Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mad A1mad, mandv3IIU1,2,33,4,5веселить(ся)
Perfect Tense
P.A.
sg.du.pl.
1

mamāda

mamada

mamadva

mamadma

2

mamaditha

mamattha

mamadathur

mamada

3

mamāda

mamadatur

mamadus

sg.du.pl.
1

mamade

mamadvahe

mamadmahe

2

mamadiṣe

mamatse

mamadāthe

mamaddhve

3

mamade

mamadāte

mamadire

Optative Perfect Tense
P.A.
sg.du.pl.
1

mamadyāyam

mamadyāva

mamadyāma

2

mamadyās

mamadyātam

mamadyāta

3

mamadyāt

mamadyātām

mamadyāyur

sg.du.pl.
1

mamadīya

mamadīvahi

mamadīmahi

2

mamadīthās

mamadīyāthām

mamadīdhvam

3

mamadīta

mamadīyātām

mamadīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

mamadāni

mamadāva

mamadāma

2

mamaddhi

mamaditam

mamattam

mamadita

mamatta

3

mamaditu

mamattu

mamaditām

mamattām

mamadantu

sg.du.pl.
1

mamadai

mamadāvahai

mamadāmahai

2

mamadiṣva

mamatsva

mamadāthām

mamaddhvam

3

mamaditām

mamattām

mamadātām

mamadata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

mamadam

mamadāmi

mamadāva

mamadāvas

mamadāma

mamadāmas

2

mamadas

mamadasi

mamadatam

mamadathas

mamadata

mamadatha

3

mamadat

mamadati

mamadatām

mamadatas

mamadānta

mamadānti

sg.du.pl.
1

mamade

mamadāi

mamadāvahi

mamadāvahe

mamadāmahi

mamadāmahe

2

mamadathās

mamadase

mamadāthām

mamadāthe

mamadadhvam

mamadadhve

3

mamadata

mamadate

mamadātām

mamadāte

mamadāta

mamadāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

mamadam

amamadam

mamadva

amamadva

mamadma

amamadma

2

mamadis

mamad

amamadis

amamad

mamaditam

mamattam

amamaditam

amamattam

mamadita

mamatta

amamadita

amamatta

3

mamadit

mamad

amamadit

amamad

mamaditām

mamattām

amamaditām

amamattām

mamadanta

amamadanta

sg.du.pl.
1

mamadi

amamadi

mamadvahi

amamadvahi

mamadmahi

amamadmahi

2

mamadithās

mamatthās

amamadithās

amamatthās

mamadāthām

amamadāthām

mamaddhvam

amamaddhvam

3

mamadita

mamatta

amamadita

amamatta

mamadātām

amamadātām

mamadata

amamadata

mamadran

amamadran

Активное причастие
sg.
N

mamadvās

mamadvas

mamadānas

mamadānam

Acc

mamadvāsam

mamadvas

mamadānam

I

mamaduṣā

mamaduṣā

mamadānena

D

mamaduṣe

mamaduṣe

mamadānāya

Abl

mamaduṣas

mamaduṣas

mamadānāt

G

mamaduṣas

mamaduṣas

mamadānasya

L

mamaduṣi

mamaduṣi

mamadāne

V

mamadvas

mamadvas

mamadāna