Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ri
несам.: 64
I1ri, rīaIU4,5,6,93,4течь
Imperfect Tense
P.A.
sg.du.pl.
1

arīyam

arinom

ariyam

arinām

arīyāva

arinva

ariyāva

arinva

arīyāma

arinma

ariyāma

arinma

2

arīyas

arinos

ariyas

arinās

arīyatam

arinutam

ariyatam

arintam

arīyata

arinuta

ariyata

arinta

3

arīyat

arinot

ariyat

arināt

arīyatām

arinutām

ariyatām

arintām

arīyan

arinuvanta

ariyan

arinanta

sg.du.pl.
1

arīye

arinuvi

ariye

arini

arīyāvahi

arinvahi

ariyāvahi

arinvahi

arīyāmahi

arinmahi

ariyāmahi

arinmahi

2

arīyathās

arinuthās

ariyathās

arinthās

arīyethām

arinuvāthām

ariyethām

arināthām

arīyadhvam

arinudhvam

ariyadhvam

arindhvam

3

arīyata

arinuta

ariyata

arinta

arīyetām

arinuvātām

ariyetām

arinātām

arīyanta

arinuvata

ariyanta

arinata

Passive Imperfect Tense
A.
sg.du.pl.
1

arīye

arīyāvahi

arīyāmahi

2

arīyathās

arīyethām

arīyadhvam

3

arīyata

arīyetām

arīyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

arirīṣam

arirīṣāva

arirīṣāma

2

arirīṣas

arirīṣatam

arirīṣata

3

arirīṣat

arirīṣatām

arirīṣan

sg.du.pl.
1

arirīṣe

arirīṣāvahi

arirīṣāmahi

2

arirīṣathās

arirīṣethām

arirīṣadhvam

3

arirīṣata

arirīṣetām

arirīṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

arirīṣye

arirīṣyāvahi

arirīṣyāmahi

2

arirīṣyathās

arirīṣyethām

arirīṣyadhvam

3

arirīṣyata

arirīṣyetām

arirīṣyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

arāyayam

arāyayāva

arāyayāma

2

arāyayas

arāyayatam

arāyayata

3

arāyayat

arāyayatām

arāyayan

sg.du.pl.
1

arāyaye

arāyayāvahi

arāyayāmahi

2

arāyayathās

arāyayethām

arāyayadhvam

3

arāyayata

arāyayetām

arāyayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

arāyayye

arāyayyāvahi

arāyayyāmahi

2

arāyayyathās

arāyayyethām

arāyayyadhvam

3

arāyayyata

arāyayyetām

arāyayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

arāiryaysam

arāiryaysāva

arāiryaysāma

2

arāiryaysas

arāiryaysatam

arāiryaysata

3

arāiryaysat

arāiryaysatām

arāiryaysan

sg.du.pl.
1

arāiryayse

arāiryaysāvahi

arāiryaysāmahi

2

arāiryaysathās

arāiryaysethām

arāiryaysadhvam

3

arāiryaysata

arāiryaysetām

arāiryaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

arāiryaysye

arāiryaysyāvahi

arāiryaysyāmahi

2

arāiryaysyathās

arāiryaysyethām

arāiryaysyadhvam

3

arāiryaysyata

arāiryaysyetām

arāiryaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

arerāyayam

arerāyayāva

arerāyayāma

2

arerāyayas

arerāyayatam

arerāyayata

3

arerāyayat

arerāyayatām

arerāyayan

sg.du.pl.
1

arerāyaye

arerāyayāvahi

arerāyayāmahi

2

arerāyayathās

arerāyayethām

arerāyayadhvam

3

arerāyayata

arerāyayetām

arerāyayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arerāyayye

arerāyayyāvahi

arerāyayyāmahi

2

arerāyayyathās

arerāyayyethām

arerāyayyadhvam

3

arerāyayyata

arerāyayyetām

arerāyayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

areryam

areryāva

areryāma

2

areryas

areryatam

areryata

3

areryat

areryatām

areryan

sg.du.pl.
1

arerye

areryāvahi

areryāmahi

2

areryathās

areryethām

areryadhvam

3

areryata

areryetām

areryanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arerīye

arerīyāvahi

arerīyāmahi

2

arerīyathās

arerīyethām

arerīyadhvam

3

arerīyata

arerīyetām

arerīyanta