Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhakṣ A1bhakṣsIIU11,3принимать участие
Пассивное причастие прошедшего времени
sg.
N

bhakṣitas

bhaṣṭas

bhakṣitam

bhaṣṭam

Acc

bhakṣitam

bhaṣṭam

bhakṣitam

bhaṣṭam

I

bhakṣitena

bhaṣṭena

bhakṣitena

bhaṣṭena

D

bhakṣitāya

bhaṣṭāya

bhakṣitāya

bhaṣṭāya

Abl

bhakṣitāt

bhaṣṭāt

bhakṣitāt

bhaṣṭāt

G

bhakṣitasya

bhaṣṭasya

bhakṣitasya

bhaṣṭasya

L

bhakṣite

bhaṣṭe

bhakṣite

bhaṣṭe

V

bhakṣita

bhaṣṭa

bhakṣita

bhaṣṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

bibhakṣiṣṭas

bibhaṣtas

bibhakṣiṣṭam

bibhaṣtam

Acc

bibhakṣiṣṭam

bibhaṣtam

bibhakṣiṣṭam

bibhaṣtam

I

bibhakṣiṣṭena

bibhaṣtena

bibhakṣiṣṭena

bibhaṣtena

D

bibhakṣiṣṭāya

bibhaṣtāya

bibhakṣiṣṭāya

bibhaṣtāya

Abl

bibhakṣiṣṭāt

bibhaṣtāt

bibhakṣiṣṭāt

bibhaṣtāt

G

bibhakṣiṣṭasya

bibhaṣtasya

bibhakṣiṣṭasya

bibhaṣtasya

L

bibhakṣiṣṭe

bibhaṣte

bibhakṣiṣṭe

bibhaṣte

V

bibhakṣiṣṭa

bibhaṣta

bibhakṣiṣṭa

bibhaṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

bhaṣṭas

bhaṣṭam

Acc

bhaṣṭam

bhaṣṭam

I

bhaṣṭena

bhaṣṭena

D

bhaṣṭāya

bhaṣṭāya

Abl

bhaṣṭāt

bhaṣṭāt

G

bhaṣṭasya

bhaṣṭasya

L

bhaṣṭe

bhaṣṭe

V

bhaṣṭa

bhaṣṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

bābhakṣitas

bābhaṣṭas

bābhakṣitam

bābhaṣṭam

Acc

bābhakṣitam

bābhaṣṭam

bābhakṣitam

bābhaṣṭam

I

bābhakṣitena

bābhaṣṭena

bābhakṣitena

bābhaṣṭena

D

bābhakṣitāya

bābhaṣṭāya

bābhakṣitāya

bābhaṣṭāya

Abl

bābhakṣitāt

bābhaṣṭāt

bābhakṣitāt

bābhaṣṭāt

G

bābhakṣitasya

bābhaṣṭasya

bābhakṣitasya

bābhaṣṭasya

L

bābhakṣite

bābhaṣṭe

bābhakṣite

bābhaṣṭe

V

bābhakṣita

bābhaṣṭa

bābhakṣita

bābhaṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

bibhakṣaystas

bibhakṣaystam

Acc

bibhakṣaystam

bibhakṣaystam

I

bibhakṣaystena

bibhakṣaystena

D

bibhakṣaystāya

bibhakṣaystāya

Abl

bibhakṣaystāt

bibhakṣaystāt

G

bibhakṣaystasya

bibhakṣaystasya

L

bibhakṣayste

bibhakṣayste

V

bibhakṣaysta

bibhakṣaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

bābhaṣṭas

bābhaṣṭam

Acc

bābhaṣṭam

bābhaṣṭam

I

bābhaṣṭena

bābhaṣṭena

D

bābhaṣṭāya

bābhaṣṭāya

Abl

bābhaṣṭāt

bābhaṣṭāt

G

bābhaṣṭasya

bābhaṣṭasya

L

bābhaṣṭe

bābhaṣṭe

V

bābhaṣṭa

bābhaṣṭa