Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kanc
несам.: 96
N0отсутствуетsIIĀ15сверкать
Conditional Mood
A.
sg.du.pl.
1

akañciṣye

akañkṣye

akañciṣyāvahi

akañkṣyāvahi

akañciṣyāmahi

akañkṣyāmahi

2

akañciṣyathās

akañkṣyathās

akañciṣyāthām

akañkṣyāthām

akañciṣyadhvam

akañkṣyadhvam

3

akañciṣyata

akañkṣyata

akañciṣyātām

akañkṣyātām

akañciṣyāta

akañkṣyāta

Desiderative Conditional Mood
A.
sg.du.pl.
1

acikañcikṣye

acikañksye

acikañcikṣyāvahi

acikañksyāvahi

acikañcikṣyāmahi

acikañksyāmahi

2

acikañcikṣyathās

acikañksyathās

acikañcikṣyāthām

acikañksyāthām

acikañcikṣyadhvam

acikañksyadhvam

3

acikañcikṣyata

acikañksyata

acikañcikṣyātām

acikañksyātām

acikañcikṣyāta

acikañksyāta

Causative Conditional Mood
A.
sg.du.pl.
1

akañcaysye

akañcaysyāvahi

akañcaysyāmahi

2

akañcaysyathās

akañcaysyāthām

akañcaysyadhvam

3

akañcaysyata

akañcaysyātām

akañcaysyāta

Causative-desiderative Conditional Mood
A.
sg.du.pl.
1

acikañcaytsye

acikañcaytsyāvahi

acikañcaytsyāmahi

2

acikañcaytsyathās

acikañcaytsyāthām

acikañcaytsyadhvam

3

acikañcaytsyata

acikañcaytsyātām

acikañcaytsyāta

Causative-intensive Conditional Mood
A.
sg.du.pl.
1

acaṅkañcaysye

acanīkañcaysye

acākañcaysye

acaṅkañcaysyāvahi

acanīkañcaysyāvahi

acākañcaysyāvahi

acaṅkañcaysyāmahi

acanīkañcaysyāmahi

acākañcaysyāmahi

2

acaṅkañcaysyathās

acanīkañcaysyathās

acākañcaysyathās

acaṅkañcaysyāthām

acanīkañcaysyāthām

acākañcaysyāthām

acaṅkañcaysyadhvam

acanīkañcaysyadhvam

acākañcaysyadhvam

3

acaṅkañcaysyata

acanīkañcaysyata

acākañcaysyata

acaṅkañcaysyātām

acanīkañcaysyātām

acākañcaysyātām

acaṅkañcaysyāta

acanīkañcaysyāta

acākañcaysyāta

Intensive Conditional Mood
A.
sg.du.pl.
1

acaṅkañciṣye

acaṅkañkṣye

acanīkañciṣye

acanīkañkṣye

acākañciṣye

acākañkṣye

acaṅkañciṣyāvahi

acaṅkañkṣyāvahi

acanīkañciṣyāvahi

acanīkañkṣyāvahi

acākañciṣyāvahi

acākañkṣyāvahi

acaṅkañciṣyāmahi

acaṅkañkṣyāmahi

acanīkañciṣyāmahi

acanīkañkṣyāmahi

acākañciṣyāmahi

acākañkṣyāmahi

2

acaṅkañciṣyathās

acaṅkañkṣyathās

acanīkañciṣyathās

acanīkañkṣyathās

acākañciṣyathās

acākañkṣyathās

acaṅkañciṣyāthām

acaṅkañkṣyāthām

acanīkañciṣyāthām

acanīkañkṣyāthām

acākañciṣyāthām

acākañkṣyāthām

acaṅkañciṣyadhvam

acaṅkañkṣyadhvam

acanīkañciṣyadhvam

acanīkañkṣyadhvam

acākañciṣyadhvam

acākañkṣyadhvam

3

acaṅkañciṣyata

acaṅkañkṣyata

acanīkañciṣyata

acanīkañkṣyata

acākañciṣyata

acākañkṣyata

acaṅkañciṣyātām

acaṅkañkṣyātām

acanīkañciṣyātām

acanīkañkṣyātām

acākañciṣyātām

acākañkṣyātām

acaṅkañciṣyāta

acaṅkañkṣyāta

acanīkañciṣyāta

acanīkañkṣyāta

acākañciṣyāta

acākañkṣyāta