Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kland
несам.: 80
N0krand, klandsIIU10выкрикивать
Причастие настоящего времени
sg.
N

klandan

klandat

klandamānas

klandamānam

Acc

klandantam

klandat

klandamānam

I

klandatā

klandatā

klandamānena

D

klandate

klandate

klandamānāya

Abl

klandatas

klandatas

klandamānāt

G

klandatas

klandatas

klandamānasya

L

klandati

klandati

klandamāne

V

klandan

klandat

klandamāna

Дезидеративное Причастие настоящего времени
sg.
N

ciklandiṣan

ciklantsan

ciklandiṣat

ciklantsat

ciklandiṣamānas

ciklantsamānas

ciklandiṣamānam

ciklantsamānam

Acc

ciklandiṣantam

ciklantsantam

ciklandiṣat

ciklantsat

ciklandiṣamānam

ciklantsamānam

I

ciklandiṣatā

ciklantsatā

ciklandiṣatā

ciklantsatā

ciklandiṣamānena

ciklantsamānena

D

ciklandiṣate

ciklantsate

ciklandiṣate

ciklantsate

ciklandiṣamānāya

ciklantsamānāya

Abl

ciklandiṣatas

ciklantsatas

ciklandiṣatas

ciklantsatas

ciklandiṣamānāt

ciklantsamānāt

G

ciklandiṣatas

ciklantsatas

ciklandiṣatas

ciklantsatas

ciklandiṣamānasya

ciklantsamānasya

L

ciklandiṣati

ciklantsati

ciklandiṣati

ciklantsati

ciklandiṣamāne

ciklantsamāne

V

ciklandiṣan

ciklantsan

ciklandiṣat

ciklantsat

ciklandiṣamāna

ciklantsamāna

Каузативное Причастие настоящего времени
sg.
N

klandayan

klandayat

klandayamānas

klandayamānam

Acc

klandayantam

klandayat

klandayamānam

I

klandayatā

klandayatā

klandayamānena

D

klandayate

klandayate

klandayamānāya

Abl

klandayatas

klandayatas

klandayamānāt

G

klandayatas

klandayatas

klandayamānasya

L

klandayati

klandayati

klandayamāne

V

klandayan

klandayat

klandayamāna

Интенсивное Причастие настоящего времени
sg.
N

caṅklandan

canīklandan

cāklandan

caṅklandat

canīklandat

cāklandat

caṅklandamānas

canīklandamānas

cāklandamānas

caṅklandamānam

canīklandamānam

cāklandamānam

Acc

caṅklandantam

canīklandantam

cāklandantam

caṅklandat

canīklandat

cāklandat

caṅklandamānam

canīklandamānam

cāklandamānam

I

caṅklandatā

canīklandatā

cāklandatā

caṅklandatā

canīklandatā

cāklandatā

caṅklandamānena

canīklandamānena

cāklandamānena

D

caṅklandate

canīklandate

cāklandate

caṅklandate

canīklandate

cāklandate

caṅklandamānāya

canīklandamānāya

cāklandamānāya

Abl

caṅklandatas

canīklandatas

cāklandatas

caṅklandatas

canīklandatas

cāklandatas

caṅklandamānāt

canīklandamānāt

cāklandamānāt

G

caṅklandatas

canīklandatas

cāklandatas

caṅklandatas

canīklandatas

cāklandatas

caṅklandamānasya

canīklandamānasya

cāklandamānasya

L

caṅklandati

canīklandati

cāklandati

caṅklandati

canīklandati

cāklandati

caṅklandamāne

canīklandamāne

cāklandamāne

V

caṅklandan

canīklandan

cāklandan

caṅklandat

canīklandat

cāklandat

caṅklandamāna

canīklandamāna

cāklandamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ciklandaysan

ciklandaysat

ciklandaysamānas

ciklandaysamānam

Acc

ciklandaysantam

ciklandaysat

ciklandaysamānam

I

ciklandaysatā

ciklandaysatā

ciklandaysamānena

D

ciklandaysate

ciklandaysate

ciklandaysamānāya

Abl

ciklandaysatas

ciklandaysatas

ciklandaysamānāt

G

ciklandaysatas

ciklandaysatas

ciklandaysamānasya

L

ciklandaysati

ciklandaysati

ciklandaysamāne

V

ciklandaysan

ciklandaysat

ciklandaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

caṅklandayan

canīklandayan

cāklandayan

caṅklandayat

canīklandayat

cāklandayat

caṅklandayamānas

canīklandayamānas

cāklandayamānas

caṅklandayamānam

canīklandayamānam

cāklandayamānam

Acc

caṅklandayantam

canīklandayantam

cāklandayantam

caṅklandayat

canīklandayat

cāklandayat

caṅklandayamānam

canīklandayamānam

cāklandayamānam

I

caṅklandayatā

canīklandayatā

cāklandayatā

caṅklandayatā

canīklandayatā

cāklandayatā

caṅklandayamānena

canīklandayamānena

cāklandayamānena

D

caṅklandayate

canīklandayate

cāklandayate

caṅklandayate

canīklandayate

cāklandayate

caṅklandayamānāya

canīklandayamānāya

cāklandayamānāya

Abl

caṅklandayatas

canīklandayatas

cāklandayatas

caṅklandayatas

canīklandayatas

cāklandayatas

caṅklandayamānāt

canīklandayamānāt

cāklandayamānāt

G

caṅklandayatas

canīklandayatas

cāklandayatas

caṅklandayatas

canīklandayatas

cāklandayatas

caṅklandayamānasya

canīklandayamānasya

cāklandayamānasya

L

caṅklandayati

canīklandayati

cāklandayati

caṅklandayati

canīklandayati

cāklandayati

caṅklandayamāne

canīklandayamāne

cāklandayamāne

V

caṅklandayan

canīklandayan

cāklandayan

caṅklandayat

canīklandayat

cāklandayat

caṅklandayamāna

canīklandayamāna

cāklandayamāna