Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
jn̥̄ N2jan, jāv3IU1,2,3,41,3,5рождать(ся)
Активное причастие будущего времени
sg.
N

jaṃsyan

jaṃsyat

jaṃsyamānas

jaṃsyamānam

Acc

jaṃsyantam

jaṃsyat

jaṃsyamānam

I

jaṃsyatā

jaṃsyatā

jaṃsyamānena

D

jaṃsyate

jaṃsyate

jaṃsyamānāya

Abl

jaṃsyatas

jaṃsyatas

jaṃsyamānāt

G

jaṃsyatas

jaṃsyatas

jaṃsyamānasya

L

jaṃsyati

jaṃsyati

jaṃsyamāne

V

jaṃsyan

jaṃsyat

jaṃsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

jijanikṣyan

jijaṃtsyan

jijanikṣyat

jijaṃtsyat

jijanikṣyamāṇas

jijaṃtsyamānas

jijanikṣyamāṇam

jijaṃtsyamānam

Acc

jijanikṣyantam

jijaṃtsyantam

jijanikṣyat

jijaṃtsyat

jijanikṣyamāṇam

jijaṃtsyamānam

I

jijanikṣyatā

jijaṃtsyatā

jijanikṣyatā

jijaṃtsyatā

jijanikṣyamāṇena

jijaṃtsyamānena

D

jijanikṣyate

jijaṃtsyate

jijanikṣyate

jijaṃtsyate

jijanikṣyamāṇāya

jijaṃtsyamānāya

Abl

jijanikṣyatas

jijaṃtsyatas

jijanikṣyatas

jijaṃtsyatas

jijanikṣyamāṇāt

jijaṃtsyamānāt

G

jijanikṣyatas

jijaṃtsyatas

jijanikṣyatas

jijaṃtsyatas

jijanikṣyamāṇasya

jijaṃtsyamānasya

L

jijanikṣyati

jijaṃtsyati

jijanikṣyati

jijaṃtsyati

jijanikṣyamāṇe

jijaṃtsyamāne

V

jijanikṣyan

jijaṃtsyan

jijanikṣyat

jijaṃtsyat

jijanikṣyamāṇa

jijaṃtsyamāna

Каузативное Активное причастие будущего времени
sg.
N

janaysyan

janaysyat

janaysyamānas

janaysyamānam

Acc

janaysyantam

janaysyat

janaysyamānam

I

janaysyatā

janaysyatā

janaysyamānena

D

janaysyate

janaysyate

janaysyamānāya

Abl

janaysyatas

janaysyatas

janaysyamānāt

G

janaysyatas

janaysyatas

janaysyamānasya

L

janaysyati

janaysyati

janaysyamāne

V

janaysyan

janaysyat

janaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

jañjaṃsyan

jājaṃsyan

jañjaṃsyat

jājaṃsyat

jañjaṃsyamānas

jājaṃsyamānas

jañjaṃsyamānam

jājaṃsyamānam

Acc

jañjaṃsyantam

jājaṃsyantam

jañjaṃsyat

jājaṃsyat

jañjaṃsyamānam

jājaṃsyamānam

I

jañjaṃsyatā

jājaṃsyatā

jañjaṃsyatā

jājaṃsyatā

jañjaṃsyamānena

jājaṃsyamānena

D

jañjaṃsyate

jājaṃsyate

jañjaṃsyate

jājaṃsyate

jañjaṃsyamānāya

jājaṃsyamānāya

Abl

jañjaṃsyatas

jājaṃsyatas

jañjaṃsyatas

jājaṃsyatas

jañjaṃsyamānāt

jājaṃsyamānāt

G

jañjaṃsyatas

jājaṃsyatas

jañjaṃsyatas

jājaṃsyatas

jañjaṃsyamānasya

jājaṃsyamānasya

L

jañjaṃsyati

jājaṃsyati

jañjaṃsyati

jājaṃsyati

jañjaṃsyamāne

jājaṃsyamāne

V

jañjaṃsyan

jājaṃsyan

jañjaṃsyat

jājaṃsyat

jañjaṃsyamāna

jājaṃsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

jijanaytsyan

jijanaytsyat

jijanaytsyamānas

jijanaytsyamānam

Acc

jijanaytsyantam

jijanaytsyat

jijanaytsyamānam

I

jijanaytsyatā

jijanaytsyatā

jijanaytsyamānena

D

jijanaytsyate

jijanaytsyate

jijanaytsyamānāya

Abl

jijanaytsyatas

jijanaytsyatas

jijanaytsyamānāt

G

jijanaytsyatas

jijanaytsyatas

jijanaytsyamānasya

L

jijanaytsyati

jijanaytsyati

jijanaytsyamāne

V

jijanaytsyan

jijanaytsyat

jijanaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

jañjanaysyan

jājanaysyan

jañjanaysyat

jājanaysyat

jañjanaysyamānas

jājanaysyamānas

jañjanaysyamānam

jājanaysyamānam

Acc

jañjanaysyantam

jājanaysyantam

jañjanaysyat

jājanaysyat

jañjanaysyamānam

jājanaysyamānam

I

jañjanaysyatā

jājanaysyatā

jañjanaysyatā

jājanaysyatā

jañjanaysyamānena

jājanaysyamānena

D

jañjanaysyate

jājanaysyate

jañjanaysyate

jājanaysyate

jañjanaysyamānāya

jājanaysyamānāya

Abl

jañjanaysyatas

jājanaysyatas

jañjanaysyatas

jājanaysyatas

jañjanaysyamānāt

jājanaysyamānāt

G

jañjanaysyatas

jājanaysyatas

jañjanaysyatas

jājanaysyatas

jañjanaysyamānasya

jājanaysyamānasya

L

jañjanaysyati

jājanaysyati

jañjanaysyati

jājanaysyati

jañjanaysyamāne

jājanaysyamāne

V

jañjanaysyan

jājanaysyan

jañjanaysyat

jājanaysyat

jañjanaysyamāna

jājanaysyamāna