Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ranh N0raṃhsIIU13,5спешить
Активное причастие будущего времени
sg.
N

ranhiṣyan

rankṣyan

ranhiṣyat

rankṣyat

ranhiṣyamāṇas

rankṣyamāṇas

ranhiṣyamāṇam

rankṣyamāṇam

Acc

ranhiṣyantam

rankṣyantam

ranhiṣyat

rankṣyat

ranhiṣyamāṇam

rankṣyamāṇam

I

ranhiṣyatā

rankṣyatā

ranhiṣyatā

rankṣyatā

ranhiṣyamāṇena

rankṣyamāṇena

D

ranhiṣyate

rankṣyate

ranhiṣyate

rankṣyate

ranhiṣyamāṇāya

rankṣyamāṇāya

Abl

ranhiṣyatas

rankṣyatas

ranhiṣyatas

rankṣyatas

ranhiṣyamāṇāt

rankṣyamāṇāt

G

ranhiṣyatas

rankṣyatas

ranhiṣyatas

rankṣyatas

ranhiṣyamāṇasya

rankṣyamāṇasya

L

ranhiṣyati

rankṣyati

ranhiṣyati

rankṣyati

ranhiṣyamāṇe

rankṣyamāṇe

V

ranhiṣyan

rankṣyan

ranhiṣyat

rankṣyat

ranhiṣyamāṇa

rankṣyamāṇa

Дезидеративное Активное причастие будущего времени
sg.
N

riranhikṣyan

riranksyan

riranhikṣyat

riranksyat

riranhikṣyamāṇas

riranksyamānas

riranhikṣyamāṇam

riranksyamānam

Acc

riranhikṣyantam

riranksyantam

riranhikṣyat

riranksyat

riranhikṣyamāṇam

riranksyamānam

I

riranhikṣyatā

riranksyatā

riranhikṣyatā

riranksyatā

riranhikṣyamāṇena

riranksyamānena

D

riranhikṣyate

riranksyate

riranhikṣyate

riranksyate

riranhikṣyamāṇāya

riranksyamānāya

Abl

riranhikṣyatas

riranksyatas

riranhikṣyatas

riranksyatas

riranhikṣyamāṇāt

riranksyamānāt

G

riranhikṣyatas

riranksyatas

riranhikṣyatas

riranksyatas

riranhikṣyamāṇasya

riranksyamānasya

L

riranhikṣyati

riranksyati

riranhikṣyati

riranksyati

riranhikṣyamāṇe

riranksyamāne

V

riranhikṣyan

riranksyan

riranhikṣyat

riranksyat

riranhikṣyamāṇa

riranksyamāna

Каузативное Активное причастие будущего времени
sg.
N

ranhaysyan

ranhaysyat

ranhaysyamānas

ranhaysyamānam

Acc

ranhaysyantam

ranhaysyat

ranhaysyamānam

I

ranhaysyatā

ranhaysyatā

ranhaysyamānena

D

ranhaysyate

ranhaysyate

ranhaysyamānāya

Abl

ranhaysyatas

ranhaysyatas

ranhaysyamānāt

G

ranhaysyatas

ranhaysyatas

ranhaysyamānasya

L

ranhaysyati

ranhaysyati

ranhaysyamāne

V

ranhaysyan

ranhaysyat

ranhaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

ranranhiṣyan

ranrankṣyan

ranīranhiṣyan

ranīrankṣyan

rāranhiṣyan

rārankṣyan

ranranhiṣyat

ranrankṣyat

ranīranhiṣyat

ranīrankṣyat

rāranhiṣyat

rārankṣyat

ranranhiṣyamāṇas

ranrankṣyamāṇas

ranīranhiṣyamāṇas

ranīrankṣyamāṇas

rāranhiṣyamāṇas

rārankṣyamāṇas

ranranhiṣyamāṇam

ranrankṣyamāṇam

ranīranhiṣyamāṇam

ranīrankṣyamāṇam

rāranhiṣyamāṇam

rārankṣyamāṇam

Acc

ranranhiṣyantam

ranrankṣyantam

ranīranhiṣyantam

ranīrankṣyantam

rāranhiṣyantam

rārankṣyantam

ranranhiṣyat

ranrankṣyat

ranīranhiṣyat

ranīrankṣyat

rāranhiṣyat

rārankṣyat

ranranhiṣyamāṇam

ranrankṣyamāṇam

ranīranhiṣyamāṇam

ranīrankṣyamāṇam

rāranhiṣyamāṇam

rārankṣyamāṇam

I

ranranhiṣyatā

ranrankṣyatā

ranīranhiṣyatā

ranīrankṣyatā

rāranhiṣyatā

rārankṣyatā

ranranhiṣyatā

ranrankṣyatā

ranīranhiṣyatā

ranīrankṣyatā

rāranhiṣyatā

rārankṣyatā

ranranhiṣyamāṇena

ranrankṣyamāṇena

ranīranhiṣyamāṇena

ranīrankṣyamāṇena

rāranhiṣyamāṇena

rārankṣyamāṇena

D

ranranhiṣyate

ranrankṣyate

ranīranhiṣyate

ranīrankṣyate

rāranhiṣyate

rārankṣyate

ranranhiṣyate

ranrankṣyate

ranīranhiṣyate

ranīrankṣyate

rāranhiṣyate

rārankṣyate

ranranhiṣyamāṇāya

ranrankṣyamāṇāya

ranīranhiṣyamāṇāya

ranīrankṣyamāṇāya

rāranhiṣyamāṇāya

rārankṣyamāṇāya

Abl

ranranhiṣyatas

ranrankṣyatas

ranīranhiṣyatas

ranīrankṣyatas

rāranhiṣyatas

rārankṣyatas

ranranhiṣyatas

ranrankṣyatas

ranīranhiṣyatas

ranīrankṣyatas

rāranhiṣyatas

rārankṣyatas

ranranhiṣyamāṇāt

ranrankṣyamāṇāt

ranīranhiṣyamāṇāt

ranīrankṣyamāṇāt

rāranhiṣyamāṇāt

rārankṣyamāṇāt

G

ranranhiṣyatas

ranrankṣyatas

ranīranhiṣyatas

ranīrankṣyatas

rāranhiṣyatas

rārankṣyatas

ranranhiṣyatas

ranrankṣyatas

ranīranhiṣyatas

ranīrankṣyatas

rāranhiṣyatas

rārankṣyatas

ranranhiṣyamāṇasya

ranrankṣyamāṇasya

ranīranhiṣyamāṇasya

ranīrankṣyamāṇasya

rāranhiṣyamāṇasya

rārankṣyamāṇasya

L

ranranhiṣyati

ranrankṣyati

ranīranhiṣyati

ranīrankṣyati

rāranhiṣyati

rārankṣyati

ranranhiṣyati

ranrankṣyati

ranīranhiṣyati

ranīrankṣyati

rāranhiṣyati

rārankṣyati

ranranhiṣyamāṇe

ranrankṣyamāṇe

ranīranhiṣyamāṇe

ranīrankṣyamāṇe

rāranhiṣyamāṇe

rārankṣyamāṇe

V

ranranhiṣyan

ranrankṣyan

ranīranhiṣyan

ranīrankṣyan

rāranhiṣyan

rārankṣyan

ranranhiṣyat

ranrankṣyat

ranīranhiṣyat

ranīrankṣyat

rāranhiṣyat

rārankṣyat

ranranhiṣyamāṇa

ranrankṣyamāṇa

ranīranhiṣyamāṇa

ranīrankṣyamāṇa

rāranhiṣyamāṇa

rārankṣyamāṇa

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

riranhaytsyan

riranhaytsyat

riranhaytsyamānas

riranhaytsyamānam

Acc

riranhaytsyantam

riranhaytsyat

riranhaytsyamānam

I

riranhaytsyatā

riranhaytsyatā

riranhaytsyamānena

D

riranhaytsyate

riranhaytsyate

riranhaytsyamānāya

Abl

riranhaytsyatas

riranhaytsyatas

riranhaytsyamānāt

G

riranhaytsyatas

riranhaytsyatas

riranhaytsyamānasya

L

riranhaytsyati

riranhaytsyati

riranhaytsyamāne

V

riranhaytsyan

riranhaytsyat

riranhaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

ranranhaysyan

ranīranhaysyan

rāranhaysyan

ranranhaysyat

ranīranhaysyat

rāranhaysyat

ranranhaysyamānas

ranīranhaysyamānas

rāranhaysyamānas

ranranhaysyamānam

ranīranhaysyamānam

rāranhaysyamānam

Acc

ranranhaysyantam

ranīranhaysyantam

rāranhaysyantam

ranranhaysyat

ranīranhaysyat

rāranhaysyat

ranranhaysyamānam

ranīranhaysyamānam

rāranhaysyamānam

I

ranranhaysyatā

ranīranhaysyatā

rāranhaysyatā

ranranhaysyatā

ranīranhaysyatā

rāranhaysyatā

ranranhaysyamānena

ranīranhaysyamānena

rāranhaysyamānena

D

ranranhaysyate

ranīranhaysyate

rāranhaysyate

ranranhaysyate

ranīranhaysyate

rāranhaysyate

ranranhaysyamānāya

ranīranhaysyamānāya

rāranhaysyamānāya

Abl

ranranhaysyatas

ranīranhaysyatas

rāranhaysyatas

ranranhaysyatas

ranīranhaysyatas

rāranhaysyatas

ranranhaysyamānāt

ranīranhaysyamānāt

rāranhaysyamānāt

G

ranranhaysyatas

ranīranhaysyatas

rāranhaysyatas

ranranhaysyatas

ranīranhaysyatas

rāranhaysyatas

ranranhaysyamānasya

ranīranhaysyamānasya

rāranhaysyamānasya

L

ranranhaysyati

ranīranhaysyati

rāranhaysyati

ranranhaysyati

ranīranhaysyati

rāranhaysyati

ranranhaysyamāne

ranīranhaysyamāne

rāranhaysyamāne

V

ranranhaysyan

ranīranhaysyan

rāranhaysyan

ranranhaysyat

ranīranhaysyat

rāranhaysyat

ranranhaysyamāna

ranīranhaysyamāna

rāranhaysyamāna