Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gṛØbh A1grabh, grahs(ī?)IU91,3,5хватать
Aorist
P.A.
sg.du.pl.
1

agrabham

agrabhīyam

agrābhīyam

ajigrabham

ajīgrabham

agṛbhva

agrabhva

agrabhīva

agrābhīva

ajigrabhāva

ajīgrabhāva

agṛbhma

agrabhma

agrabhīma

agrābhīma

ajigrabhāma

ajīgrabhāma

2

agrabh

agrabhīs

agrābhīs

ajigrabhas

ajīgrabhas

agṛbdham

agrabdham

agrabhītam

agrābhītam

ajigrabhatam

ajīgrabhatam

agṛbdha

agrabdha

agrabhīta

agrābhīta

ajigrabhata

ajīgrabhata

3

agrabh

agrabhīt

agrābhīt

ajigrabhat

ajīgrabhat

agṛbdhām

agrabdhām

agrabhītām

agrābhītām

ajigrabhatām

ajīgrabhatām

agṛbhanta

agrabhīn

agrābhīn

ajigrabhānta

ajīgrabhānta

sg.du.pl.
1

agrābhi

agrabhī

agrābhī

ajigrabhe

ajīgrabhe

agṛbhvahi

agrabhīvahi

agrābhīvahi

ajigrabhāvahi

ajīgrabhāvahi

agṛbhmahi

agrabhīmahi

agrābhīmahi

ajigrabhāmahi

ajīgrabhāmahi

2

agṛbdhās

agrabhīthās

agrābhīthās

ajigrabhathās

ajīgrabhathās

agṛbhāthām

agrabhīthām

agrābhīthām

ajigrabhāthām

ajīgrabhāthām

agṛbdhvam

agrabhīdhvam

agrābhīdhvam

ajigrabhadhvam

ajīgrabhadhvam

3

agṛbdha

agrabhīta

agrābhīta

ajigrabhata

ajīgrabhata

agṛbhātām

agrabhītām

agrābhītām

ajigrabhātām

ajīgrabhātām

agrabhī

agrābhīnta

ajigrabhanta

ajīgrabhāta

Desiderative Aorist
P.A.
sg.du.pl.
1

ajigrapsyam

ajigrapsīva

ajigrapsīma

2

ajigrapsīs

ajigrapsītam

ajigrapsīta

3

ajigrapsīt

ajigrapsītām

ajigrapsyanta

sg.du.pl.
1

ajigrapsī

ajigrapsīvahi

ajigrapsīmahi

2

ajigrapsīthās

ajigrapsyāthām

ajigrapsīdhvam

3

ajigrapsīta

ajigrapsyātām

ajigrapsyata

Causative Aorist
P.A.
sg.du.pl.
1

agrābhayyam

agrābhāyyam

agrābhayīva

agrābhāyīva

agrābhayīma

agrābhāyīma

2

agrābhayīs

agrābhāyīs

agrābhayītam

agrābhāyītam

agrābhayīta

agrābhāyīta

3

agrābhayīt

agrābhāyīt

agrābhayītām

agrābhāyītām

agrābhayyanta

agrābhāyyanta

sg.du.pl.
1

agrābhayī

agrābhāyī

agrābhayīvahi

agrābhāyīvahi

agrābhayīmahi

agrābhāyīmahi

2

agrābhayīthās

agrābhāyīthās

agrābhayyāthām

agrābhāyyāthām

agrābhayīdhvam

agrābhāyīdhvam

3

agrābhayīta

agrābhāyīta

agrābhayyātām

agrābhāyyātām

agrābhayyata

agrābhāyyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

ajigrābhaysyam

ajigrābhaysīva

ajigrābhaysīma

2

ajigrābhaysīs

ajigrābhaysītam

ajigrābhaysīta

3

ajigrābhaysīt

ajigrābhaysītām

ajigrābhaysyanta

sg.du.pl.
1

ajigrābhaysī

ajigrābhaysīvahi

ajigrābhaysīmahi

2

ajigrābhaysīthās

ajigrābhaysyāthām

ajigrābhaysīdhvam

3

ajigrābhaysīta

ajigrābhaysyātām

ajigrābhaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

No form

No form

No form

2

No form

No form

No form

3

No form

No form

No form

sg.du.pl.
1

No form

No form

No form

2

No form

No form

No form

3

No form

No form

No form

Intensive Aorist
P.A.
sg.du.pl.
1

No form

No form

No form

2

No form

No form

No form

3

No form

No form

No form

sg.du.pl.
1

No form

No form

No form

2

No form

No form

No form

3

No form

No form

No form