Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
khn̥̄ N2khan, khāv5IU11,3,4,5копать
Инфинитив (от -tu-)
sg.
N

khantus

Acc

khantum

I

khantunā

D

khantave

Abl

khantos

G

khantos

L

khantuvau

V

khanto

Каузативный Инфинитив (от -tu-)
sg.
N

khānaytus

Acc

khānaytum

I

khānaytunā

D

khānaytave

Abl

khānaytos

G

khānaytos

L

khānaytuvau

V

khānayto

Интенсивный Инфинитив (от -tu-)
sg.
N

caṅkhantus

cākhantus

Acc

caṅkhantum

cākhantum

I

caṅkhantunā

cākhantunā

D

caṅkhantave

cākhantave

Abl

caṅkhantos

cākhantos

G

caṅkhantos

cākhantos

L

caṅkhantuvau

cākhantuvau

V

caṅkhanto

cākhanto

Каузативно-Интенсивный Инфинитив (от -tu-)
sg.
N

caṅkhānaytus

cākhānaytus

Acc

caṅkhānaytum

cākhānaytum

I

caṅkhānaytunā

cākhānaytunā

D

caṅkhānaytave

cākhānaytave

Abl

caṅkhānaytos

cākhānaytos

G

caṅkhānaytos

cākhānaytos

L

caṅkhānaytuvau

cākhānaytuvau

V

caṅkhānayto

cākhānayto

Инфинитив (другие суффиксы)
От VR, не склоняются

khanani

khanaye

khanase

khane

khātaye

khantari

khātyai

khanadhyai

khanmani

khanmane

khāvane

khanvane

khaṃsani