Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
manḍ N0maṇḍsIIU15настилать
Причастие настоящего времени
sg.
N

maṇḍan

maṇḍat

maṇḍamānas

maṇḍamānam

Acc

maṇḍantam

maṇḍat

maṇḍamānam

I

maṇḍatā

maṇḍatā

maṇḍamānena

D

maṇḍate

maṇḍate

maṇḍamānāya

Abl

maṇḍatas

maṇḍatas

maṇḍamānāt

G

maṇḍatas

maṇḍatas

maṇḍamānasya

L

maṇḍati

maṇḍati

maṇḍamāne

V

maṇḍan

maṇḍat

maṇḍamāna

Дезидеративное Причастие настоящего времени
sg.
N

mimaṇḍiṣan

mimaṇṭsan

mimaṇḍiṣat

mimaṇṭsat

mimaṇḍiṣamānas

mimaṇṭsamānas

mimaṇḍiṣamānam

mimaṇṭsamānam

Acc

mimaṇḍiṣantam

mimaṇṭsantam

mimaṇḍiṣat

mimaṇṭsat

mimaṇḍiṣamānam

mimaṇṭsamānam

I

mimaṇḍiṣatā

mimaṇṭsatā

mimaṇḍiṣatā

mimaṇṭsatā

mimaṇḍiṣamānena

mimaṇṭsamānena

D

mimaṇḍiṣate

mimaṇṭsate

mimaṇḍiṣate

mimaṇṭsate

mimaṇḍiṣamānāya

mimaṇṭsamānāya

Abl

mimaṇḍiṣatas

mimaṇṭsatas

mimaṇḍiṣatas

mimaṇṭsatas

mimaṇḍiṣamānāt

mimaṇṭsamānāt

G

mimaṇḍiṣatas

mimaṇṭsatas

mimaṇḍiṣatas

mimaṇṭsatas

mimaṇḍiṣamānasya

mimaṇṭsamānasya

L

mimaṇḍiṣati

mimaṇṭsati

mimaṇḍiṣati

mimaṇṭsati

mimaṇḍiṣamāne

mimaṇṭsamāne

V

mimaṇḍiṣan

mimaṇṭsan

mimaṇḍiṣat

mimaṇṭsat

mimaṇḍiṣamāna

mimaṇṭsamāna

Каузативное Причастие настоящего времени
sg.
N

maṇḍayan

maṇḍayat

maṇḍayamānas

maṇḍayamānam

Acc

maṇḍayantam

maṇḍayat

maṇḍayamānam

I

maṇḍayatā

maṇḍayatā

maṇḍayamānena

D

maṇḍayate

maṇḍayate

maṇḍayamānāya

Abl

maṇḍayatas

maṇḍayatas

maṇḍayamānāt

G

maṇḍayatas

maṇḍayatas

maṇḍayamānasya

L

maṇḍayati

maṇḍayati

maṇḍayamāne

V

maṇḍayan

maṇḍayat

maṇḍayamāna

Интенсивное Причастие настоящего времени
sg.
N

manmaṇḍan

manīmaṇḍan

māmaṇḍan

manmaṇḍat

manīmaṇḍat

māmaṇḍat

manmaṇḍamānas

manīmaṇḍamānas

māmaṇḍamānas

manmaṇḍamānam

manīmaṇḍamānam

māmaṇḍamānam

Acc

manmaṇḍantam

manīmaṇḍantam

māmaṇḍantam

manmaṇḍat

manīmaṇḍat

māmaṇḍat

manmaṇḍamānam

manīmaṇḍamānam

māmaṇḍamānam

I

manmaṇḍatā

manīmaṇḍatā

māmaṇḍatā

manmaṇḍatā

manīmaṇḍatā

māmaṇḍatā

manmaṇḍamānena

manīmaṇḍamānena

māmaṇḍamānena

D

manmaṇḍate

manīmaṇḍate

māmaṇḍate

manmaṇḍate

manīmaṇḍate

māmaṇḍate

manmaṇḍamānāya

manīmaṇḍamānāya

māmaṇḍamānāya

Abl

manmaṇḍatas

manīmaṇḍatas

māmaṇḍatas

manmaṇḍatas

manīmaṇḍatas

māmaṇḍatas

manmaṇḍamānāt

manīmaṇḍamānāt

māmaṇḍamānāt

G

manmaṇḍatas

manīmaṇḍatas

māmaṇḍatas

manmaṇḍatas

manīmaṇḍatas

māmaṇḍatas

manmaṇḍamānasya

manīmaṇḍamānasya

māmaṇḍamānasya

L

manmaṇḍati

manīmaṇḍati

māmaṇḍati

manmaṇḍati

manīmaṇḍati

māmaṇḍati

manmaṇḍamāne

manīmaṇḍamāne

māmaṇḍamāne

V

manmaṇḍan

manīmaṇḍan

māmaṇḍan

manmaṇḍat

manīmaṇḍat

māmaṇḍat

manmaṇḍamāna

manīmaṇḍamāna

māmaṇḍamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

mimaṇḍaysan

mimaṇḍaysat

mimaṇḍaysamānas

mimaṇḍaysamānam

Acc

mimaṇḍaysantam

mimaṇḍaysat

mimaṇḍaysamānam

I

mimaṇḍaysatā

mimaṇḍaysatā

mimaṇḍaysamānena

D

mimaṇḍaysate

mimaṇḍaysate

mimaṇḍaysamānāya

Abl

mimaṇḍaysatas

mimaṇḍaysatas

mimaṇḍaysamānāt

G

mimaṇḍaysatas

mimaṇḍaysatas

mimaṇḍaysamānasya

L

mimaṇḍaysati

mimaṇḍaysati

mimaṇḍaysamāne

V

mimaṇḍaysan

mimaṇḍaysat

mimaṇḍaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

manmaṇḍayan

manīmaṇḍayan

māmaṇḍayan

manmaṇḍayat

manīmaṇḍayat

māmaṇḍayat

manmaṇḍayamānas

manīmaṇḍayamānas

māmaṇḍayamānas

manmaṇḍayamānam

manīmaṇḍayamānam

māmaṇḍayamānam

Acc

manmaṇḍayantam

manīmaṇḍayantam

māmaṇḍayantam

manmaṇḍayat

manīmaṇḍayat

māmaṇḍayat

manmaṇḍayamānam

manīmaṇḍayamānam

māmaṇḍayamānam

I

manmaṇḍayatā

manīmaṇḍayatā

māmaṇḍayatā

manmaṇḍayatā

manīmaṇḍayatā

māmaṇḍayatā

manmaṇḍayamānena

manīmaṇḍayamānena

māmaṇḍayamānena

D

manmaṇḍayate

manīmaṇḍayate

māmaṇḍayate

manmaṇḍayate

manīmaṇḍayate

māmaṇḍayate

manmaṇḍayamānāya

manīmaṇḍayamānāya

māmaṇḍayamānāya

Abl

manmaṇḍayatas

manīmaṇḍayatas

māmaṇḍayatas

manmaṇḍayatas

manīmaṇḍayatas

māmaṇḍayatas

manmaṇḍayamānāt

manīmaṇḍayamānāt

māmaṇḍayamānāt

G

manmaṇḍayatas

manīmaṇḍayatas

māmaṇḍayatas

manmaṇḍayatas

manīmaṇḍayatas

māmaṇḍayatas

manmaṇḍayamānasya

manīmaṇḍayamānasya

māmaṇḍayamānasya

L

manmaṇḍayati

manīmaṇḍayati

māmaṇḍayati

manmaṇḍayati

manīmaṇḍayati

māmaṇḍayati

manmaṇḍayamāne

manīmaṇḍayamāne

māmaṇḍayamāne

V

manmaṇḍayan

manīmaṇḍayan

māmaṇḍayan

manmaṇḍayat

manīmaṇḍayat

māmaṇḍayat

manmaṇḍayamāna

manīmaṇḍayamāna

māmaṇḍayamāna