Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
indh
несам.: 54
I1idh, indhv3IIIU11,5возжигать
Причастие настоящего времени
sg.
N

indhan

indhat

indhamānas

indhamānam

Acc

indhantam

indhat

indhamānam

I

indhatā

indhatā

indhamānena

D

indhate

indhate

indhamānāya

Abl

indhatas

indhatas

indhamānāt

G

indhatas

indhatas

indhamānasya

L

indhati

indhati

indhamāne

V

indhan

indhat

indhamāna

Дезидеративное Причастие настоящего времени
sg.
N

indhidhiṣan

indhitsan

indindhiṣan

indintsan

indhidhiṣat

indhitsat

indindhiṣat

indintsat

indhidhiṣamānas

indhitsamānas

indindhiṣamānas

indintsamānas

indhidhiṣamānam

indhitsamānam

indindhiṣamānam

indintsamānam

Acc

indhidhiṣantam

indhitsantam

indindhiṣantam

indintsantam

indhidhiṣat

indhitsat

indindhiṣat

indintsat

indhidhiṣamānam

indhitsamānam

indindhiṣamānam

indintsamānam

I

indhidhiṣatā

indhitsatā

indindhiṣatā

indintsatā

indhidhiṣatā

indhitsatā

indindhiṣatā

indintsatā

indhidhiṣamānena

indhitsamānena

indindhiṣamānena

indintsamānena

D

indhidhiṣate

indhitsate

indindhiṣate

indintsate

indhidhiṣate

indhitsate

indindhiṣate

indintsate

indhidhiṣamānāya

indhitsamānāya

indindhiṣamānāya

indintsamānāya

Abl

indhidhiṣatas

indhitsatas

indindhiṣatas

indintsatas

indhidhiṣatas

indhitsatas

indindhiṣatas

indintsatas

indhidhiṣamānāt

indhitsamānāt

indindhiṣamānāt

indintsamānāt

G

indhidhiṣatas

indhitsatas

indindhiṣatas

indintsatas

indhidhiṣatas

indhitsatas

indindhiṣatas

indintsatas

indhidhiṣamānasya

indhitsamānasya

indindhiṣamānasya

indintsamānasya

L

indhidhiṣati

indhitsati

indindhiṣati

indintsati

indhidhiṣati

indhitsati

indindhiṣati

indintsati

indhidhiṣamāne

indhitsamāne

indindhiṣamāne

indintsamāne

V

indhidhiṣan

indhitsan

indindhiṣan

indintsan

indhidhiṣat

indhitsat

indindhiṣat

indintsat

indhidhiṣamāna

indhitsamāna

indindhiṣamāna

indintsamāna

Каузативное Причастие настоящего времени
sg.
N

indhayan

indhayat

indhayamānas

indhayamānam

Acc

indhayantam

indhayat

indhayamānam

I

indhayatā

indhayatā

indhayamānena

D

indhayate

indhayate

indhayamānāya

Abl

indhayatas

indhayatas

indhayamānāt

G

indhayatas

indhayatas

indhayamānasya

L

indhayati

indhayati

indhayamāne

V

indhayan

indhayat

indhayamāna

Интенсивное Причастие настоящего времени
sg.
N

indidhan

indidhat

indidhamānas

indidhamānam

Acc

indidhantam

indidhat

indidhamānam

I

indidhatā

indidhatā

indidhamānena

D

indidhate

indidhate

indidhamānāya

Abl

indidhatas

indidhatas

indidhamānāt

G

indidhatas

indidhatas

indidhamānasya

L

indidhati

indidhati

indidhamāne

V

indidhan

indidhat

indidhamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

nddhaysan

ndndhaysan

nddhaysat

ndndhaysat

nddhaysamānas

ndndhaysamānas

nddhaysamānam

ndndhaysamānam

Acc

nddhaysantam

ndndhaysantam

nddhaysat

ndndhaysat

nddhaysamānam

ndndhaysamānam

I

nddhaysatā

ndndhaysatā

nddhaysatā

ndndhaysatā

nddhaysamānena

ndndhaysamānena

D

nddhaysate

ndndhaysate

nddhaysate

ndndhaysate

nddhaysamānāya

ndndhaysamānāya

Abl

nddhaysatas

ndndhaysatas

nddhaysatas

ndndhaysatas

nddhaysamānāt

ndndhaysamānāt

G

nddhaysatas

ndndhaysatas

nddhaysatas

ndndhaysatas

nddhaysamānasya

ndndhaysamānasya

L

nddhaysati

ndndhaysati

nddhaysati

ndndhaysati

nddhaysamāne

ndndhaysamāne

V

nddhaysan

ndndhaysan

nddhaysat

ndndhaysat

nddhaysamāna

ndndhaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

indidhayan

indidhayat

indidhayamānas

indidhayamānam

Acc

indidhayantam

indidhayat

indidhayamānam

I

indidhayatā

indidhayatā

indidhayamānena

D

indidhayate

indidhayate

indidhayamānāya

Abl

indidhayatas

indidhayatas

indidhayamānāt

G

indidhayatas

indidhayatas

indidhayamānasya

L

indidhayati

indidhayati

indidhayamāne

V

indidhayan

indidhayat

indidhayamāna