Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hru
несам.: 92
U1hvṛ, hru, huraIU90ковылять
Причастие настоящего времени
sg.
N

hruṇan

hruṇat

hruṇānas

hruṇānam

Acc

hruṇantam

hruṇat

hruṇānam

I

hruṇatā

hruṇatā

hruṇānena

D

hruṇate

hruṇate

hruṇānāya

Abl

hruṇatas

hruṇatas

hruṇānāt

G

hruṇatas

hruṇatas

hruṇānasya

L

hruṇati

hruṇati

hruṇāne

V

hruṇan

hruṇat

hruṇāna

Дезидеративное Причастие настоящего времени
sg.
N

juhrūṣan

juhrūṣat

juhrūṣamānas

juhrūṣamānam

Acc

juhrūṣantam

juhrūṣat

juhrūṣamānam

I

juhrūṣatā

juhrūṣatā

juhrūṣamānena

D

juhrūṣate

juhrūṣate

juhrūṣamānāya

Abl

juhrūṣatas

juhrūṣatas

juhrūṣamānāt

G

juhrūṣatas

juhrūṣatas

juhrūṣamānasya

L

juhrūṣati

juhrūṣati

juhrūṣamāne

V

juhrūṣan

juhrūṣat

juhrūṣamāna

Каузативное Причастие настоящего времени
sg.
N

hrāvayan

hrāvayat

hrāvayamāṇas

hrāvayamāṇam

Acc

hrāvayantam

hrāvayat

hrāvayamāṇam

I

hrāvayatā

hrāvayatā

hrāvayamānena

D

hrāvayate

hrāvayate

hrāvayamānāya

Abl

hrāvayatas

hrāvayatas

hrāvayamānāt

G

hrāvayatas

hrāvayatas

hrāvayamāṇasya

L

hrāvayati

hrāvayati

hrāvayamāne

V

hrāvayan

hrāvayat

hrāvayamāṇa

Интенсивное Причастие настоящего времени
sg.
N

johrvan

johrvat

johrvānas

johrvānam

Acc

johrvantam

johrvat

johrvānam

I

johrvatā

johrvatā

johrvānena

D

johrvate

johrvate

johrvānāya

Abl

johrvatas

johrvatas

johrvānāt

G

johrvatas

johrvatas

johrvānasya

L

johrvati

johrvati

johrvāne

V

johrvan

johrvat

johrvāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

jāuhrvaysan

jāuhrvaysat

jāuhrvaysamānas

jāuhrvaysamānam

Acc

jāuhrvaysantam

jāuhrvaysat

jāuhrvaysamānam

I

jāuhrvaysatā

jāuhrvaysatā

jāuhrvaysamānena

D

jāuhrvaysate

jāuhrvaysate

jāuhrvaysamānāya

Abl

jāuhrvaysatas

jāuhrvaysatas

jāuhrvaysamānāt

G

jāuhrvaysatas

jāuhrvaysatas

jāuhrvaysamānasya

L

jāuhrvaysati

jāuhrvaysati

jāuhrvaysamāne

V

jāuhrvaysan

jāuhrvaysat

jāuhrvaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

johrāvayan

johrāvayat

johrāvayāṇas

johrāvayāṇam

Acc

johrāvayantam

johrāvayat

johrāvayāṇam

I

johrāvayatā

johrāvayatā

johrāvayānena

D

johrāvayate

johrāvayate

johrāvayānāya

Abl

johrāvayatas

johrāvayatas

johrāvayānāt

G

johrāvayatas

johrāvayatas

johrāvayāṇasya

L

johrāvayati

johrāvayati

johrāvayāne

V

johrāvayan

johrāvayat

johrāvayāṇa