthām

asaṃsyandadhvam

asanīṣyandadhvam

asāsyandadhvam

3

asaṃsyandata

asanīṣyandata

asāsyandata

asaṃsyandetām

asanīṣyandātām

asāsyandātām

asaṃsyandanta

asanīṣyandāta

asāsyandāta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

asaṃsyadye

asanīṣyadye

asāsyadye

asaṃsyadyāvahi

asanīṣyadyāvahi

asāsyadyāvahi

asaṃsyadyāmahi

asanīṣyadyāmahi

asāsyadyāmahi

2

asaṃsyadyathās

asanīṣyadyathās

asāsyadyathās

asaṃsyadyethām

asanīṣyadyāthām

asāsyadyāthām

asaṃsyadyadhvam

asanīṣyadyadhvam

asāsyadyadhvam

3

asaṃsyadyata

asanīṣyadyata

asāsyadyata

asaṃsyadyetām

asanīṣyadyātām

asāsyadyātām

asaṃsyadyanta

asanīṣyadyāta

asāsyadyāta