Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
syn̥d N1syand, syadv1IU11,2,3,4,5продвигаться
Причастие настоящего времени
sg.
N

syandan

syandat

syandamānas

syandamānam

Acc

syandantam

syandat

syandamānam

I

syandatā

syandatā

syandamānena

D

syandate

syandate

syandamānāya

Abl

syandatas

syandatas

syandamānāt

G

syandatas

syandatas

syandamānasya

L

syandati

syandati

syandamāne

V

syandan

syandat

syandamāna

Дезидеративное Причастие настоящего времени
sg.
N

siṣyandiṣan

siṣyantsan

siṣyandiṣat

siṣyantsat

siṣyandiṣamānas

siṣyantsamānas

siṣyandiṣamānam

siṣyantsamānam

Acc

siṣyandiṣantam

siṣyantsantam

siṣyandiṣat

siṣyantsat

siṣyandiṣamānam

siṣyantsamānam

I

siṣyandiṣatā

siṣyantsatā

siṣyandiṣatā

siṣyantsatā

siṣyandiṣamānena

siṣyantsamānena

D

siṣyandiṣate

siṣyantsate

siṣyandiṣate

siṣyantsate

siṣyandiṣamānāya

siṣyantsamānāya

Abl

siṣyandiṣatas

siṣyantsatas

siṣyandiṣatas

siṣyantsatas

siṣyandiṣamānāt

siṣyantsamānāt

G

siṣyandiṣatas

siṣyantsatas

siṣyandiṣatas

siṣyantsatas

siṣyandiṣamānasya

siṣyantsamānasya

L

siṣyandiṣati

siṣyantsati

siṣyandiṣati

siṣyantsati

siṣyandiṣamāne

siṣyantsamāne

V

siṣyandiṣan

siṣyantsan

siṣyandiṣat

siṣyantsat

siṣyandiṣamāna

siṣyantsamāna

Каузативное Причастие настоящего времени
sg.
N

syandayan

syandayat

syandayamānas

syandayamānam

Acc

syandayantam

syandayat

syandayamānam

I

syandayatā

syandayatā

syandayamānena

D

syandayate

syandayate

syandayamānāya

Abl

syandayatas

syandayatas

syandayamānāt

G

syandayatas

syandayatas

syandayamānasya

L

syandayati

syandayati

syandayamāne

V

syandayan

syandayat

syandayamāna

Интенсивное Причастие настоящего времени
sg.
N

saṃsyandan

sanīṣyandan

sāsyandan

saṃsyandat

sanīṣyandat

sāsyandat

saṃsyandamānas

sanīṣyandamānas

sāsyandamānas

saṃsyandamānam

sanīṣyandamānam

sāsyandamānam

Acc

saṃsyandantam

sanīṣyandantam

sāsyandantam

saṃsyandat

sanīṣyandat

sāsyandat

saṃsyandamānam

sanīṣyandamānam

sāsyandamānam

I

saṃsyandatā

sanīṣyandatā

sāsyandatā

saṃsyandatā

sanīṣyandatā

sāsyandatā

saṃsyandamānena

sanīṣyandamānena

sāsyandamānena

D

saṃsyandate

sanīṣyandate

sāsyandate

saṃsyandate

sanīṣyandate

sāsyandate

saṃsyandamānāya

sanīṣyandamānāya

sāsyandamānāya

Abl

saṃsyandatas

sanīṣyandatas

sāsyandatas

saṃsyandatas

sanīṣyandatas

sāsyandatas

saṃsyandamānāt

sanīṣyandamānāt

sāsyandamānāt

G

saṃsyandatas

sanīṣyandatas

sāsyandatas

saṃsyandatas

sanīṣyandatas

sāsyandatas

saṃsyandamānasya

sanīṣyandamānasya

sāsyandamānasya

L

saṃsyandati

sanīṣyandati

sāsyandati

saṃsyandati

sanīṣyandati

sāsyandati

saṃsyandamāne

sanīṣyandamāne

sāsyandamāne

V

saṃsyandan

sanīṣyandan

sāsyandan

saṃsyandat

sanīṣyandat

sāsyandat

saṃsyandamāna

sanīṣyandamāna

sāsyandamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

siṣyandaysan

siṣyandaysat

siṣyandaysamānas

siṣyandaysamānam

Acc

siṣyandaysantam

siṣyandaysat

siṣyandaysamānam

I

siṣyandaysatā

siṣyandaysatā

siṣyandaysamānena

D

siṣyandaysate

siṣyandaysate

siṣyandaysamānāya

Abl

siṣyandaysatas

siṣyandaysatas

siṣyandaysamānāt

G

siṣyandaysatas

siṣyandaysatas

siṣyandaysamānasya

L

siṣyandaysati

siṣyandaysati

siṣyandaysamāne

V

siṣyandaysan

siṣyandaysat

siṣyandaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

saṃsyandayan

sanīṣyandayan

sāsyandayan

saṃsyandayat

sanīṣyandayat

sāsyandayat

saṃsyandayamānas

sanīṣyandayamānas

sāsyandayamānas

saṃsyandayamānam

sanīṣyandayamānam

sāsyandayamānam

Acc

saṃsyandayantam

sanīṣyandayantam

sāsyandayantam

saṃsyandayat

sanīṣyandayat

sāsyandayat

saṃsyandayamānam

sanīṣyandayamānam

sāsyandayamānam

I

saṃsyandayatā

sanīṣyandayatā

sāsyandayatā

saṃsyandayatā

sanīṣyandayatā

sāsyandayatā

saṃsyandayamānena

sanīṣyandayamānena

sāsyandayamānena

D

saṃsyandayate

sanīṣyandayate

sāsyandayate

saṃsyandayate

sanīṣyandayate

sāsyandayate

saṃsyandayamānāya

sanīṣyandayamānāya

sāsyandayamānāya

Abl

saṃsyandayatas

sanīṣyandayatas

sāsyandayatas

saṃsyandayatas

sanīṣyandayatas

sāsyandayatas

saṃsyandayamānāt

sanīṣyandayamānāt

sāsyandayamānāt

G

saṃsyandayatas

sanīṣyandayatas

sāsyandayatas

saṃsyandayatas

sanīṣyandayatas

sāsyandayatas

saṃsyandayamānasya

sanīṣyandayamānasya

sāsyandayamānasya

L

saṃsyandayati

sanīṣyandayati

sāsyandayati

saṃsyandayati

sanīṣyandayati

sāsyandayati

saṃsyandayamāne

sanīṣyandayamāne

sāsyandayamāne

V

saṃsyandayan

sanīṣyandayan

sāsyandayan

saṃsyandayat

sanīṣyandayat

sāsyandayat

saṃsyandayamāna

sanīṣyandayamāna

sāsyandayamāna