Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vij I1vijsIU1,61,3,5дрожать
Imperative Mood
P.A.
sg.du.pl.
1

vejāni

vijāni

vejāva

vijāva

vejāma

vijāma

2

veja

vija

vejatam

vijatam

vejata

vijata

3

vejatu

vijatu

vejatām

vijatām

vejantu

vijantu

sg.du.pl.
1

vejāi

vijāi

vejāvahai

vijāvahai

vejāmahai

vijāmahai

2

vejasva

vijasva

vejethām

vijethām

vejadhvam

vijadhvam

3

vejatām

vijatām

vejetām

vijetām

vejantām

vijantām

Passive Imperative Mood
A.
sg.du.pl.
1

vijyāi

vijyāvahai

vijyāmahai

2

vijyasva

vijyethām

vijyadhvam

3

vijyatām

vijyetām

vijyantām

Desiderative Imperative Mood
P.A.
sg.du.pl.
1

vivijiṣāni

vivikṣāni

vivejiṣāni

vivekṣāni

vivijiṣāva

vivikṣāva

vivejiṣāva

vivekṣāva

vivijiṣāma

vivikṣāma

vivejiṣāma

vivekṣāma

2

vivijiṣa

vivikṣa

vivejiṣahi

vivekṣahi

vivijiṣatam

vivikṣatam

vivejiṣatam

vivekṣatam

vivijiṣata

vivikṣata

vivejiṣata

vivekṣata

3

vivijiṣatu

vivikṣatu

vivejiṣatu

vivekṣatu

vivijiṣatām

vivikṣatām

vivejiṣatām

vivekṣatām

vivijiṣantu

vivikṣantu

vivejiṣāntu

vivekṣāntu

sg.du.pl.
1

vivijiṣāi

vivikṣāi

vivejiṣāi

vivekṣāi

vivijiṣāvahai

vivikṣāvahai

vivejiṣāvahai

vivekṣāvahai

vivijiṣāmahai

vivikṣāmahai

vivejiṣāmahai

vivekṣāmahai

2

vivijiṣasva

vivikṣasva

vivejiṣasva

vivekṣasva

vivijiṣethām

vivikṣethām

vivejiṣāthām

vivekṣāthām

vivijiṣadhvam

vivikṣadhvam

vivejiṣadhvam

vivekṣadhvam

3

vivijiṣatām

vivikṣatām

vivejiṣatām

vivekṣatām

vivijiṣetām

vivikṣetām

vivejiṣātām

vivekṣātām

vivijiṣantām

vivikṣantām

vivejiṣāta

vivekṣāta

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1

vivijiṣyāi

vivikṣyāi

vivejiṣyāi

vivekṣyāi

vivijiṣyāvahai

vivikṣyāvahai

vivejiṣyāvahai

vivekṣyāvahai

vivijiṣyāmahai

vivikṣyāmahai

vivejiṣyāmahai

vivekṣyāmahai

2

vivijiṣyasva

vivikṣyasva

vivejiṣyasva

vivekṣyasva

vivijiṣyethām

vivikṣyethām

vivejiṣyāthām

vivekṣyāthām

vivijiṣyadhvam

vivikṣyadhvam

vivejiṣyadhvam

vivekṣyadhvam

3

vivijiṣyatām

vivikṣyatām

vivejiṣyatām

vivekṣyatām

vivijiṣyetām

vivikṣyetām

vivejiṣyātām

vivekṣyātām

vivijiṣyantām

vivikṣyantām

vivejiṣyāta

vivekṣyāta

Causative Imperative Mood
P.A.
sg.du.pl.
1

vejayāni

vejayāva

vejayāma

2

vejaya

vejayatam

vejayata

3

vejayatu

vejayatām

vejayantu

sg.du.pl.
1

vejayāi

vejayāvahai

vejayāmahai

2

vejayasva

vejayethām

vejayadhvam

3

vejayatām

vejayetām

vejayantām

Causative-passive Imperative Mood
A.
sg.du.pl.
1

vejayyāi

vejayyāvahai

vejayyāmahai

2

vejayyasva

vejayyethām

vejayyadhvam

3

vejayyatām

vejayyetām

vejayyantām

Causative-desiderative Imperative Mood
P.A.
sg.du.pl.
1

vevejaysāni

vevejaysāva

vevejaysāma

2

vevejaysa

vevejaysatam

vevejaysata

3

vevejaysatu

vevejaysatām

vevejaysantu

sg.du.pl.
1

vevejaysāi

vevejaysāvahai

vevejaysāmahai

2

vevejaysasva

vevejaysethām

vevejaysadhvam

3

vevejaysatām

vevejaysetām

vevejaysantām

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1

vevejaysyāi

vevejaysyāvahai

vevejaysyāmahai

2

vevejaysyasva

vevejaysyethām

vevejaysyadhvam

3

vevejaysyatām

vevejaysyetām

vevejaysyantām

Causative-intensive Imperative Mood
P.A.
sg.du.pl.
1

vevejayāni

vevejayāni

vevejayāva

vevejayāva

vevejayāma

vevejayāma

2

vevejaya

vevejaya

vevejayatam

vevejayatam

vevejayata

vevejayata

3

vevejayatu

vevejayatu

vevejayatām

vevejayatām

vevejayantu

vevejayantu

sg.du.pl.
1

vevejayāi

vevejayāi

vevejayāvahai

vevejayāvahai

vevejayāmahai

vevejayāmahai

2

vevejayasva

vevejayasva

vevejayethām

vevejayethām

vevejayadhvam

vevejayadhvam

3

vevejayatām

vevejayatām

vevejayetām

vevejayetām

vevejayantām

vevejayantām

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1

vevejayyāi

vevejayyāvahai

vevejayyāmahai

2

vevejayyasva

vevejayyethām

vevejayyadhvam

3

vevejayyatām

vevejayyetām

vevejayyantām

Intensive Imperative Mood
P.A.
sg.du.pl.
1

vevejāni

vevijāni

vevejāva

vevijāva

vevejāma

vevijāma

2

veveja

vevija

vevejatam

vevijatam

vevejata

vevijata

3

vevejatu

vevijatu

vevejatām

vevijatām

vevejantu

vevijantu

sg.du.pl.
1

vevejāi

vevijāi

vevejāvahai

vevijāvahai

vevejāmahai

vevijāmahai

2

vevejasva

vevijasva

vevejethām

vevijethām

vevejadhvam

vevijadhvam

3

vevejatām

vevijatām

vevejetām

vevijetām

vevejantām

vevijantām

Intensive-passive Imperative Mood
A.
sg.du.pl.
1

vevijyāi

vevijyāvahai

vevijyāmahai

2

vevijyasva

vevijyethām

vevijyadhvam

3

vevijyatām

vevijyetām

vevijyantām