Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vn̥̄ N2van, vāv2IU1,6,81,4,5,6побеждать
Aorist
P.A.
sg.du.pl.
1

avanam

avāṃsam

avanyam

avānyam

avāṃsiṣam

avāva

avanva

avāṃsva

avanīva

avānīva

avāṃsiṣva

avāma

avanma

avāṃsma

avanīma

avānīma

avāṃsiṣma

2

avan

avāṃsīs

avanīs

avānīs

avāṃsīs

avātam

avantam

avāṃstam

avanītam

avānītam

avāṃsiṣṭam

avāta

avanta

avāṃsta

avanīta

avānīta

avāṃsiṣṭa

3

avan

avāṃsīt

avanīt

avānīt

avāṃsīt

avātām

avantām

avāṃstām

avanītām

avānītām

avāṃsiṣṭām

avananta

avāṃsanta

avanyanta

avānyanta

avāṃsiṣanta

sg.du.pl.
1

avāyi

avani

avaṃsi

avāsi

avanī

avānī

avāṃsiṣi

avāvahi

avaṃsvahi

avāsvahi

avanīvahi

avānīvahi

avāṃsiṣvahi

avāmahi

avaṃsmahi

avāsmahi

avanīmahi

avānīmahi

avāṃsiṣmahi

2

avāthās

avaṃsthās

avāsthās

avanīthās

avānīthās

avāṃsiṭṭhās

avanāthām

avaṃsāthām

avāsāthām

avanyāthām

avānyāthām

avāṃsiṣāthām

avādhvam

avaṃdhvam

avādhvam

avanīdhvam

avānīdhvam

avāṃsiḍḍhvam

3

avāta

avaṃsta

avāsta

avanīta

avānīta

avāṃsiṣṭa

avanātām

avaṃsātām

avāsātām

avanyātām

avānyātām

avāṃsiṣātām

avan

avāsata

avanyata

avānyata

avāṃsiṣata

Desiderative Aorist
P.A.
sg.du.pl.
1

avivaṃsyam

avivaṃsīva

avivaṃsīma

2

avivaṃsīs

avivaṃsītam

avivaṃsīta

3

avivaṃsīt

avivaṃsītām

avivaṃsyanta

sg.du.pl.
1

avivaṃsī

avivaṃsīvahi

avivaṃsīmahi

2

avivaṃsīthās

avivaṃsyāthām

avivaṃsīdhvam

3

avivaṃsīta

avivaṃsyātām

avivaṃsyata

Causative Aorist
P.A.
sg.du.pl.
1

avānayyam

avānāyyam

avānayīva

avānāyīva

avānayīma

avānāyīma

2

avānayīs

avānāyīs

avānayītam

avānāyītam

avānayīta

avānāyīta

3

avānayīt

avānāyīt

avānayītām

avānāyītām

avānayyanta

avānāyyanta

sg.du.pl.
1

avānayī

avānāyī

avānayīvahi

avānāyīvahi

avānayīmahi

avānāyīmahi

2

avānayīthās

avānāyīthās

avānayyāthām

avānāyyāthām

avānayīdhvam

avānāyīdhvam

3

avānayīta

avānāyīta

avānayyātām

avānāyyātām

avānayyata

avānāyyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

avivānaysyam

avivānaysīva

avivānaysīma

2

avivānaysīs

avivānaysītam

avivānaysīta

3

avivānaysīt

avivānaysītām

avivānaysyanta

sg.du.pl.
1

avivānaysī

avivānaysīvahi

avivānaysīmahi

2

avivānaysīthās

avivānaysyāthām

avivānaysīdhvam

3

avivānaysīta

avivānaysyātām

avivānaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

avanvānayam

avanvānāysam

avanvānayva

avanvānayva

avanvānāysva

avanvānayma

avanvānayma

avanvānāysma

2

avanvānay

avanvānāysīs

avanvānaytam

avanvānaytam

avanvānāystam

avanvānayta

avanvānayta

avanvānāysta

3

avanvānay

avanvānāysīt

avanvānaytām

avanvānaytām

avanvānāystām

avanvānayanta

avanvānāysanta

sg.du.pl.
1

avanvānayi

avanvānayi

avanvānaysi

avanvānaysi

avanvānayvahi

avanvānaysvahi

avanvānaysvahi

avanvānaymahi

avanvānaysmahi

avanvānaysmahi

2

avanvānaythās

avanvānaysthās

avanvānaysthās

avanvānayāthām

avanvānaysāthām

avanvānaysāthām

avanvānaydhvam

avanvānaydhvam

avanvānaydhvam

3

avanvānayta

avanvānaysta

avanvānaysta

avanvānayātām

avanvānaysātām

avanvānaysātām

avanvānay

avanvānaysata

Intensive Aorist
P.A.
sg.du.pl.
1

avanvanam

avanvāṃsam

avanvāva

avanvanva

avanvāṃsva

avanvāma

avanvanma

avanvāṃsma

2

avanvan

avanvāṃsīs

avanvātam

avanvantam

avanvāṃstam

avanvāta

avanvanta

avanvāṃsta

3

avanvan

avanvāṃsīt

avanvātām

avanvantām

avanvāṃstām

avanvānta

avanvāṃsanta

sg.du.pl.
1

avanvāyi

avanvani

avanvaṃsi

avanvāsi

avanvāvahi

avanvaṃsvahi

avanvāsvahi

avanvāmahi

avanvaṃsmahi

avanvāsmahi

2

avanvāthās

avanvaṃsthās

avanvāsthās

avanvāthām

avanvaṃsāthām

avanvāsāthām

avanvādhvam

avanvaṃdhvam

avanvādhvam

3

avanvāta

avanvaṃsta

avanvāsta

avanvātām

avanvaṃsātām

avanvāsātām

avanvan

avanvāsata