Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
carv
несам.: 86
R0carvsIIP15жевать
Пассивное причастие прошедшего времени
sg.
N

carvitas

carvtas

carvitam

carvtam

Acc

carvitam

carvtam

carvitam

carvtam

I

carvitena

carvtena

carvitena

carvtena

D

carvitāya

carvtāya

carvitāya

carvtāya

Abl

carvitāt

carvtāt

carvitāt

carvtāt

G

carvitasya

carvtasya

carvitasya

carvtasya

L

carvite

carvte

carvite

carvte

V

carvita

carvta

carvita

carvta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cicarviṣṭas

cicarvstas

cicarviṣṭam

cicarvstam

Acc

cicarviṣṭam

cicarvstam

cicarviṣṭam

cicarvstam

I

cicarviṣṭena

cicarvstena

cicarviṣṭena

cicarvstena

D

cicarviṣṭāya

cicarvstāya

cicarviṣṭāya

cicarvstāya

Abl

cicarviṣṭāt

cicarvstāt

cicarviṣṭāt

cicarvstāt

G

cicarviṣṭasya

cicarvstasya

cicarviṣṭasya

cicarvstasya

L

cicarviṣṭe

cicarvste

cicarviṣṭe

cicarvste

V

cicarviṣṭa

cicarvsta

cicarviṣṭa

cicarvsta

Каузативное Пассивное причастие прошедшего времени
sg.
N

carvtas

carvtam

Acc

carvtam

carvtam

I

carvtena

carvtena

D

carvtāya

carvtāya

Abl

carvtāt

carvtāt

G

carvtasya

carvtasya

L

carvte

carvte

V

carvta

carvta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

carīcarvitas

carīcarvtas

carīcarvitam

carīcarvtam

Acc

carīcarvitam

carīcarvtam

carīcarvitam

carīcarvtam

I

carīcarvitena

carīcarvtena

carīcarvitena

carīcarvtena

D

carīcarvitāya

carīcarvtāya

carīcarvitāya

carīcarvtāya

Abl

carīcarvitāt

carīcarvtāt

carīcarvitāt

carīcarvtāt

G

carīcarvitasya

carīcarvtasya

carīcarvitasya

carīcarvtasya

L

carīcarvite

carīcarvte

carīcarvite

carīcarvte

V

carīcarvita

carīcarvta

carīcarvita

carīcarvta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

cicarvaystas

cicarvaystam

Acc

cicarvaystam

cicarvaystam

I

cicarvaystena

cicarvaystena

D

cicarvaystāya

cicarvaystāya

Abl

cicarvaystāt

cicarvaystāt

G

cicarvaystasya

cicarvaystasya

L

cicarvayste

cicarvayste

V

cicarvaysta

cicarvaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

carīcarvtas

carīcarvtam

Acc

carīcarvtam

carīcarvtam

I

carīcarvtena

carīcarvtena

D

carīcarvtāya

carīcarvtāya

Abl

carīcarvtāt

carīcarvtāt

G

carīcarvtasya

carīcarvtasya

L

carīcarvte

carīcarvte

V

carīcarvta

carīcarvta