Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hru
несам.: 92
U1hvṛ, hru, huraIU90ковылять
Imperfect Tense
P.A.
sg.du.pl.
1

ahruṇām

ahruṇva

ahruṇma

2

ahruṇās

ahruntam

ahrunta

3

ahruṇāt

ahruntām

ahruṇanta

sg.du.pl.
1

ahruṇi

ahruṇvahi

ahruṇmahi

2

ahrunthās

ahruṇāthām

ahrundhvam

3

ahrunta

ahruṇātām

ahruṇata

Passive Imperfect Tense
A.
sg.du.pl.
1

ahrūye

ahrūyāvahi

ahrūyāmahi

2

ahrūyathās

ahrūyethām

ahrūyadhvam

3

ahrūyata

ahrūyetām

ahrūyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

ajuhrūṣam

ajuhrūṣāva

ajuhrūṣāma

2

ajuhrūṣas

ajuhrūṣatam

ajuhrūṣata

3

ajuhrūṣat

ajuhrūṣatām

ajuhrūṣan

sg.du.pl.
1

ajuhrūṣe

ajuhrūṣāvahi

ajuhrūṣāmahi

2

ajuhrūṣathās

ajuhrūṣethām

ajuhrūṣadhvam

3

ajuhrūṣata

ajuhrūṣetām

ajuhrūṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajuhrūṣye

ajuhrūṣyāvahi

ajuhrūṣyāmahi

2

ajuhrūṣyathās

ajuhrūṣyethām

ajuhrūṣyadhvam

3

ajuhrūṣyata

ajuhrūṣyetām

ajuhrūṣyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

ahrāvayam

ahrāvayāva

ahrāvayāma

2

ahrāvayas

ahrāvayatam

ahrāvayata

3

ahrāvayat

ahrāvayatām

ahrāvayan

sg.du.pl.
1

ahrāvaye

ahrāvayāvahi

ahrāvayāmahi

2

ahrāvayathās

ahrāvayethām

ahrāvayadhvam

3

ahrāvayata

ahrāvayetām

ahrāvayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

ahrāvayye

ahrāvayyāvahi

ahrāvayyāmahi

2

ahrāvayyathās

ahrāvayyethām

ahrāvayyadhvam

3

ahrāvayyata

ahrāvayyetām

ahrāvayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

ajāuhrvaysam

ajāuhrvaysāva

ajāuhrvaysāma

2

ajāuhrvaysas

ajāuhrvaysatam

ajāuhrvaysata

3

ajāuhrvaysat

ajāuhrvaysatām

ajāuhrvaysan

sg.du.pl.
1

ajāuhrvayse

ajāuhrvaysāvahi

ajāuhrvaysāmahi

2

ajāuhrvaysathās

ajāuhrvaysethām

ajāuhrvaysadhvam

3

ajāuhrvaysata

ajāuhrvaysetām

ajāuhrvaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajāuhrvaysye

ajāuhrvaysyāvahi

ajāuhrvaysyāmahi

2

ajāuhrvaysyathās

ajāuhrvaysyethām

ajāuhrvaysyadhvam

3

ajāuhrvaysyata

ajāuhrvaysyetām

ajāuhrvaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

ajohrāvayam

ajohrāvayva

ajohrāvayma

2

ajohrāvay

ajohrāvaytam

ajohrāvayta

3

ajohrāvay

ajohrāvaytām

ajohrāvayanta

sg.du.pl.
1

ajohrāvayi

ajohrāvayvahi

ajohrāvaymahi

2

ajohrāvaythās

ajohrāvayāthām

ajohrāvaydhvam

3

ajohrāvayta

ajohrāvayātām

ajohrāvayata

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajohrāvayye

ajohrāvayyāvahi

ajohrāvayyāmahi

2

ajohrāvayyathās

ajohrāvayyethām

ajohrāvayyadhvam

3

ajohrāvayyata

ajohrāvayyetām

ajohrāvayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

ajohravam

ajohruva

ajohruma

2

ajohros

ajohrutam

ajohruta

3

ajohrot

ajohrutām

ajohrvanta

sg.du.pl.
1

ajohrvi

ajohruvahi

ajohrumahi

2

ajohruthās

ajohrvāthām

ajohrudhvam

3

ajohruta

ajohrvātām

ajohrvata

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajohrūye

ajohrūyāvahi

ajohrūyāmahi

2

ajohrūyathās

ajohrūyethām

ajohrūyadhvam

3

ajohrūyata

ajohrūyetām

ajohrūyanta