Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
syn̥d N1syand, syadv1IU11,2,3,4,5продвигаться
Optative Mood
P.A.
sg.du.pl.
1

syandeyam

syandeva

syandema

2

syandes

syandetam

syandeta

3

syandet

syandetām

syandayur

sg.du.pl.
1

syandeya

syandevahi

syandemahi

2

syandethās

syandeyāthām

syandedhvam

3

syandeta

syandeyātām

syanderan

Passive Optative Mood
A.
sg.du.pl.
1

syadyeya

syadyevahi

syadyemahi

2

syadyethās

syadyeyāthām

syadyedhvam

3

syadyeta

syadyeyātām

syadyeran

Desiderative Optative Mood
P.A.
sg.du.pl.
1

siṣyandiṣeyam

siṣyantseyam

siṣyandiṣeva

siṣyantseva

siṣyandiṣema

siṣyantsema

2

siṣyandiṣes

siṣyantses

siṣyandiṣetam

siṣyantsetam

siṣyandiṣeta

siṣyantseta

3

siṣyandiṣet

siṣyantset

siṣyandiṣetām

siṣyantsetām

siṣyandiṣayur

siṣyantsayur

sg.du.pl.
1

siṣyandiṣeya

siṣyantseya

siṣyandiṣevahi

siṣyantsevahi

siṣyandiṣemahi

siṣyantsemahi

2

siṣyandiṣethās

siṣyantsethās

siṣyandiṣeyāthām

siṣyantseyāthām

siṣyandiṣedhvam

siṣyantsedhvam

3

siṣyandiṣeta

siṣyantseta

siṣyandiṣeyātām

siṣyantseyātām

siṣyandiṣeran

siṣyantseran

Desiderative-passive Optative Mood
A.
sg.du.pl.
1

siṣyandiṣyeya

siṣyantsyeya

siṣyandiṣyevahi

siṣyantsyevahi

siṣyandiṣyemahi

siṣyantsyemahi

2

siṣyandiṣyethās

siṣyantsyethās

siṣyandiṣyeyāthām

siṣyantsyeyāthām

siṣyandiṣyedhvam

siṣyantsyedhvam

3

siṣyandiṣyeta

siṣyantsyeta

siṣyandiṣyeyātām

siṣyantsyeyātām

siṣyandiṣyeran

siṣyantsyeran

Causative Optative Mood
P.A.
sg.du.pl.
1

syandayeyam

syandayeva

syandayema

2

syandayes

syandayetam

syandayeta

3

syandayet

syandayetām

syandayayur

sg.du.pl.
1

syandayeya

syandayevahi

syandayemahi

2

syandayethās

syandayeyāthām

syandayedhvam

3

syandayeta

syandayeyātām

syandayeran

Causative-passive Optative Mood
A.
sg.du.pl.
1

syandayyeya

syandayyevahi

syandayyemahi

2

syandayyethās

syandayyeyāthām

syandayyedhvam

3

syandayyeta

syandayyeyātām

syandayyeran

Causative-desiderative Optative Mood
P.A.
sg.du.pl.
1

siṣyandayseyam

siṣyandayseva

siṣyandaysema

2

siṣyandayses

siṣyandaysetam

siṣyandayseta

3

siṣyandayset

siṣyandaysetām

siṣyandaysayur

sg.du.pl.
1

siṣyandayseya

siṣyandaysevahi

siṣyandaysemahi

2

siṣyandaysethās

siṣyandayseyāthām

siṣyandaysedhvam

3

siṣyandayseta

siṣyandayseyātām

siṣyandayseran

Causative-desiderative-passive Optative Mood
A.
sg.du.pl.
1

siṣyandaysyeya

siṣyandaysyevahi

siṣyandaysyemahi

2

siṣyandaysyethās

siṣyandaysyeyāthām

siṣyandaysyedhvam

3

siṣyandaysyeta

siṣyandaysyeyātām

siṣyandaysyeran

Causative-intensive Optative Mood
P.A.
sg.du.pl.
1

saṃsyandayeyam

sanīṣyandayayāyam

sāsyandayayāyam

saṃsyandayeva

sanīṣyandayayāva

sāsyandayayāva

saṃsyandayema

sanīṣyandayayāma

sāsyandayayāma

2

saṃsyandayes

sanīṣyandayayās

sāsyandayayās

saṃsyandayetam

sanīṣyandayayātam

sāsyandayayātam

saṃsyandayeta

sanīṣyandayayāta

sāsyandayayāta

3

saṃsyandayet

sanīṣyandayayāt

sāsyandayayāt

saṃsyandayetām

sanīṣyandayayātām

sāsyandayayātām

saṃsyandayayur

sanīṣyandayayur

sāsyandayayur

sg.du.pl.
1

saṃsyandayeya

sanīṣyandayeya

sāsyandayeya

saṃsyandayevahi

sanīṣyandayevahi

sāsyandayevahi

saṃsyandayemahi

sanīṣyandayemahi

sāsyandayemahi

2

saṃsyandayethās

sanīṣyandayethās

sāsyandayethās

saṃsyandayeyāthām

sanīṣyandayeyāthām

sāsyandayeyāthām

saṃsyandayedhvam

sanīṣyandayedhvam

sāsyandayedhvam

3

saṃsyandayeta

sanīṣyandayeta

sāsyandayeta

saṃsyandayeyātām

sanīṣyandayeyātām

sāsyandayeyātām

saṃsyandayeran

sanīṣyandayeran

sāsyandayeran

Causative-intensive-passive Optative Mood
A.
sg.du.pl.
1

saṃsyandayyeya

sanīṣyandayyeya

sāsyandayyeya

saṃsyandayyevahi

sanīṣyandayyevahi

sāsyandayyevahi

saṃsyandayyemahi

sanīṣyandayyemahi

sāsyandayyemahi

2

saṃsyandayyethās

sanīṣyandayyethās

sāsyandayyethās

saṃsyandayyeyāthām

sanīṣyandayyeyāthām

sāsyandayyeyāthām

saṃsyandayyedhvam

sanīṣyandayyedhvam

sāsyandayyedhvam

3

saṃsyandayyeta

sanīṣyandayyeta

sāsyandayyeta

saṃsyandayyeyātām

sanīṣyandayyeyātām

sāsyandayyeyātām

saṃsyandayyeran

sanīṣyandayyeran

sāsyandayyeran

Intensive Optative Mood
P.A.
sg.du.pl.
1

saṃsyandeyam

sanīṣyandayāyam

sāsyandayāyam

saṃsyandeva

sanīṣyandayāva

sāsyandayāva

saṃsyandema

sanīṣyandayāma

sāsyandayāma

2

saṃsyandes

sanīṣyandayās

sāsyandayās

saṃsyandetam

sanīṣyandayātam

sāsyandayātam

saṃsyandeta

sanīṣyandayāta

sāsyandayāta

3

saṃsyandet

sanīṣyandayāt

sāsyandayāt

saṃsyandetām

sanīṣyandayātām

sāsyandayātām

saṃsyandayur

sanīṣyandayur

sāsyandayur

sg.du.pl.
1

saṃsyandeya

sanīṣyandeya

sāsyandeya

saṃsyandevahi

sanīṣyandevahi

sāsyandevahi

saṃsyandemahi

sanīṣyandemahi

sāsyandemahi

2

saṃsyandethās

sanīṣyandethās

sāsyandethās

saṃsyandeyāthām

sanīṣyandeyāthām

sāsyandeyāthām

saṃsyandedhvam

sanīṣyandedhvam

sāsyandedhvam

3

saṃsyandeta

sanīṣyandeta

sāsyandeta

saṃsyandeyātām

sanīṣyandeyātām

sāsyandeyātām

saṃsyanderan

sanīṣyanderan

sāsyanderan

Intensive-passive Optative Mood
A.
sg.du.pl.
1

saṃsyadyeya

sanīṣyadyeya

sāsyadyeya

saṃsyadyevahi

sanīṣyadyevahi

sāsyadyevahi

saṃsyadyemahi

sanīṣyadyemahi

sāsyadyemahi

2

saṃsyadyethās

sanīṣyadyethās

sāsyadyethās

saṃsyadyeyāthām

sanīṣyadyeyāthām

sāsyadyeyāthām

saṃsyadyedhvam

sanīṣyadyedhvam

sāsyadyedhvam

3

saṃsyadyeta

sanīṣyadyeta

sāsyadyeta

saṃsyadyeyātām

sanīṣyadyeyātām

sāsyadyeyātām

saṃsyadyeran

sanīṣyadyeran

sāsyadyeran