Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
canc N0cañc0IIP15танцевать
Пассивное причастие будущего времени / причастие долженствования
sg.
N

cañcatas

cañcīnīyīs

cañcāyyas

cañcenyas

cañktavyas

cāñktavyas

cañktvas

cañcatam

cañcīnīyīm

cañcāyyam

cañcenyam

cañktavyam

cāñktavyam

cañktvam

Acc

cañcatam

cañcīnīyīm

cañcāyyam

cañcenyam

cañktavyam

cāñktavyam

cañktvam

cañcatam

cañcīnīyīm

cañcāyyam

cañcenyam

cañktavyam

cāñktavyam

cañktvam

I

cañcatena

cañcīnīyīna

cañcāyyena

cañcenyena

cañktavyena

cāñktavyena

cañktvena

cañcatena

cañcīnīyīna

cañcāyyena

cañcenyena

cañktavyena

cāñktavyena

cañktvena

D

cañcatāya

cañcīnīyyaya

cañcāyyāya

cañcenyāya

cañktavyāya

cāñktavyāya

cañktvāya

cañcatāya

cañcīnīyyaya

cañcāyyāya

cañcenyāya

cañktavyāya

cāñktavyāya

cañktvāya

Abl

cañcatāt

cañcīnīyyat

cañcāyyāt

cañcenyāt

cañktavyāt

cāñktavyāt

cañktvāt

cañcatāt

cañcīnīyyat

cañcāyyāt

cañcenyāt

cañktavyāt

cāñktavyāt

cañktvāt

G

cañcatasya

cañcīnīyīṣya

cañcāyyasya

cañcenyasya

cañktavyasya

cāñktavyasya

cañktvasya

cañcatasya

cañcīnīyīṣya

cañcāyyasya

cañcenyasya

cañktavyasya

cāñktavyasya

cañktvasya

L

cañcate

cañcīnīyī

cañcāyye

cañcenye

cañktavye

cāñktavye

cañktve

cañcate

cañcīnīyī

cañcāyye

cañcenye

cañktavye

cāñktavye

cañktve

V

cañcata

cañcīnīyī

cañcāyya

cañcenya

cañktavya

cāñktavya

cañktva

cañcata

cañcīnīyī

cañcāyya

cañcenya

cañktavya

cāñktavya

cañktva

Дезидеративное Пассивное причастие будущего времени
sg.
N

cicañkṣatas

cicañkṣīnīyīs

cicañṣtavyas

cicañṣtavyas

cicañkṣatam

cicañkṣīnīyīm

cicañṣtavyam

cicañṣtavyam

Acc

cicañkṣatam

cicañkṣīnīyīm

cicañṣtavyam

cicañṣtavyam

cicañkṣatam

cicañkṣīnīyīm

cicañṣtavyam

cicañṣtavyam

I

cicañkṣatena

cicañkṣīnīyīna

cicañṣtavyena

cicañṣtavyena

cicañkṣatena

cicañkṣīnīyīna

cicañṣtavyena

cicañṣtavyena

D

cicañkṣatāya

cicañkṣīnīyyaya

cicañṣtavyāya

cicañṣtavyāya

cicañkṣatāya

cicañkṣīnīyyaya

cicañṣtavyāya

cicañṣtavyāya

Abl

cicañkṣatāt

cicañkṣīnīyyat

cicañṣtavyāt

cicañṣtavyāt

cicañkṣatāt

cicañkṣīnīyyat

cicañṣtavyāt

cicañṣtavyāt

G

cicañkṣatasya

cicañkṣīnīyīṣya

cicañṣtavyasya

cicañṣtavyasya

cicañkṣatasya

cicañkṣīnīyīṣya

cicañṣtavyasya

cicañṣtavyasya

L

cicañkṣate

cicañkṣīnīyī

cicañṣtavye

cicañṣtavye

cicañkṣate

cicañkṣīnīyī

cicañṣtavye

cicañṣtavye

V

cicañkṣata

cicañkṣīnīyī

cicañṣtavya

cicañṣtavya

cicañkṣata

cicañkṣīnīyī

cicañṣtavya

cicañṣtavya

Каузативное Пассивное причастие будущего времени
sg.
N

cañcatas

cañcīnīyīs

cañktavyas

cañcāytavyas

cañcatam

cañcīnīyīm

cañktavyam

cañcāytavyam

Acc

cañcatam

cañcīnīyīm

cañktavyam

cañcāytavyam

cañcatam

cañcīnīyīm

cañktavyam

cañcāytavyam

I

cañcatena

cañcīnīyīna

cañktavyena

cañcāytavyena

cañcatena

cañcīnīyīna

cañktavyena

cañcāytavyena

D

cañcatāya

cañcīnīyyaya

cañktavyāya

cañcāytavyāya

cañcatāya

cañcīnīyyaya

cañktavyāya

cañcāytavyāya

Abl

cañcatāt

cañcīnīyyat

cañktavyāt

cañcāytavyāt

cañcatāt

cañcīnīyyat

cañktavyāt

cañcāytavyāt

G

cañcatasya

cañcīnīyīṣya

cañktavyasya

cañcāytavyasya

cañcatasya

cañcīnīyīṣya

cañktavyasya

cañcāytavyasya

L

cañcate

cañcīnīyī

cañktavye

cañcāytavye

cañcate

cañcīnīyī

cañktavye

cañcāytavye

V

cañcata

cañcīnīyī

cañktavya

cañcāytavya

cañcata

cañcīnīyī

cañktavya

cañcāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

cañcañcatas

canīcañcīnīyīs

cācañktavyas

cāñcāñktavyas

cañcañcatam

canīcañcīnīyīm

cācañktavyam

cāñcāñktavyam

Acc

cañcañcatam

canīcañcīnīyīm

cācañktavyam

cāñcāñktavyam

cañcañcatam

canīcañcīnīyīm

cācañktavyam

cāñcāñktavyam

I

cañcañcatena

canīcañcīnīyīna

cācañktavyena

cāñcāñktavyena

cañcañcatena

canīcañcīnīyīna

cācañktavyena

cāñcāñktavyena

D

cañcañcatāya

canīcañcīnīyyaya

cācañktavyāya

cāñcāñktavyāya

cañcañcatāya

canīcañcīnīyyaya

cācañktavyāya

cāñcāñktavyāya

Abl

cañcañcatāt

canīcañcīnīyyat

cācañktavyāt

cāñcāñktavyāt

cañcañcatāt

canīcañcīnīyyat

cācañktavyāt

cāñcāñktavyāt

G

cañcañcatasya

canīcañcīnīyīṣya

cācañktavyasya

cāñcāñktavyasya

cañcañcatasya

canīcañcīnīyīṣya

cācañktavyasya

cāñcāñktavyasya

L

cañcañcate

canīcañcīnīyī

cācañktavye

cāñcāñktavye

cañcañcate

canīcañcīnīyī

cācañktavye

cāñcāñktavye

V

cañcañcata

canīcañcīnīyī

cācañktavya

cāñcāñktavya

cañcañcata

canīcañcīnīyī

cācañktavya

cāñcāñktavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

cicañcaysatas

cicañcaysīnīyīs

cicañcaystavyas

cicañcaystavyas

cicañcaysatam

cicañcaysīnīyīm

cicañcaystavyam

cicañcaystavyam

Acc

cicañcaysatam

cicañcaysīnīyīm

cicañcaystavyam

cicañcaystavyam

cicañcaysatam

cicañcaysīnīyīm

cicañcaystavyam

cicañcaystavyam

I

cicañcaysatena

cicañcaysīnīyīna

cicañcaystavyena

cicañcaystavyena

cicañcaysatena

cicañcaysīnīyīna

cicañcaystavyena

cicañcaystavyena

D

cicañcaysatāya

cicañcaysīnīyyaya

cicañcaystavyāya

cicañcaystavyāya

cicañcaysatāya

cicañcaysīnīyyaya

cicañcaystavyāya

cicañcaystavyāya

Abl

cicañcaysatāt

cicañcaysīnīyyat

cicañcaystavyāt

cicañcaystavyāt

cicañcaysatāt

cicañcaysīnīyyat

cicañcaystavyāt

cicañcaystavyāt

G

cicañcaysatasya

cicañcaysīnīyīṣya

cicañcaystavyasya

cicañcaystavyasya

cicañcaysatasya

cicañcaysīnīyīṣya

cicañcaystavyasya

cicañcaystavyasya

L

cicañcaysate

cicañcaysīnīyī

cicañcaystavye

cicañcaystavye

cicañcaysate

cicañcaysīnīyī

cicañcaystavye

cicañcaystavye

V

cicañcaysata

cicañcaysīnīyī

cicañcaystavya

cicañcaystavya

cicañcaysata

cicañcaysīnīyī

cicañcaystavya

cicañcaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

cañcañcatas

canīcañcīnīyīs

cācañktavyas

cañcañcāytavyas

cañcañcatam

canīcañcīnīyīm

cācañktavyam

cañcañcāytavyam

Acc

cañcañcatam

canīcañcīnīyīm

cācañktavyam

cañcañcāytavyam

cañcañcatam

canīcañcīnīyīm

cācañktavyam

cañcañcāytavyam

I

cañcañcatena

canīcañcīnīyīna

cācañktavyena

cañcañcāytavyena

cañcañcatena

canīcañcīnīyīna

cācañktavyena

cañcañcāytavyena

D

cañcañcatāya

canīcañcīnīyyaya

cācañktavyāya

cañcañcāytavyāya

cañcañcatāya

canīcañcīnīyyaya

cācañktavyāya

cañcañcāytavyāya

Abl

cañcañcatāt

canīcañcīnīyyat

cācañktavyāt

cañcañcāytavyāt

cañcañcatāt

canīcañcīnīyyat

cācañktavyāt

cañcañcāytavyāt

G

cañcañcatasya

canīcañcīnīyīṣya

cācañktavyasya

cañcañcāytavyasya

cañcañcatasya

canīcañcīnīyīṣya

cācañktavyasya

cañcañcāytavyasya

L

cañcañcate

canīcañcīnīyī

cācañktavye

cañcañcāytavye

cañcañcate

canīcañcīnīyī

cācañktavye

cañcañcāytavye

V

cañcañcata

canīcañcīnīyī

cācañktavya

cañcañcāytavya

cañcañcata

canīcañcīnīyī

cācañktavya

cañcañcāytavya